Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
Catalog link: https://jainqq.org/explore/022762/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ||AUM श्री जिनाय नमः ॥ ॥ श्री मृगावतीचरित्रम् ॥ ( कर्ता-मलधारि श्री देवप्रभसूरिः ) छापी प्रसिद्ध करनार-वीठलजी हीरालाल लालन ( जामनगरवाळा ) वीरसंवत्-2455. विक्रमसंवत-1985. सने 1929. किं. रु.-2-0-0 - सूर्योदय प्रिन्टिंग प्रेस-जामनगर. . Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ मृगावती ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीमृगावतीचरित्रं प्रारभ्यते ॥ ( कर्ता-मलधारिश्रीदेवप्रभसूरिः ) छपावी प्रसिद्ध करनार-वीठलजी हीरालाल शाह. ( जामनगरवाळा ) जयंति वर्धमानस्य, जितदंभोलिवैभवाः । मोहांधतमसध्वंस-हेलयः सत्त्वकेलयः ॥ 1 ॥ सारसारस्वतामोद-मेदस्कररसायनं । गुरूणामुपदेशस्य, महेम महिमाद्भुतं ॥ 2 ॥ लब्धेऽस्मिन् पुण्यनै- 10 लल् पुण्या-न्मानुषत्वेऽपि दुर्लभे । धर्मकर्माणि निर्मातुं, यतितव्यं सचेतसा ॥ 3 ॥ परोपकाररूपश्च, धर्मः सर्वत्र सम्मतः । कृताद्वितोपदेशाच्च, नोपकारः परः पुनः ॥ 4 ॥ तेनोर्जितरजःपुंज-मार्जनं IRI IR सद्गुणार्जनं । मृगाव्त्यादिदृस्स्त्ताण्ते-stdetdupdishyte||5|| उद्दामविनयस्थूल-मूलो गुणगणद्रुमः । / Page #4 -------------------------------------------------------------------------- ________________ मृगावती । मृगावत्या इव श्रेयः-श्रीसंबंधनिबंधनं ॥ 6 ॥ श्रीवत्स इव वत्साख्यो, देशः ख्यातोऽस्ति भारते चरित्रम् । अच्युतश्रीपरीभोग-सुभगो भावुकस्थितिः ॥ 7 ॥ ग्रामाः कुर्कुटसंपात्या-पक्कशालेयशालिनः । / ॥ 2 ॥ गोपीगीतकलवान-रध्वन्यान् यत्र रुंधतः ॥ 8 ॥ तत्र श्रीवेश्मकौशांबी-त्यस्ति राजन्वती पुरी । ॥2॥ इभाश्च यस्यामिभ्याश्च, दधते दानसौरभं ॥ 9 ॥ यस्यां वास्तव्यलोकस्य, जन्मापूर्वमिदं द्वयं । परचक्रोद्भवा भीतिः, प्रार्थना च परंप्रति ॥ 10 ॥ पराजितपरानीकः, शतानीकोऽवनीपतिः । तां पुरीं । पालयामास, स्वःपुरीमिव वासवः ॥ 11 ॥ येनारिनारीनेत्राणा-मश्रु दत्वा प्रसृत्वरं । अंजनं कृत्स्न-ओल् । मादाय, विदधे धवलं yshH॥ 12 ॥ अभृन्मृगावतो तस्य, पत्नी प्रीतिलतावनिः । यदीयरूपकाव्यस्य, | | समश्याः स्वर्गयोषितः ॥ 13 ॥ अवरोधवधूवीरु-त्सार्थे बहुविधेऽपि च । सल्लकी सिंधुरस्येव, तस्य । सैवातिवल्लभा ॥ 14 ॥ धुरं युगंधरेऽमात्ये, राज्यमारोप्य भूप्तिः। मृगावत्या समं कामं, काममेवा कृतार्थयत् ॥ 15 ॥ रहः स्मररहस्येषु, मिथः प्राप्तोपदेशयोः । पर्यायेण तयोरासोद्, गुरुशिष्यविधि। क्रमः ॥ 16 ॥ छेकोक्तिभिस्तथा कांतो, दूरमाराधितस्तया । ददौ सर्वाधिकारित्वं, यथास्याः स्मरके ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ 3 // मृगावती लिषु ॥ 17 ॥ बुभुजे भूभुजा तेन, रणारंभैर्भुवस्तलं । निःसपत्नमुरस्तस्य लीलयैव तया पुनः ॥ 18 ॥ इत्थं विषय सर्वस्व - स्वादमानंदचेतसः । अजायत मृगावत्या, गर्भोऽत्यद्भुतभाग्यतः ॥ 19 ॥ इंदुगभैव दिक्पूर्वा, सुतिगर्भेव केतकी । आपन्नसत्त्वा सा राज्ञी, किंचिदुच्छ्वसिता बभौ ॥ 20 ॥ वितीर्णवर्णसौभाग्यः, पांडुभावः कपोलयोः । तस्या गर्भप्रबंधस्य, विदधे विवृतिं तदा ॥ 21 ॥ कदाचिदुलसत्प्रोति-रंतःपुरमुपेयिवान् । खेदसादितसवांगी-मीक्षांचके नृपः प्रियां ॥ 22 ॥ सविकल्पमनल्पं त्वं प्रिये किमिति खिद्यसे । कीनासः कुपितस्तस्य यः स्यात्खेदयिता तव ॥ 23 ॥ राज्ञी व्यज्ञपयदेव, नान्यखेदस्य कारणं । अत्यंत दुर्वचाः किंतु, दोहदो मेऽपराध्यति ॥ 24 ॥ सद्यो निवेद्यतां किंतु, दुःपूरः कोऽपि दोहदः । इति निर्बंधतापृष्टा, व्याचष्टेस्म मृगावती ॥ 25 ॥ आपूर्णायां जपावर्णे - राकर्णं रुधिरांबुभिः । कुर्वे वाप्यां यदि स्नानं, तदा स्यां पूर्णदोहदा ॥ 26 ॥ प्रतापं चानुरागं च, गर्भेऽस्मिन् सूचयत्ययं । दोहदस्तव देवीति, राजा राज्ञ्यै न्यवेदयत् ॥ 27 ॥ ततश्चादिक्षदाक्षेपा - दमात्यं मंत्रिपुंगवं । दुःकरो दोहदार्थश्च देवी च परिताम्यति ॥ 28 ॥ चिंतयोपायकं कंचि - नैषा दुःखायते यथा । इति मंत्री TE ' चरित्रम् ॥ 3 ॥ Page #6 -------------------------------------------------------------------------- ________________ 10 मृगावती धरित्रीश-निर्देशं प्रत्यपद्यत ॥ 29 ॥ वापी विधाय kosuNbh-rsrNgtrNgitaaN| ततोऽमात्यो मृगावत्यै, चरित्रम् कथयामास सादरः ॥ 30 ॥ वृद्धाभिः कृतमंगल्या, पौरोभिरभिनंदिता । कोसुंभवसना फुल्ल-सुम- | नोमाल्यभारिणी ॥ 31 ॥ दुर्वायवांकुरोत्तंसा, मौक्तिकप्रायभूषणा । उल्लासितसितच्छत्रा, प्राप वापी ॥ मृगावती ॥ 32 ॥ युग्मं ॥ कृपाणपाणिरेतस्याः, कौशांबीपरमेश्वरः । कक्षीकृत्य स्वयं रक्षा-मारक्षप-18 दवीं दधौ ॥ 33 ॥ एतामावृत्य सामंतै-राशासु निखिलास्वपि । नानास्त्रपाणिभिस्तस्थे, दिक्पालैरिव 4 | रक्षिभिः ॥ 34 ॥ उद्दीप्रमणिसोपानां, पुष्पप्रकरदंतुरां । रोमांचितवपुर्वापी-मवतीर्णा मृगाव्ती॥35॥ सा स्वच्छंदकृतोत्साहा, स्नांती सुचिरमन्वभूत् । सर्वांगीणसुधासेकात्, सातिरेकं सुखोत्सवं ॥ 36 ॥ 10 अथासौ तत्र संपूर्ण-रुधिरस्नानदोहदा । यावल्लोहितलिप्तेव, वाप्याः किंचिच्च निर्ययो ॥ 27 ॥ अकांड इव चंडेन, भारंडेण पतत्रिणा । कुतोऽप्यागत्य सालोकि, नव्यामिषमनीषया ॥ 38 ॥ सर्वेषां पश्यतामेव, स पापः पश्यतोहरः । एतां क्रमाभ्यामाक्रम्य, दूरमूवं खमुद्ययो ॥ 39 ॥ अहो गृह्णीत । | गृह्णीत, वेगेन विहगाधमं । मम जीवितमादाय, सैष गच्छति गच्छति ॥ 40 ॥ हो धावत सामंताः, OOOOOOOO Page #7 -------------------------------------------------------------------------- ________________ मृगावती समंतादपि सोद्यमाः । वेष यास्यति पापीयान्, द्रुतं युष्मदनादृतः ॥ 41 ॥ इति भूभर्तुरादेशा-तु- चरित्रम् ल्यकालं प्रधाविताः । सुप्रतीपेन सेनान्या, समं सैन्यास्तमन्वगुः ॥ 42 ॥ विहंगमाहिसंदंश-व्यथा-1 तरलतारकं । चक्षुः क्षिपंती तां वीक्ष्य, प्रेम्णा पर्यश्रुलोचनः ॥ 43 ॥ रक्ष रक्षार्यपुत्रेति, श्रुत्वा प्रण- | | यिनीगिरं । व्यापारितनिसीतासि-वेंगाद्वयोमोत्पतन्निव ॥ 44 ॥ हृत्वा देवीं क्व रे यासि, धत्त ध लेति तं रुषा । आक्षिपन् पक्षिणं दुःस्थ-स्तस्थौ भूपतिरुन्मुखः ॥ 45 ॥ त्रिभिर्विशेषकं ॥ लोचना-12 | गोचरत्वं ca, gacchatisma vihNgme| उन्निद्राऽस्तोकशोकश्च, मूर्छतिस्मेति भूपतिः ॥ 46 ॥ शीतो-12 |पचारइआया, विच्छेदे विहिते सति । सप्रेमा प्रेयसी स्मृत्वा, विह्वलो विललाप सः ॥ 47 ॥ हे ॥ प्रिये पद्मगौरांगि, हा सुकेशि कृशोदरि । हे निम्ननाभे रंभोरु, हा मृगाक्षि मृगावति ॥ 48 ॥ हा । | देवि व प्रयातासि, विनीतासि वरानने । तदेहि देहि दीनस्य, प्रिये प्रतिवचो मम ॥ 49 ॥ मम । | साम्राज्यसर्वस्वं, निस्त्रपेण पतत्रिणा । तेन त्वां नयता तन्वि, किं न नीतं दुरात्मना ॥ 50 ॥ क्व ॥ ते देवि मदीयांक-पल्यंकतलखेलनं । क च तस्य विहंगस्य, कठोरचरणग्रहः ॥ 51 ॥ ममापराध Page #8 -------------------------------------------------------------------------- ________________ मृगावती । लक्षाणि, प्रेक्षमाणापि नेक्षसि । त्वमिव प्रणयप्रेम्णा, कस्तथा प्रथयिष्यति ॥ 52 ॥ पत्न्या अपि चरि परित्राणे, यस्य नौजस्विनो भुजाः । स कथं दर्शयिष्यामि, जनस्यापि स्वमाननं ॥ 53 ॥ विलपंतं । तमित्यूचे, मंत्री किं परिदेवनैः । स्थिरो भव भुवोऽधीश, माऽवधीरय धीरतां ॥ 54 ॥ किं विक्रमाभि। रामस्य, रामस्य दयितां पुरा । सीतां जहार न स्वामिन्, दुर्धरो दशकंधरः ॥ 55 ॥ सहायोकृत्य । सुग्रीवं, दशग्रीवं निहत्य च । कृतयत्नः पुनः पत्नी, किमानिन्ये न राघवः ॥ 56 ॥ तथैव वयमप्येता । -मानेष्यामो मृगावतीं । नैवानेष्यति सेनानी, सुप्रतीपोऽधुना यदि ॥ 57 ॥ इति जल्पत एवास्य, लो सोऽपि वेगादुपागतः । राज्ञे विज्ञपयामास, स्वरूपं साश्रुलोचनः ॥ 58 ॥ देव सोऽस्मत्पताकिन्या, नभस्थो भृत्ल्स्थ्या। अन्वयायि व्रजन्नाशां, दक्षिणां वेगदक्षिणः ॥ 59 ॥ धनुर्वेदविदो देवी, रक्षतो लक्षभेदिनः । कंकपत्रगणं मंच, विक्षिपुः पक्षिणंप्रति ॥ 60 ॥ युद्धमर्मविदो योधा, नाराचनिचयैस्तदा । हंतुमैच्छन्नतुच्छेस्तं, देवीत्राणाय पत्रिणं ॥ 61 ॥ अभ्यस्तपक्षिपापर्द्धि-वर्धिष्णुबहुलाघवाः । उपचक्रमिरे बधुं, पाशैस्तं खगपांशुनं ॥ 62 ॥ तस्मिन्नुच्चनभोभाग-रंहस्विनि विहंगमे । अस्माकं Page #9 -------------------------------------------------------------------------- ________________ चरित्रम n7 ॥ मृगावती ॥ विक्रमारंभा, बभूवुर्निष्फलाः परं ॥ 63 / / यदि नाम श्रयेदेषः, शाखां कस्यापि शाखिनः । इत्यानु- पदिकानां नः, सोऽदृश्यत्वमगात्खगः ॥ 64 ॥ 3च्योतती स्वामिनीक्षौमा-द्वीक्ष्य यां बिंदुधोरणीं । अवजाम प्रतीपेन, सापि दैवेन संहृता ॥ 65 ॥ वैधेयस्य विधेर्वृत्तिं, विलोक्य प्रातिकूलिकों । अभागधेयरस्माभि-आवृत्तं स्वामिनी विना ॥ 66 ॥ श्रुत्वेदं शोकसंमारो, भूपालो व्यलपत्पुनः । / भूयः संबोधयांचके, सौधमानोय मंत्रिणा ॥ 67 ॥ राजन्नेवं युवत्येव, रुद्यते किं पुनः पुनः । महा। त्मनां हि धैर्य स्या-श्यसने निकषोपलः ॥ 68 ॥ न्यकारमितरोऽप्येति, शोकावेशविसंस्थुलः । किं । पुनर्विस्फुरद्धैर्य-संरंभाः पृथिवीभुजः ॥ 69 ॥ वेष्टयामास कौशांबी, यदागत्य निर्त्य्यां। चंडप्रद्योत। भूपालः, किमेतदिति विस्मृतं ॥ 70 ॥ येन वैरायते वैर-स्तादृशः सैन्यवारिधिः । तस्य ते निहता। लोकं, शोकं कर्तुं न युज्यते ॥ 71 ॥ - इति वैरिकथारंभा-दुजागृतपराक्रमः । मनो व्यापारयामास, राज्यचिंतासु भूपतिः ॥ 7 ॥ IR किंतु तस्मिन् मृगावत्या, जैत्रशस्त्रेण वर्जितः । लेभे संभावनाहीनो, न सेवाऽवसरं स्मरः ॥ 73 ॥ ॥ 7 ॥ Page #10 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् । अपारराज्यव्यापार-पारवश्यदशामपि । जग्मतुस्तस्य वाकायौ, मनस्त्वनुमृगावति ॥ 74 ॥ प्रत्यारामं प्रतिग्रामं, प्रत्याशं प्र्तिप्र्व्त्ण्। स चरान् प्रेषयामास, मृगावत्याः प्रवृत्तये ॥ 75 ॥ त्वदधीनं सुखं सुभ्र, विमुखी मास्म भूर्मयि । इत्यादि तस्य स्वप्नांतः, श्रुत्वाऽरुद्यत सेवकैः ॥ 76 ॥ तदेकतानध्यानत्वा-त्सभायामपि तस्थुषः । मृगावतीति तस्याऽभू-जने गात्रविपर्ययः ॥ 77 ॥ न कश्चित्त-॥ स्य चानिन्ये, रामस्य हनुमानिव । पत्नीप्रवृत्तिमित्येत-तं दुनोति पदे पदे ॥ 78 ॥ तस्य मन्वंततराणीव, दुर्दशस्य चतुर्दश । हायनानि व्यतीतानि, प्रियाविरहिणस्तदा ॥ 79 ॥ कदाचिदुपदाह- | स्तः, स्वर्णापणमहाजनः । नरमेकं पुरस्कृत्य, महीपतिमुपाययौ ॥ 80 ॥ व्यज्ञपयच्च राजेंद्र, कश्चिदेष नरो नवः । विपणावत्र विक्रेतु-मानिन्ये रत्नकंकणं ॥ 81 ॥ युष्मन्नामांकमेतच्च, वीक्ष्यास्माभिः सविस्मयः । इहोपानीतमित्युक्त्वा, वणिजस्तदढोकयन् ॥ 82 ॥ नृपोऽप्यादाय तदेवी-करसंपर्कपावनं । उरसि प्रबलप्रेमा, ददौ दभ्यो च चेतसि ॥ 83 ॥ मम प्राणेश्वरी क्वापि, किमु प्राणैरमुच्यत । एतस्या हस्तमध्यास्त, यदिदं रत्नकंकणं ॥ 84 ॥ अनिष्टयाऽनया यद्वा, किममंगलचिंतया । रत्न Page #11 -------------------------------------------------------------------------- ________________ // 9 // मृगावती कंकणवृत्तांतं, वेनि तावन्नरादतः ॥ 85 ॥ इति ध्यात्वा तमप्राक्षीद-भूपतिर्भद्रको भवान् । कथं वा । | क्वापि वा लेभे, त्वयेदं कंकणाद्भुतं ॥ 86 ॥ | अथासौ कथयामास, पृथिवीश निशम्यतां । व्याधोऽहं भीमनामास्मि, मलयोपांतभूमिषु ॥ 8 ॥ | उपादाय मयानेक-मत्ताऽनेकपकुंभतः । मुक्ताभिभूषितश्चक्रे, सर्वो व्याधवधूजनः ॥ 88 ॥ चित्र-| | कायनिकायो यः, प्रसभं निहतो मया । तस्यैताः कृत्तयश्चित्रा-श्चित्रं सर्वत्र कुर्वते ॥ 89 ॥ एक-16 | दाऽपश्यमुत्पश्य-न्मयूखमणिशेखरं । श्रीखंडतरुखंडेषु, विचरंतमहीश्वरं ॥ 90 ॥ अथ स्फुटस्फटा- | रत्न-जिघृक्षालिप्तमानसः । तं कथंचिन्महाभीम, भोगिनं धृतवानहं ॥ 91 ॥ तस्य कुंडलिनस्तुंड-| |च्छेदच्छेकां कृपाणिकां । व्यापारयंस्तदाऽश्रोषं, मामेति ध्वनिमुच्चकैः ॥ 92 ॥ ध्वनेरध्वनि नि। क्षिप्त-चक्षुषा बोक्षितो मया । बालकः पाणिमुद्यम्य, प्रतिषेधपरः पुरः ॥ 93 ॥ मया गले गृहीत- IN स्य, तस्याहे लकंप्रति । पेतुर्बाष्पतरत्तारा, दैन्यैकपिशुना dRshH॥ 95 ॥ मयापि बालमालोक्य, त्रै- 12 लोक्याश्चर्यकारिणं । मेने मानुष्यलोकोऽयं, स्वर्गलोकविजित्वरः ॥ 95 ॥ पिबन् रूपामृतं तस्य, ने-121 Page #12 -------------------------------------------------------------------------- ________________ // 10 // मृगावती त्रांजलिपुटैरहं । न प्राप्नुवं नवं स्मेर-विस्मयस्तृप्तिसंपदं ॥ 96 ॥ उपेत्य मामसो डिंभः, ससंरंभम भाषत । माम मास्म वधीआध, नागमेनमनागसं ॥ 