________________
*
कथं केनोद्देशेनेति । जिनवचनानि जिनागमोपदेशान् । रसात् प्रीत्याः प्रेमजरादिति यावत् । नोपयन्ति न प्राप्नुवन्तीत्यत एते वराका नवे कथं जविष्यन्ति ? तत्कारणमेषां मिथ्यात्वोदयमेव मन्य इत्यर्थः ॥ ७॥
__ उपसंहारमाहपरमात्मनि विमलात्मनां परिणम्य वसन्तु । विनय समामृतपानतो जनता विलसन्तु, वि०॥७॥
॥ इति श्रीशान्तसुधारसगेयकाव्ये मैत्रीलावनाविनावनो नाम त्रयोदशः प्रकाशः॥ १३ ॥ व्याख्या-हे विनीतात्मन् त्वं चिन्तय विमलात्मनां सज्ज्ञानदृष्टिमऊनानां चेतासीत्यध्याहृत्य संवन्धनीयं, चेतांसि । ई परमात्मनि शुधनिरञ्जनपूर्णब्रह्मस्वस्वरूपे परिणम्य परिपक्वनिर्नेदरूपतां प्राप्य वसन्तु निवासं कुर्वन्तु । हे सुविनीतात्मन् त्वमिति जावय श्माः जनताः सर्वजीवसमूहाः।समामृतपानतो विलसन्तु समतामृतपानादिलसन्तु रमणं कुर्वन्त्वित्यर्थः॥॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीथ्यतिलक
मुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्त
सुधारसटीकायां मैत्रीनावनाविनावनो नाम त्रयोदशः प्रकाशः समजनि॥
GRASHORE SHORASACS