97 ॥ प्रिये प्ल्ल्वितान्ण्द्-च्ण्द्न्द्रुम्कान्ने। अयं भोगो महाभाग, क्रीडाभिरभिनंदतु ॥ 98 ॥ अथाहमवदं भद्र, भद्रमस्येष्यते त्वया । न पुनमें दया ह्यस्ति, तृष्णानिष्णातचेतसः ॥ 99 ॥ असावतिचिराल्लब्धो-'धुनाऽनयों मया मणिः । भविता मम कांताया, मुक्ताहारस्य नायकः ॥ 100 ॥ मणिमात्रकृते त्वं चे-नागमेनं हनिष्यसि । मावधोस्ते मणान् दास्ये, प्रोच्येत्यारादसौ ययौ ॥ 1 ॥ देहि मे कंकणं मात-रिति याचि तयाऽर्पितं । जनन्याऽभ्यर्णवर्त्तिन्या, तदादायाययो पुनः ॥ 2 ॥ मामवादीच सोत्साहं, गृहाणेदं च कंकणं । नागं। मुंचेत्यसौ जल्प-नेतदर्पितवान् मम ॥ 3 ॥ एष नागशिखाचुंबी, मणिः ककंणवर्तिनः । एकस्यापि । | मणेर्मासा-मंशं नाप्नोति षोडशं ॥ 4 ॥ अयं च वाक्सुधासिंधु-भृशमर्थयते शिशुः । जीवत्वयमिति । ध्यात्वा, तं नागं मुक्तवानहं ॥ 5 ॥ युग्मं ॥ तं पन्नगं विपन्नद्या, आकृष्य विकसन्मुखः । अत्युदा-| व तकुलो बालः, स्वस्थानमगमत्ततः ॥ 6 ॥ असामान्यगुणग्रामं, प्राणरक्षापरायणं । अधर्मणमनोवृत्तिः, / / 000000 ॥ Page #13 -------------------------------------------------------------------------- ________________ मृगावती ॥ 11 ॥ पन्नगोऽपि तमन्वगात् ॥ 7 ॥ शिशोस्तेन पवित्रेण, चरित्रेण चमत्कृतः ॥ अहमप्येत्य गेहिन्याः, कंकणं तदुपानयम् ॥ 8 ॥ इदानीं पंचमाद्वर्षात्, समर्प्य मणिकंकणं । प्रेमप्रकर्षवाहिन्या, गेहिन्या प्रहितोऽस्म्यहं ॥ 9 ॥ भणितश्च तथा कांत, कौशांबीं गच्छ संप्रति । एतद्विक्रीय मद्येओग्यं, ताडंकद्वयमानयेः ॥ 10 ॥ ततः प्रापमिहादाय, तदेतन्मणिकंकणं । या देवेन समादिष्टा, तदियं कथिता कथा ॥ 11 ॥ क्षितीशः शुश्रुवानेवं, चिंतयामास चेतसि । दिष्ट्या जीवति देवीति मत्वा हृदय नृत्यतां ॥ 12 ॥ अचिरान्नयने भावि, भवतोरपि पारणं । भावता तत्परीरंभा-द्वांछितं वां भुजावपि ॥ 13 ॥ यथाश्रुतः सुतोऽप्येष मदीयो यदि संभवेत् । जयत्येकः शतानीक- स्तदा स्वर्भूर्भुवस्त्रये ॥ 14 ॥ | ममेदृशी कुतो वास्ति, भाले न्यस्ताक्षरावलिः । भवेद्रामस्य सीतेव, मम लभ्या मृगावती ॥ 15 ॥ पंचतरा वार्त्ता, यद्यप्येषा तथापि तं । देशं गंतास्ति तत्पूत - मित्यालोच्य नृपोऽवदत् तं देशं दर्शयास्माकं महाभाग भवाग्रतः । इत्युत्क्वा तस्य ताडंक - प्रभृत्याभरणं ददौ महाजनं विसृज्याथ, न्यस्य राज्यं युगंधरे । सुप्रतीपेन सेनान्या, सहितश्चलितो नृपः ॥ ॥ 16 ॥ ॥ 18 // 17 // चरित्रम् ॥ 11 ॥ Page #14 -------------------------------------------------------------------------- ________________ मृगावती ॥ 12 ॥ | तेनाखंडप्रयाणेन, प्रपेदे मलयाचलः । भूमिविदाथ मीभेन, जगदे जगदीश्वरः ॥ 19 ॥ स एष । मलयो देव, यन्मैत्रीमात्रगर्वितः । अभृद्विरहिणां नूनं, सद्यः प्राणहरो मरुत् ॥ 20 ॥ राजस्तवानुजोवातु-वल्लभालाभतोऽस्त्वयं । इदानीं त्वनुजानीहि, स्वस्थानं गमनाय मां ॥ 21 ॥ पावनः पुरतो देव, muniinaamymaashrmH| तपस्विशापभीरूणां, मादृशां न हि गोच्र्ः॥ 22 ॥ उपकारोत्तमर्णस्य, तस्याढ्यं करणं धनं । प्रसादीकृत्य कृत्यज्ञो-'नुमेने गमनं नृपः ॥ 23 ॥अथोत्सुक्ः पुरो गच्छं-स्तुच्छेतरपरिच्छदः । सुप्रतीपं समीपस्थं, सप्रसादं जगाद सः ॥24॥मृगाव्तीवियोगात्,प्र्व्र्धिस्स्न्नुर्सो भृशं । उन्मदश्चंदनामोदो, मां दुनोति पदे पदे ॥ 25 ॥ धैर्यं ममापि केकाभिः, खंडयंति शिखंडिनः । / / एतदभ्यर्णकर्णा तु, कथं देवी भविष्यति ॥ 26 ॥ यथामी तरवो मुले, वेदीबद्धमनोहराः । तथा । ध्रुवमहं मन्ये, तापसानामियं मही ॥ 27 ॥ कृतमालतमालादि-पादपश्रेणिसंकुलाः । नेत्रानंदक्षमां लक्ष्मी, दधत्याश्रमभूमयः ॥ 28 ॥ बहिस्तपोवनस्थाना-दवस्थाप्य वरुथिनीं । नृपोऽथ सुप्रतीपेन, सममाश्रममाविशत् ॥ 29 ॥ ॥ 12 // Page #15 -------------------------------------------------------------------------- ________________ मृगाव चरित्रम् ॥ 13 D(r)000000 | अदर्शयच्च तस्यासी, पुरः पश्य त्रोर्ध्ः। सिंहोत्संगनिषण्णेनं, नकुलाश्रितपन्नगं ॥ 30 ॥ तप- स्विकन्यकाहस्त-न्यस्तान् विश्वस्तचेतसः । रभसेनेह नीवारान्, मृगाः कवलयंत्यमी ॥ 31 ॥ ममायं पश्य दंडेश, बाहुः स्फुरति दक्षिणः । एतच्च दक्षिणं चक्षु-रयं चाधरपल्लवः ॥ 32 ॥ सेनानोरवदद्वस्तु, दर्शयन्निदमद्भुतं । पुष्पितः शकुनस्तेऽसौ, फलिष्यति पुरः पुनः ॥ 33 ॥ बालोऽपि महिमाभोग-सुभगो भावुकोदयः । कश्चिन्मुनिकुमारोऽय-मित एवाभिवर्त्तते ॥ 34 ॥ बालः किरणमालीव, दुरालोकः स्वतेजसा । अथवेंदुरिवानंद-निस्पंदी नेत्रयोरयं ॥ 35 ॥ क-| | थंचिद् दुर्मनीभृतः, सैष वाक्यैः प्रियंकरैः । ज्यायसा मुनिना तेन, प्रणयादनुनीयते ॥ 36 ॥ ऊचे नृपश्च भूनाथं, कथं बालोऽत्र मे दृशः । निर्वृत्ताः कुर्वते वार्ता, नैव व्यावर्त्तनं प्रति ॥ 37 ॥ अस्मिन्नदृष्टपूर्वेऽपि, किमु स्निह्यति मे मनः । तदयं किं स नागस्य, न भवेदभयंकरः ॥ 38 ॥ | एतैर्वा किमु संकल्पै-रेतन्निश्चिनुगो मुनेः । एवमालोच्य तो प्रीत्या, ततस्तं जग्मतुतिं ॥ 39 ॥ | अभिवंद्य गतावद्यौ, तत्सांत्वनपरं मुनिं । तो रसालतलासीनं, नत्वासीनो बभूवतुः ॥ 40 ॥ नृ Page #16 -------------------------------------------------------------------------- ________________ मृगावती पोऽपृच्छन्मने बालः, कोऽयं वा कस्य वा सुतः । कास्य वा जननी धन्या, किं चायं दुर्मनायते चरित्रम् ॥ 8 ॥ 41 ॥ मुनिरुचे कथामेनां, कथयामि निशम्यतां । महातपस्विनां धाम, धर्मारामोऽयमाश्रमः ॥ | ॥ 42 ॥ ब्रह्मभृतिरिह ख्यातः, पतिरास्ते तपस्विनां । विश्वभृतिः प्रियः शिष्यः, सदयस्तस्य वि। श्रुतः ॥ 43 ॥ सोऽन्यदा मुक्तिसंदेशा-दादेशात्स्वगुरोर्गतः । समित्समृद्धिमानेतुं, मलयानेरधित्यकां ॥ 44 ॥ अकस्माद्विस्मयोत्फुल्ल-नेत्रः कोसुंभवाससां । सपुष्पमालां मूर्छालां, बालामा। लोकयच्च सः ॥ 45 ॥ तस्याः प्रशस्यकारुण्यः, स्वकमंडलुवारिभिः । मूर्छाछेदाय सौत्सुक्य-छे-10 कः सेकं चकार सः ॥ 46 ॥ ततोऽधिगतचैतन्या, वितन्याश्रुकणोत्करं । स्फीतप्रीतिरवा पूर्णरोदोरंधे रुरोद सा ॥ 47 ॥ आर्यपुत्र महाबाहो, रक्ष रक्ष क्षितीश्वर ॥ इत्थं सा रुदती शैल-पादपानप्यरोदयत् ॥ 48 ॥ आकस्मिकः कथं नाथ, प्रथमो मे समुत्थितः । भवदुत्संगखेलिन्या, दु-10 स्सहो विरहानलः ॥ 49 ॥ त्वद्वियोगे मया स्वामिन्, भ्वेन्मृत्युरुपासित्ः। यदि न स्यात्तव न्या। सो। गर्भमूर्तिर्मदंतिके ॥ 50 ॥ पर्वतः सर्वतो भीमः, पद्भ्यां चंक्रमणक्रमं । नैव जीवेश जानामि, IRI । ॥ 14 ॥ Page #17 -------------------------------------------------------------------------- ________________ मृगावती ॥ 15 ॥ त्वत्प्रसादवशंवदा ॥ 51 ॥ तदिदानीमनाथाहं, नाथ यूथपरिच्युता । मृगीव क्व विभो यामि । श्र-IRIcaritrama । यामि शरणं च कं ॥ 52 ॥ विलपानिति कुर्वाणां, क्रुन्नाक्स्सीर्साग्र्ः। कांदिशीकदशां दीनां, | स्पृशंती व्याहरन्मुनिः ॥ 53 ॥ आयें मास्म स्पृश त्रास--मेषोऽस्मि तव बांधवः । सममेहि मया ध्वस्त-समस्तश्रममाश्रमं ॥ 54 ॥ बांधवेति ध्वनिं श्रुत्वा, सुधासिक्तेव सा मुदा । मुनिं निभाल। यामास, स्वच्छवत्सलया दृशा ॥ 55 ॥अवादीच् ममायापि, भाग्यं जागर्ति किंचन । लीलया शोलर क्षायै, बंधुर्यन्मिलितोऽसि मे ॥ 56 ॥ श्रियं च प्रियसंगं च, देवेन हरतापि मे । न किंचन हृतं ॥ | मन्ये, शीलं चेन्निर्मलं मम ॥ 57 ॥ तव निःकृत्रिमप्रीते-बंधोवेश्मनि निर्वृता । सीतेव वज्रजंघस्य, | प्राप्नुयां प्रसवोत्सवं ॥ 58 ॥ / इति व्याहृत्य सा बाला, सहिता विश्वभृतिना । गत्वाश्रमे कुलपति, ब्रह्मभृतिमवंदत ॥ 59 ॥ सार्वभौमः सुतो भृया-द्भवत्याः priydrshne। इत्याशीभिर्मुनींद्रेण, सत्याभिः साभिनंदिता । / 60 ॥ तेनैवाथ तदुक्तेन, तां नाम्ना प्रियदर्शनां । प्रणयाद्विनयप्रा-माह्वयंति सती जनाः ॥ 61 ॥ तया । ॥ 15 ॥ Page #18 -------------------------------------------------------------------------- ________________ मृगावती । सद्गुणया लक्ष्मी-प्रियंभावुकदेहया । तडाग इव पद्मिन्या, शुशुभेभृशमाश्रमः ॥ 62 ॥ खसुताया चरित्रम् इवोन्मीलन-ब्रह्मणा ब्रह्मभूतिना ॥ अक्रियंत क्रियाः सर्वा-स्तस्याः पुंसवनादिकाः ॥ 63 ॥ अंबा- 10 ॥ 16 ॥ | भिरिव वृद्धाभि-स्तापसीभिः पदे पदे । स्वयं विहितशुश्रूषा, सा गर्भ पर्यपालयत् ॥ 63 ॥ स्वं क्षेत्रं । च स्वमुच्चत्वं । गतवत्सुग्रहेष्वथ ॥ योगं पुष्यति पुष्पेण, रजनोजीवितेश्वरे ॥ 64 ॥ स्वैरमुज्जागर-IN ज्ज्योति-र्ध्वस्तांधतमसोदयः । प्रादुर्बभूव पूर्वस्यां, भानुस्तस्यां च न्ण्द्न्ः॥ 65 ॥ युग्मम् ॥ उदं- 10 चत्पुष्परोमांचा-स्तदानीं काननश्रियः । शकुनिध्वनिभिश्चक्रुः, प्रमोदोलूलुमंगलं ॥ 66 ॥ आश्रमस्य । | महोत्साह-कारणं द्वारि तोरणं । चक्रे मुनिभिरानंदा-न्माकंदतरुपल्लवैः ॥ 67 ॥ भवादृक्षोऽजनि IRI ऋ क्षोणी-रत्नं कश्चित्पुमानिति । दिक्पालानामिवाख्यातुं, प्रचेलर्दिक्षु पक्षिणः ॥ 68 ॥ उच्चैःस्वरेण णो संभृय, बटवः पटवस्तदा । पेठुः पाठांश्च शास्त्रस्य, मांगल्यस्य ध्वनीनिव ॥ 69 ॥ मरंदबिंदुनिः D स्पंद-शमिताश्रमरेणवः । पतद्भिस्तरवः पुष्पैः, पुष्पप्रकरमादधुः ॥ 70 ॥ न परं मुनिपत्नीनां, स्व- An6 ॥ IA भावस्निग्धचेतसां । मुखमुज्ज्वलमत्यंतं, बभूव ककुभामपि ॥ 71 ॥ तपखिसेचनश्रेयः-सवंती स्नान-11 Page #19 -------------------------------------------------------------------------- ________________ मृगावती । पावनः । मंदमांदोलितांभोज-काननः पवनो ववौ ॥ 72 ॥ प्रत्येकमुटजद्वारि, व्ल्क्लैद्र्मुच्छ्रित्ः। चरित्रम् चके तज्जन्ममुदितै-श्चेलोत्क्षेपस्तपस्विभिः ॥ 73 ॥प्र्थ्म् बांधवं तस्या, व्न्वृद्धास्त्पोध्नाः। आशी-॥ | भिर्वर्धयंतिस्म, नीवाराक्षतपाणयः ॥ 74 ॥ वैखानसान्वितास्तस्याः, सूतिकर्म कृपाप्राः। तत्तन्निवर्त्तयांचऊ-रहंप्रथमिकया रयात् ॥ 75 ॥ न केवलं तदा प्रापुः, सुखं वैखानसा परं । अमुक्तोट। जपर्यंता-स्तियंचोऽपि मृगादयः ॥ 76 ॥ स्वयं कुलपतिस्तस्य । शिशोर्जात्यमणेरिव । तदा चकार । संस्कार-माढयं भावुकतेजसः ॥ 77 ॥ किमस्य नाम संस्थाप्य-मितिचिंतापरैस्तदा । ईदृशी ता। पसैव्योंन्नि, समाकण्यंत भारती ॥ 78 ॥ कलाकलापसंपूर्णः, क्स्सोन्नीर्क्स्स्न्न्द्क्स्सिन्न्ः। असावुदयनो नामा, सार्वभौमो भविष्यति ॥ 79 ॥ निशम्यैवं क्रियाः सम्य-विधाय ब्रह्मभूतिना । तदेवास्य तदा नाम, विधिज्ञेन व्यधीयत ॥ 80 ॥ स ताभिर्मुनिनारीभि-चिंत्यमानो निरंतरं । वने रसाल। वहालो, दधौ वृद्धिं दिने दिने ॥ 81 ॥ भूतपूर्वनरेंद्रेण, मुनींद्रेण यथोचितं । ग्राहितः प्रतिभोत्तालः, DIL स बालः सकलाः कलाः ॥ 82 ॥ इदानीं तु किमप्यन्य-तस्य तेजो विराजते । सहते न तिरस्कारं, 400 040000. 40% // 17 // Page #20 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती यथा कुलपतेरपि ॥ 3 ॥ मदाऽसहिष्णुः समदैः । कलभैः कलहायते । साहंकारान् सहुंकारः, स । निहंति हरीनपि ॥ 84 ॥ अधमाधमधौरेयः, पातकी स पिता त्व्॥स्म्र्त्य्द्यापि निर्लजो, न यः पुत्र-IN ॥ 18 ॥ | कलत्रयोः ॥ 85 ॥ श्रुत्वेति तातवैभाष्यं, हास्यात्केनाप्युदीरितं । स्फुरत्कोपफटाटोपः, स फणीवाद्य ताम्यति ॥ 86 युग्मं ॥ असूयति तपखिभ्यो, न मुनींद्रं नमस्यति । आश्रमेऽपि स विश्राम, नैव । रोषाचिकीर्षति ॥ 87 ॥ नवपक्षवलोत्कंठ-पक्षीवोड्डीय स क्षणात् । झटिति तत्पितुः पार्श्व-मुका त्सुको गंतुमिच्छति ॥ 88 ॥ सर्वैर्निवार्यमाणोऽपि, मात्रा वित्रासितोऽपि च । भोक्ष्येऽयं पितरं वी-10 क्ष्य, प्रतिज्ञामिति स व्यधात् ॥ 89 ॥ असामान्यमनःस्नेहा-दन्वितो vishvbhuutinaa। उत्तालः सो- | 'धुना बाल-श्चचाल व्याल्व्ब्लात्॥90॥ विश्वभूतिर्मुनिः सोऽह-मसावुदयनः स c। त्द्त्रानुन्याम्येन्-माग्र्ह्ग्र्हिलीकृत्ण्॥91॥ एतन्मातापि सप्रेमा,स्वप्रेयसि म्हास्ती। इदानीमनुगच्छंतो, सुतमेष्यति स्त्व्र्ण्॥92॥ एवमाकर्ण्य तां वाचं, vaacNymshiromnneH| सवितर्कस्पृहौत्सुक्यो, बाल्मालोक्य्न्नृप्ः॥93॥ अवोधत च दंडेश, सदृशोऽयं कथारसः । परं क भागधेयाना-मीदृशामहमास्पदं ॥ 94 ॥ मन्ये धन्यं । OOOOOOO ॥ 18 Page #21 -------------------------------------------------------------------------- ________________ मृगावती ॥ 19 ॥ तमेवाहं, बालार्क इव तेजसा । अलंकरोति यस्यायं, बालः कुलनभस्तलं ॥ 95 ॥ व्याजहाराथ तं दूर-प्रसारितभुजद्वयः । एह्येहि वत्स सर्वांगे, ममालिंग्य सुखं कुरु ॥ 96 ॥ अहमेकं शतानीकं, पितरं वेद्मि नेतरं । इति वाचा निरायके, बालस्तं न तु चेतसा ॥ 97 ॥ सुप्रतोपस्ततः प्राह, देव । दृग्दीयतामितः । देवीयं राज्यजीवातु - दिष्ट्याऽभ्येति मृगावती ॥ 98 ॥ नव्यवानेयपाथेय - पा णिभिर्मृदुवाणिभिः । अन्वीयमाना पर्यश्रु - मुनिसोमंतिनोजनैः ॥ 99 ॥ हृद्यवायफलोपेता, पुष्पमालोपशोभिनी । संवीतवल्कला साक्षा- इनश्रीरिव सव्रता ॥ 200 ॥ क्षणं स्निग्धे क्षणं रूक्षे, क्षणं धीरे क्षणं चले । ससंदेहतया देवी, न्यस्यंती च विलोचने ॥ 1 ॥ चतुर्भिः कलापकं ॥ उन्मीलन्नेत्र पद्मेन, निश्छद्मप्रेमशालिना । राज्ञा हस्तगताऽज्ञायि, तामालोक्य त्रिलोक्यपि ॥ 2 ॥ सुप्रतीपं नृपः प्राह, जीवंस्तद्विरहेऽप्यहं । दर्शयिष्ये कथं देव्या - स्त्रपावनतमाननं ॥ 3 ॥ 7 त्रपाकर्तृकमेतस्या, न मालिन्यं मनागपि । मदीयगर्भनिक्षेप - रक्षिणीयं स्थिता यतः ॥ 4 ॥ तद्गच्छ भद्र याचेथा - स्तथा विस्मृतिमागसां । मयि धत्ते यथा देवी, प्रसादविशदं मनः ॥ 5 ॥ सुप्र चरित्रम्: ॥ 19 ॥ Page #22 -------------------------------------------------------------------------- ________________ मृगावती ॥ 20 ॥ तीपस्ततोऽभ्येत्य सादरः पादयो रुदन् । निपपात मृगावत्या - स्तापसीनां पुरस्तदा ॥ 6 ॥ साथ नाथविपद्वीप, सुप्रतीप श्रय श्रियं । इत्याश्वास्य तमुत्थाप्य, निजगाद सगद्गदं ॥ 7 ॥ बहुप्रियस्य भूभर्तु - रस्याहं यदि विमृता । तेजोमयः किमात्मीयः, सैष न्यासोऽपि विस्मृतः ॥ 8 ॥ | विदीर्णप्रायहृदये, श्रुत्वेदं मेदिनीपतौ । तथा चोदयंने पश्य - त्यानंदोत्फुल्ललोचने ॥ 9 ॥ यां दशामन्वभूदेव - स्तां विदुर्देवताः परं ॥ तदेषः खिद्यते देवि, प्रसादः क्रियतामतः ॥ 10 ॥ इति विज्ञप्य सेनानी - रानीय शिरसि क्रमौ । सर्वेषां पश्यतां तस्या, निजकेशैरमार्जयत् ॥ 11 ॥ भिविशेषकं ॥ उपसृत्य ततः साश्रु - स्मेरप्रेमा मृगावती । स्निग्धचक्षुः सरोमांचा, जीवितेशमवोचत ॥ 12 ॥ लज्जया वाङ्मुखं नाथ, कुर्वीथा मुखमुन्मुखं । प्रेयसी नास्मि चेत्कस्मा - दियंतीं भुवमभ्यगाः ॥ 13 ॥ निजमेतज्जगज्जैत्रं, पुत्रपर्यायमंजसा । मत्प्राणरक्षणारक्षं कुर्वन्नुग्रहपात्रतां ॥ 14 ॥ ऊ सुतं च यत्र त्वं, सोत्कंठः सैष ते पिता । स्वयमागात्तदुत्तिष्ट, वत्स भक्त्या प्रणम्यतां ॥ 15 ॥ उत्थायोदयनः पादो, ववंदे च पितुर्मुदा । समारोप्य पिताप्यंक - मेनमानंदतोऽवदत् ॥ 16 ॥ महो चरित्रम् ॥ 20 ॥ Page #23 -------------------------------------------------------------------------- ________________ मृगावती % 20 ॥ 21 ॥ @ @ त्सवोऽद्य वत्सेषु, श्रीरद्याश्रयनिर्वृता । दृढालंबाद्य कौशांबी, वत्स त्वयि विजित्वरे ॥ 17 ॥ वाचंय। ममथाऽवोच-न्मुने न प्रभविष्णवः । तवोपकारव्यापार-कथाव्यावर्णने वयं ॥ 18 ॥ देवों दैववशाप्राप्त-पर्वतामुपकुर्वता । त्वयाद्य मम गोलस्य, प्राणसत्रमसूत्र्यत ॥ 19 ॥ ततस्तैः सहितो गत्वा -'नमत्कुलपतिं नृपः । असावाभिराशीभि-रभ्यनंददमुं मुहुः ॥ 20 ॥ तस्यासाद्य ततोऽनुज्ञामनुज्ञापिततापसः । समं पुत्रकलत्राभ्यां, प्रतस्थे नगरी नृपः ॥ 21 ॥ स्कंधावारमधिष्ठाय, प्रयाणोत्सुकमानसः । अतिक्रम्य क्रमान्मार्ग, स निजामागमत्पुरीं ॥ 22 ॥ ततो युगंधरामात्य-प्रवर्तितमहोत्सवं । सोऽध्युवास पुरीमध्यं, मध्यंदिनरविद्युतिः ॥ 23 ॥ तदा रराज राजेंदु-र्जनेंदीव। रबांधवः । शुभ्रधवलयन् साण्द्रे-yshshcNdraatpairdishH|| 24 // संचरिष्णुः सदाचार-पूतात्मनि स व मनि । अहल्यास्खलितं मेने, तृणाय त्रिदशाधिपं ॥ 25 ॥ देन्यवंतः कृपावत्या । मृगावत्याथ मो- 10/ | चिताः । विपक्षक्षोणीभृबंदि-गणास्तस्या जगुर्यशः ॥ 26 ॥ तया देव्या तथा दाना-दीनोद्ध- 12 रणमादधे । अजायत यथा नून-मदीनं मेदिनीतलं ॥ 27 ॥ मर्माविधमधर्मस्य, जीवितं सुख @ @ ॥ 21 ॥ @ Page #24 -------------------------------------------------------------------------- ________________ // 22 // मृगावती संपदां । जिनधर्मं पुरस्कृत्य सा तेपे दुस्तपं तपः ॥ 28 ॥ प्राणिनां मृत्युभीताना -मभयोघोषणादिकं । भूरिभद्रंकरं कर्म, निर्ममे सा दिवानिशं ॥ 29 ॥ तं जग्राह गुणग्रामं, कुमुदोदरसोदरं । कुमारोऽपि समारोऽपि, मानसे न कोविदैः ॥ 30 ॥ आस्थानीमास्थिते राज्ञि, कुमारसहितेऽन्यदा । वोणां च वादयामास, विज्ञः कश्चित्तु वैणिकः ॥ 31 ॥ स वीणापाणिरारेभे, कुमारोऽप्युपवैणवं । प्रादुष्करोति हि गुणी, गुणं गुणवतां पुरः ॥ 32 ॥ कुमारवल्लकीनाद - सुधापानैः सभासदां । अक्षैरन्यैर्निजैकत्र, श्रोत्रे वृत्तिः समर्पिता ॥ 33 ॥ तेनोपवीणिते गीत - प्रबंधे मूर्धभिश्चलैः । सदः पद्म। वनं वायु - लोलैरब्जैरिवाबभौ ॥ 34 ॥ कलाकौशलमालोक्य, सुतस्याऽलौकिकं तदा । विस्मयस्मेरिताक्षेण, क्षोणीपालेन पिप्रिये ॥ 35 ॥ जगदे च कुतो वत्स, संक्रांतोऽयं कलाक्रमः । न मानुषीषु भूमिषु, सैषा शिक्षा निरीक्ष्यते ॥ 36 ॥ व्याजहार कुमारोऽथ, विनयाद्विहितांजलिः । कथावधानदानेन, क्षणं देवः प्रसीदतु ॥ 37 ॥ कंकणेन फणी पूर्वं मया व्याधाद्विमोचितः । अनुगम्य स मां किंचि - दिव्यमूर्त्तिरवोचत ॥ 38 ॥ राजपुत्रात्मनो मित्रं, जन्मांतरतिरोहितं । मुख्यं नाग चरित्रम् ॥ 22 ॥ Page #25 -------------------------------------------------------------------------- ________________ मृगावती । | कुमाराणां, विद्धि मां किन्नराभिधं ॥ 39 ॥ त्वत्कारुण्यपरीक्षार्थ, नागरूपं मया कृतं । अन्यथा । किंचन व्याधिः, स व्याधः प्रभवेन्मम ॥ 40 ॥ कारुण्येन तवानेन, मदीयं मुमुदे मनः । को वा ॥ 23 ॥ मित्रावदातेन, दानेन च न तुष्यति ॥ 41 ॥ शतानीकः पिता यस्य, माता यस्य मृगाव्ती॥ त्रैलोक्या द्भुतरूपस्य, तस्य किं वर्ण्यते तव ॥ 42 ॥ एतस्माद्धर्मजीवातोः, करुणापरिणामतः । उन्मीलत्पुण्यसंभारः, सार्वभौमो भविष्यसि ॥ 43 ॥ राज्यं निष्कंटकं दीर्घ-मायुर्वपुरनामयं । करुणाकल्पव- | | स्लीयं, प्रसूते तदिदं फलं ॥ 4 ॥ किंचास्ति बहुरत्नेति, पाताले नगरी म्म्। क्रीडास्पदं सखे तत्तां, लो । पुनीहि पदपांशुभिः ॥ 45 ॥ प्रथमप्रार्थनां नैनां, वृथा त्वं कर्तुमर्हसि । इत्युदोर्य बलात्तस्यां, | | सोऽतिस्नेहान्निनाय मां ॥ 46 ॥ अमरावत्यहंकार-निराकरणकोविदा । मणिक्षीणतमः पक्षा, प्रेक्षा। चके पुरी मया ॥ 47 सत्कारस्तत्र यस्तेन, निर्मितो मम तं पुनः । नाहं सहस्रजिह्वोऽपि, ध्रुवं श-161 नोमि जल्पितुं ॥ 48 ॥ इयं घोषवती तेन, दत्ता सोपनिषन्मम । जन्मांतराधमर्गेन, ऋणं सर्वत्र दीयते ॥ 49 ॥ कियतोऽपि मया काला-न्मातुरातुरमानिना । स प्रार्थितः सखे यत्र, ममांबा । 0000-04 100%00000 // 23 // Page #26 -------------------------------------------------------------------------- ________________ मृगावती ॥ 24 ॥ तत्र मां नय ॥ 50 ॥ ततस्तेनाहमानीतः, कृशामकुशवैवशां । मन्मार्गदत्तनयना - मपश्यं जननीं निजां ॥ 51 ॥ किन्नरोऽपि नमन्मौलिः, प्रणम्य मम मातरं । साश्रुर्जगाद मे दिवि, विप्रियं क्षम्यतामिदं ॥ 52 ॥ यदेनमंब निर्बंधा - न्नयता तनयं तव । भूयः संधुक्षितो दूरं मया दुःखाशुशुक्षणिः ॥ 53 ॥ किं चातः पंचमे वर्षे, संयुज्य प्रेयसा समं । भुक्त्वा साम्राज्यलक्ष्मी च क्रमाद्भर्तुः सुतस्य च ॥ 54 ॥ स्वयं वोरजिनेंद्रेण, दत्तमासेदुषी व्रतं । लप्स्यसे तामपि स्फीतां, मातनिःश्रेयसश्रियं ॥ 55 ॥ युग्मं ॥ कदाचित्किंकरत्वेन, स्मर्त्तव्योऽयं जनः पुनः । इत्यामंत्र्य स नौ स्नेहाद्, भुजंगोऽगाद्यथागतः ॥ 56 ॥ ततोऽभूत्पंचमे वर्षे, देवेन सह संगमः । विज्ञप्ता तातपादाना -- मियं घोषवतीकथा ॥ 57 ॥ इत्याकर्ण्य महोनाथः, सप्रमोदमचिंतयत् । श्लाघ्योऽहं यद्गुणैरेवं, सुतेनास्मि पराजितः ॥ 58 ॥ भानुनेवामुना रेजे, मम गोत्रनभस्तलं । राज्यं त्रिजगदिष्टेन, सावष्टंभमनेन मे । / 59 / / कृत्वैवं मानसे भूमि- - वासवः शुभवासरे । राज्यमूलां कुमाराय यांवराज्यश्रियं ददो । / 60 / / चरित्रम् ॥ 24 ॥ Page #27 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 25 ॥ 604040040% | महेभः कलभेनेव, किशोरेणेव केसरी । उन्नतेन ससत्वेन, कुमारेण बभौ नृपः ॥ 61 ॥ महाबलेन भूपाल-प्रतापाग्निरदोप्यत । तथा तेन यथाऽधाक्षी-टैरिवंशानशेषतः ॥ 62 ॥ सूनुना राज्यधुर्येण, सूर्य निर्जितवान्नृपः । सुतस्तस्य शनियन, नाभूपितृपदक्षमः ॥ 63 / / कीर्ति चिराय चतुरर्णवकूलपालि-लीलावनभ्रमणदुर्ललितां विधाय । एकातपत्रमनुपुत्रमभुक्त लक्ष्मी,सक्ष्मापतिः पृथुगुणः प्रशशास पृथ्वी ॥ 64 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे मृगावतोचरित्रे । | मृगावतोसमागमो नाम प्रथमो विश्रामः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ द्वितीयो विश्रामः प्रारभ्यते ॥ ____ एकदानेकसामंत-संकुलं कुल्कौस्तुभ्ः। विस्मयस्थानमास्थान-मध्युवास न्राधिप्ः॥1॥ विन्। यावनतो भूत्वा । भूपतेः स्वःपतेरिव । जयंत इव पादांते, कुमारोऽपि न्यविक्षत ॥ 2 ॥ विद्यावृद्ध। वयोवृद्ध-समृद्धश्रियमात्मनः ॥ सभां जितसुधर्माण-मालोक्य मुमुदे नृपः ॥ 3 ॥ अथ प्रसृ Page #28 -------------------------------------------------------------------------- ________________ मृगावती ॥ 26 ॥ & G 94694 मरप्रीति -- विकस्वरविलोचनः । स पुरस्तात्तमस्तोकं, सभालोकमभाषत ॥ 4 ॥ दंतिनस्ते तुरंगास्ते, ते रथास्ते पदातयः । स कोशः सा च कौशांबी, तन्न यन्नास्ति वस्तु मे ॥ 5 ॥ तथापि बहु श्वानो, भवंतः कथयतु तत् । अन्यस्य भूपतेरस्ति, प्रशस्यं नास्ति यन्मम ॥ 6 ॥ इति राज्ञोदिते दूतः, पराकूतविचक्षणः । दृष्टपूर्वी पुरीः सर्वाः, कार्यसिद्धाभिधोऽभ्यधात् ॥ 7 ॥ देव देव किरीटाग्र - शि खाचुंबिपदद्वयः । महत्यै स्पृहयत्येव, पुरुहूतोऽपि ते श्रिये ॥ 8 ॥ यत्तेऽस्ति जगतीनाथ, न तदन्यस्य कस्यचित् । तरणेः किरणैः किं नु खद्योतादिषु विद्यते ॥ 9 ॥ केवलं देव ते हर्म्यं, हारिणा चित्रकर्मणा । विकलं तिलकेनेव, वधूवक्त्रं न राजते ॥ 10 ॥ पुष्पशेखर भूभर्तुः, सोधालंकारकारणं । चित्रशालां समालोक्य, कांच्यां चित्रीयते जनः ॥ 11 ॥ तत्र चित्राद्भुतं दृष्ट्वा, विस्मितेनापि चेतसि । प्रस्तावे देवपादाना - मद्य विज्ञापितं मया ॥ 12 ॥ निशम्य तां गिरं राजा, जज्ञे चित्राय सस्पृहः । चित्रेणाऽप्यधिकं मन्ये, न क्षमंते क्षमाभुजः ॥ 13 ॥ ततश्चित्रकरश्रेणिं, स समाकार्य कार्यवित् ॥ सभामंडपचित्रार्थ - मादिदेश विशारदः ॥ 14 ॥ तद्वृद्वैश्च यथायोगं, तत्र चित्रकरान्प्रति ॥ चरित्रम् ॥ 26 ॥ Page #29 -------------------------------------------------------------------------- ________________ मृगावती ॥ 27 ॥ विभागो भित्तिभागेषु, निर्ममे चित्रकर्मणि ॥ 14 ॥ कोऽपि राज्ञोऽवदातानि, वादं कश्चिद्विपश्चितां । / चरित्रम् प्रचक्रमे चित्रयितुं, महालक्ष्मी च कश्चन ॥ 16 ॥ यस्तु निस्तुषविज्ञान-साध्यचित्रक्रियाक्रमः । अं-10 तःपुरविभागोऽभू-चित्रणीयः प्रयत्नतः ॥ 17 ॥ तत्र चित्रक्रियात्यंत-निपुणो निपुणाभिधः । चित्रं चित्रकरः कर्तुं, सुरेखमुपचक्रमे ॥ 18 ॥ युग्मं ॥ अन्यदा स पदांगुष्टं, मृगावत्याः पटांतरे । खन्नखमणिज्योति-र्जटालं क्षणभैक्षत ॥ 19 ॥ स च रूपं मृगावत्या-स्तस्मिन्नालिखितुं क्वचित । कलासर्वखविन्यास-पूर्वमारभत क्रमात् ॥ 20 ॥ तस्मिन्मृगावतीरूपे, तूलिकोन्मीलिते क्षणात् । U- 1 | रुमूले मषीबिंदुः । पपात सहसा ततः ॥ 21 ॥ विषादाश्रुचयं मुंचन्, प्रममार्ज स तं सकृत् । भूयो। 'पि निपुणं तस्मिन्, कोपादिव पपात सः ॥ 22 ॥ भूयोऽप्यमार्जयखिन्न-मनाः स कथमप्यमुं । | पतिते पुनरप्यस्मि-श्चतुरोऽचिंतयत्ततः ॥ 23 ॥ लांछनेनोरूमूलेऽस्या, भवितव्यमसंशयं । किम। न्यथा मषीबिंदुः, पतत्येष पुनः पुनः ॥ 24 ॥ ममादिष्टं हि तुष्टेन, य्क्स्सेन्नाध्य्क्स्स्मूर्त्तिना। यत्त्वं दृष्टैकदेशोऽपि, सर्व रूपं लिखिष्यसि ॥ 25 ॥ तदस्त्वेष प्रमृष्टोऽपि, पोनःपोन्येन पातुकः । एवं विचिं- / 00000004 ॥ 27 // Page #30 -------------------------------------------------------------------------- ________________ चारत्रम् ॥ 28 ॥ मृगावती। त्य तेनासौ, नापनीतो मषीलवः ॥ 26 ॥ III अथोपेत्य पतिर्धात्र्या-स्तत्र चित्रं विलोकयन् । कमात्तत्राययो यत्र, लिखितास्ति मृगावती IA ॥ 27॥ तस्मिन् मृगावतीरूपे, निकामं मनमानसः । वेद वेद्यांतरं नासौ, योगी लीन इवात्मनि ॥ 28 ॥ अभिरूपं स तद्रूपं, निरूप्य स्म न तृप्यति । वर्णयामास च प्रोति-पुलकांकुरदंतुरः ॥ 29 ॥ स्व-10 स्त्यस्मै केशहस्ताय, भद्रं भालाय जायतां । कल्याणं कर्णपाशाभ्यां, नासावंशाय मंगलं ॥ 30 ॥ | kapolo batare netre, are बिंबाधरः कटः । कंठः कटरे वक्षोजा-वरिरे कटरे करौ ॥ 31 ॥ अहो नाभिरहो मध्य-महो जघनसैकतं । इति वर्णयतस्तस्य, स बिंदुर्दृक्पथं ययो ॥ 32 ॥ तं वीक्ष्य क्षमाप- | | तिर्दभ्यो, सर्वरामाविलक्षणं । मदेकविषयं वेत्ति, देवीलक्ष्मं कथं न्वसौ ॥ 33 ॥ वीतवीडः स नीडस्थां, | विप्रतार्य प्रियां मम । व्यक्तं संभुक्तवानेष , काकोलः कोकिलामिव ॥ 34 ॥ अन्यथा कथमत्रैव, ॥ देशे लक्ष्माऽयमालिखत् । अर्थापत्त्यैष तेनाभूदू, मुक्तपूर्वी मृगावतीं ॥ 35 ॥ तदयं यौवेनोन्मादा-दंधी । भूतमनाः खलु । ममावरोधविध्वंसा-जज्ञे धुर्योऽपराधिनां ॥ 36 ॥ सुजात्यमस्य वैयात्यं, निःसीमं । POOOOO 1602040060404040 // 28 // Page #31 -------------------------------------------------------------------------- ________________ मृगावती । चास्य साहसं । ममाप्यंतःपुरे येन, यद्दत्तं कामसौप्तिकं ॥ 37 ॥ दंडनीतिविदां दंड्यो, भूपानां पार- परित्रम् 20. दारिकः ॥ 'अन्योऽपि किं पुनः पापः, स्वांतःपुरविलोपकृत् ॥ 38 ॥ अनेन कृपणान् प्राणान्, प |णीकृत्य दुरात्मना । कृतं दुःकर्म कोऽप्येति, यस्य दंडो न तुल्यतां ॥ 39 ॥ एवमालोच्य भूपालः, | करालभृकुटीधरः । तस्य शूलाधिरोपार्थ-मादिशैंडपाशिकं ॥ 40 ॥ धृतपंचशिखः सांद्र-मषी। कृतविलेपनः । विलंबिनिंबप्रालंबः, स्वनद्विस्वरदिडिमः ॥ 11 ॥ प्रसभं रासभारूढः, प्रौढेरारक्षपुरुषैः ॥ / स तैश्चित्रकरोऽयं त-द्वध्यस्थानमनीयत ॥ 42 ॥ युग्मं ॥ सर्वे चित्रकरास्ताव-देत्य व्यज्ञपय|न्नृपं ॥ स्वामिन् किमिदमक्षत्रं, त्वया राजन् कृतं हि नः ॥ 43 ॥ तस्मिन्नागसि तस्योक्ते, राज्ञा ते ॥ | ज्ग्दुस्त्त्ः। यक्षदत्तवरस्यास्य, नेदमागो मनागपि ॥ 44 ॥ तत्प्रसीदतु नः स्वामी, वरप्राप्तिकथां 0 | सकृत् । आकार्य निजपादांते, देवो विज्ञापयत्वमुं ॥ 45 ॥ वरोपपत्तिमाकर्ण्य, प्रत्यक्षेण परीक्ष्य च । ततः करोतु देवोऽस्य, यन्मनोरुचितं भवेत् ॥ 46 ॥ वचोयुक्तिरियं तेषां, नृपतिप्रति मंत्रिभिः । ॥ 29 ॥ Moll युक्तं देव भवत्वेव-मेवं स्थैर्यमनीयत ॥ 47 ॥ ततः सुवेषमाधाय, तं nreshnideshtH। पुनरास्था- 1 ROPO-FOO O Page #32 -------------------------------------------------------------------------- ________________ 99964949494 // 30 // 7 मृगावती नमानिन्यु -- रारक्षपुरुषाः क्षणात् ॥ 48 ॥ विज्ञापयेति राज्ञोक्तः, पुनरावृत्तजीवितः । सभासमक्षमक्षोभः, स जगाद कृतांजलिः ॥ 49 ॥ देवाहमत्रवास्तव्यः, परदारसहोदरः । चिवचित्रकियाडवास- नैपुण्यो निपुणाभिधः ॥ 50 ॥ लक्ष्मीनिकेते साकेते, वृद्धा मातुः स्वसास्ति मे । विचित्राख्यैकपुला सा, पुत्रवन्मयि वत्सला ॥ 51 ॥ तस्यामुत्कंठितोऽन्येद्यु -- रुद्यानश्रेणिसंकुलं । संपदादत्तसंकेतं, साकेतं गतवानहं ॥ 52 ॥ तत्रापि चित्रवैचित्र्य - तोषिताखिलपत्तनः । गत्वा बहिरहं गेह - मन्यदा यावदागमं ॥ 53 ॥ तावन्मातुः स्वसा सा मे । तारं केनापि हेतुना । गाढोरस्ताडमस्तोक -- शोकार्त्ता तत्र रोदिति ॥ 54 ॥ किमद्य रुद्यते मात - रेवं तारस्वरं त्वया । इति पृष्टा समाचष्टे, सास्म मह्यं कथामिमां ॥ 55 ॥ * अस्ति वत्स पुरेऽमुष्मि - निग्रहानुग्रहक्षमः । यक्षः सुरप्रियो नाम्ना, कानने कुसुमाकरे ॥ 56 ॥ प्रतिवत्सरमेतस्य, चित्रकर्म विरच्यते । तूर्यत्रिकपवित्रे च चैत्रयात्रा महोत्सवे ॥ 57 ॥ प्रतिवर्ष सौ वर्णइ-- विचित्रैश्चेन्न चित्र्यते । साकेतस्य समस्तस्य, मारिमारभते तदा ॥ 58 ॥ चित्र्यते चेत्तमे - चरित्रम् ॥ 30 ॥ Page #33 -------------------------------------------------------------------------- ________________ 0 मुंगावतो ॥ 31 ॥ 04@ 00000000 | वाशु, क्रूराशयतया द्रुतं । विपाशकमिव व्याघ्रो, हंति चित्रकरं तदा ॥ 59 ॥ आसूत्रि चित्रकैर्मृत्यु-भय- चरित्रम् भ्रांतैः पलायनं । yayuja'bhabhido भीत्या, भूभृतः किं न तोयधिं ॥ 60 ॥ एकसंकलिताश्चक्रे, नश्यतस्तान्नृपस्ततः । अचित्रितोऽथ यक्षोऽयं, मारिकृन्मास्मभूदिति ॥ 61 ॥ साकेतपतिरेतेषां, सर्वेषां चित्रशिल्पिनां । पत्रकेषु लिखित्वाथ, नामानि कलशेऽक्षिपत् ॥ 62 ॥ घटमध्यात्समाकृष्टे, कुमार्या । नामपत्रके ॥ यस्य तन्नाम तेनायं, चित्रणीयो न संशयः ॥ 63 ॥ चित्रकर्माथ निर्माय, चित्रकर्मा । स यक्षतः । कृतांतनगरातिथ्यं, लभते पारितोषिकं ॥ 64 ॥ पुत्रो ममैकपुत्राया, विचित्रस्तव बांध-12 वः । वर्षेऽस्मिन्नामनिर्दिष्टः, स यक्ष चित्रयिष्यति ॥ 65 ॥ स चैतच्चित्रकर्माते, याता कीनासदासतां । भाविपुत्रवियोगार्ता, तेनाहं वत्स रोदिमि ॥ 66 ॥ इत्याकर्ण्य सहर्षेण, बभाषे स्थविरा मया । रुदित्वालमुदित्वाल-मवलंबस्व निवृतिं ॥ 67 ॥ अयं धिनोतु मबंधुः, कल्पायुः शिल्पिनां वरः । मया चित्रयितव्योऽय-मप्रियोऽपि सुरप्रियः ॥ 68 ॥ ज्ञातं च मे मनस्यैत-देतैः सत्वरगत्वरैः । / ॥ 31 ॥ एकस्यापि परित्राणं, प्राणैश्चेत्प्राणिनो भवेत् ॥ 69 ॥ तदानीं मम पाथेयं, परलोकपथे भवेत् । धर्म @ @ @ @ Page #34 -------------------------------------------------------------------------- ________________ मृगावती 32 ॥ स्यातिरहस्यं हि, प्राणिरक्षां प्रचक्षते ॥ 70 ॥ युग्मं ॥ ततो बाष्पनिरुद्धाक्षी, वृद्धा वाचमुपाददे । / | मम त्वमपि पुत्रोऽसि, वत्स वात्सल्ययोगतः ॥ 71 ॥ निर्दाक्षिण्येन यक्षेण, त्वयि नीतेंतकांतिकं । / स्युमें पुत्र भृशं नेत्र-वारिपूरमुचः शुचः ॥ 72 ॥ इति ब्रुवाणां तां वृद्धां, निबंधादहमभ्यधां । ऐषसो । विषमेऽप्यस्मिन्, यतिष्ये चित्रकर्मणि ॥ 73 ॥ उपवासत्रयस्यांते, ततः स्नानपुरस्सरं । गंधोन्मदिष्णुभिर्गानं, चंदनाथैरचर्चयं ॥ 74 ॥ सितवस्त्रधरो वस्त्र-पल्लवस्थगिताननः । शुद्धैर्वगैर्नवैः कूर्चे-भक्त्या । यक्षमचित्रयं ॥ 75 ॥ विरचय्य ततश्चित्रं, नम्रो व्यज्ञपयं च तं । त्वादृक्षः क्व विभो यक्षः, स्वल्प- 1 शिल्पी क्व मादृशः ॥ 76 ॥ तदत्र चित्रव्यापारे-'पराद्धं यन्मया त्वयि । तत्सम्यक् क्षम्यतां हंत, संतः प्रणतवत्सलाः ॥ 77 ॥ इति विज्ञापितो यक्षः, प्रत्यक्षीभूय भूय्सा। मां जगाद प्रसादेन, | भक्तिग्राह्या हि देवताः ॥ 78 ॥ अकार्षीः साहसं यच्च, यच्चेदं शोचमाचरः । तेन ते सुष्टु तुष्टोऽस्मि, वृणीष्व वरमीप्सितं ॥ 79 ॥ यक्षं वाचमथाऽवोचं, पुण्यैः पुण्यजनेश्वर । यदि मह्यं प्रसन्नोऽसि, | तन्मे देहीदमीहितं ॥ 80 ॥ तात साकेतलोकस्य, मा कृथा मृत्युवैवशं । असौ निशाचराचार-स्तव ॥ 32 ॥ Page #35 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 33 ॥ | नाथ न युज्यते ॥ 81 ॥ आचचक्षे ततो यक्षः, कथमोऽयमर्थ्यते । तव मृत्युपरित्यागात् , सिद्ध एव स्वतो यतः ॥ 82 ॥ तेनेत्युक्ते मयाऽप्येषः, स्वजातावपि दुर्ल्भ्ः। प्रसादविकसन्नेत्रा-द्वरस्तस्मादया- ॥ च्यत ॥ 83 ॥ सपदस्याऽपदस्यापि, चेतनस्येतरस्य च ॥ वस्तुनो यस्य कस्यापि, देशमेकं विलोकये । / 84 ॥ तस्याऽध्यक्षीकृतस्येव, तव देव प्र्साद्त्ः। तादृक्षमेव निःशेष, लिखेयं रूपमंजसा । | / / 85 ॥ एवमस्त्विति यक्षोऽपि, प्रतिश्रुत्य तिरोदधे । देवता न हि दृश्यंते, विद्युदुद्योतलीलया ॥ 86 ॥ लो । एकं प्रतीकमालोक्य, रूपनिर्माणकर्मणा । वरस्याऽव्यभिचारित्वं, मया सत्यापितं बहु ॥ 87 ॥ | ततोबामिव कौशांबी, स्मृत्वा सोत्कंठमागमं । चित्रे चात्र समादिष्टो, विष्टपेंद्र द्रुतं त्वया ॥ 88 ॥ | चित्ररूपेऽप्यभूदेव्या, मषीलक्ष्मेदमत्र यत् । अपराध्यति तलासी, केवलं देवतावरः ॥ 89 ॥ पर्यवस्यति देवस्य, प्रत्ययश्चेन्न चेतसि । जनस्यास्य तदा सद्यः, प्रसादोऽस्तु परीक्षया । / 90 ॥ इत्युक्त्वा विरते तत्र, नीतिपारीणबुद्धयः । युगंधरादयोऽमात्या, युगपज्जगदुस्तदा ॥ 91 ॥ न्यायावतीर्णमाकर्ण्य, शिल्पिनोऽपीदृशं वचः । अभृम भूमिपालेंद्र, वयं विस्मितचेतसः ॥ 92 ॥ आकर्णिता Page #36 -------------------------------------------------------------------------- ________________ मृगावतो चरित्रम् ॥ 34 ॥ | गसो यद्वा, यद्वा दृष्टागसः स्वयं । परोक्ष्य निग्रहः कार्यः, कुप्यति स्मृतिरन्यथा ॥ 93 ॥ परीक्षा- | विधिमेतस्य, तीव्रकोपः क्षितेः प्तिः। मंत्रिणामुपरोधेन, कथंचित्प्रत्यपद्यत ॥ 94 ॥ ___अथ चित्रकरस्यास्य, विकखरतरौजसः । नृपः सन्मुद्रकुब्जाया, वक्त्रमात्रमदर्शयत् ॥ 95 ॥ | यथा विधिरनाधिस्तां, यथा संस्थानलांछनां । कुब्जामन्जसमानास्य-स्तादृशीमेव सोऽलिखत ॥ | ॥ 96 ॥ दृष्ट्वास्य वरमाहात्म्यं, विस्मयस्मेरलोचनः । मूर्द्धानं धूनयामास, निःशेषपरिषजनः ॥ 27 ॥ वयं कृतपरीक्षोऽपि, क्षोणीपालः क्रुधं दधत् । दधे न मधुरां छाया-मंतर्वह्निरिव द्रुम्ः॥ 98 ॥ येनाऽदात विश्वेऽपि, वंशा विश्वंभराभृतां । ज्वलितो मे स कोपाग्नि-निष्फलो मास्मभूदिति ॥ 99 ॥ आदिदेश नरेशोऽथ, चित्रकस्य गतत्रपः । दक्षिणे क्षोणदाक्षिण्यः, पाणी संदंशकर्तनं ॥ 10 ॥ युग्मं ॥ तमादेशं निशम्याथ, न्यायनीरधयो जनाः । नृपस्याऽन्यायमुद्रीक्ष्य, वीक्षामासुः परस्परं ॥ 1 ॥ उचिरे च वचो नीचे-रसो पश्यत कीदृशं । नियूंढोऽपि परीक्षायां, लभते पारितोषिकं ॥ 2 ॥ प्रावृषेण्यपयोवाहा-दहिवृष्टिरियं ध्रुवं । प्रसादार्हस्य भूपाला-द्यदेतस्यैष निग्रहः ॥ 3 ॥ POOOOOOD // 34 // Page #37 -------------------------------------------------------------------------- ________________ मृगावती । गोचरः किं तु नास्माकं, नृपतो कुपिते सति । यदेव रोचते राजा, तदेव कुरुते यतः ॥ 4 ॥ ता- चरित्रम् ॥ 35 दृशं दुर्नयं दृष्ट्वा, लब्ध्वा प्रस्तावमात्मनः । ततो युगंधरो मंत्री, वक्तुमेवं प्रचक्रमे ॥ 5 ॥ कोऽयं ||| | त्वया महीनाथ, नव्यो नीतिक्रमः कृतः । अक्षुण्णेन नृपैः पूर्वैः, पथा संचरसे कथं ॥ 6 ॥ कोपेन । पवनेनेव, दीपितो दुर्नयानलः । प्रभो भृमीभृतामाशु, वंशदाहाय जायते ॥ 7 ॥ प्राकृतोऽप्यवमं। तव्यो, न बुधेन शुभेच्छना । वराकः कृकलासोऽपि, विषं वर्षति रोषितः ॥ 8 ॥ दत्ते महांतमा । | संके, सामान्योऽप्यवमानितः । भुजंगो गूढमागत्य, दशत्येव ख्लीकृत्ः॥9॥ तदेष देवतादत्त-वरः । सन्मानमर्हति । यंत्रितश्च प्रसादेन, राज्यं ते भूषयिष्यति ॥ 10 ॥ लोकंपृणगुणस्यास्य, विहिता त्व- | वमानना । दंदशूकमिवामर्ष, बलाजागरयिष्यति ॥ 11 ॥ व्यंगोऽपि पुरुषोऽमर्षा-समये दुःखदो भवेत् । | शिरःशेषोऽपि किं राहु-चंद्रसूर्यों न बाधते ॥ 12 ॥ अपहत्यवमंतारं, सामर्षः पुरुषो य्था। कथ। यामि तथा देव, दृष्टांतमवधारय ॥ 13 ॥ ॥ 35 // __ अस्ति प्रत्यापणन्यस्त-रत्नं रत्नपुरं पुरं । सरयूर्यस्य पर्यंत-प्रसृता परिखायते ॥ 14 ॥ वि Page #38 -------------------------------------------------------------------------- ________________ मृगावतो ॥ 36 ॥ कमी क्रमिकस्त्यागी, नृपोऽस्ति नरविक्रमः । वनमेवाऽवनं जज्ञे, यद्भयरिभृभृतां ॥ 15 ॥ अस्ति चरित्रम् । तत्रैव वास्तव्यो, वास्तवस्तवनीयधीः । आयुर्वेदधनुर्वेद-मल्लविद्यादिकोविदः ॥ 16 ॥ ख्यातः क्षिति। पपर्यंत-मपर्यंतगुणैकभूः । मृगांकाख्यः कलामूलं, मूलदेवोपमः पुमान् ॥ 17 ॥ अथास्ति सरयू. तीरे, रम्यभूमिः खलूरिका । तत्रागत्य प्रतिपातः, करोतिस्म नृपः श्रमं ॥ 18 ॥ तत्रेक्षि क्षितिभृद्योग्य, योग्यासब्रह्मचारिणः । बलं बाह्वोभृगांकस्य, बहुधा वसुधाभुजा । / 19 / / पश्यन्नोजायितं तस्य, विश्व। स्यापि विजित्वरं । तुच्छप्रकृतिसुप्रापान, स विकल्पानकल्पयत् ॥ 20 ॥ यद्ययं मम साम्राज्य-माक्रा- 12 |मति प्राक्र्मैः। कस्तदा प्रतिबनीया-द्वीरभोज्या हि भूरियं ॥ 21 ॥ द्विराज्यबीजभृतत्वा-द्विपक्षस्तदयं । | मम । एकद्रव्याभिलाषित्व-माद्यं वैरस्य कारणं ॥ 22 / / आमयश्च विपक्षश्च, नोपेक्षामर्हतः खल । / नखछेद्यावपि स्यातां, दुरुच्छेदाविमो क्रमात् ॥ 23 ॥ तदेष मे निमेषा -प्राप्यः प्रेतयतेः पुरी । / विकल्प्येति नृपः पत्तीन्, रहस्तं हंतुमादिशत् ॥ 24 ॥ ततो गच्छन्निजं गेह-मास्थाय स्थान- मेकतः । मृगैरिव मृगारातिः, स रुद्धस्तैः पदातिभिः ॥ 25 ॥ उक्तश्चाहो गृहाणास्त्रं, क्रुद्धस्ते नरविक्रमः आ . . . / 9 Page #39 -------------------------------------------------------------------------- ________________ मृगावती ॥ 37 ॥ / इत्याक्षिप्तोऽपि स क्षोभं, न हि प्राप मनागपि ॥ 26 ॥ सोऽथ पार्थ इवैकोऽपि, कोपतः प्रतिपूरुषं । वर्षस्तेषां शरासार - मादिशत्कांदिशीकतां ॥ 27 ॥ घातयत्यनघाचार - मपि मां नृपपांसनः । इत्यमर्ष वहन्नेष - प्रतस्थे दिशमुत्तरां ॥ 28 ॥ अरण्यानीमतिक्रम्य, वनराजिविराजितं । माणिक्यमयमेकत्र, पश्यतिस्म सः पर्वतं ॥ 29 ॥ तस्य चूडाग्रमारूढां प्रौढशोकविसंस्थलां । रुदंती कांचिदत्युच्चै - वृद्धांस स्त्रियमैक्षत ॥ 30 ॥ स समीपमुपागत्य, ताम्रजल्पत्कृपेरितः । तारतारं कथंकारं, रु मातुरातुरं ॥ 31 ॥ साऽवादीद्वत्स धत्से त्वं, तनूद्भवतुलां मम । कृपालुहृदयश्चासि तत्ते दुःखं निवेद्यते ॥ 32 ॥ अयत्ननिर्मलै रते - राढथे वैताढ्यपर्वते । अस्ति सौराज्यसानंद, नगरं मणिनूपुरं ॥ ॥ 33 ॥ तत्रासीत्वासिताराति-नृपतिर्मणिशेखरः । धृता विद्याधरैराज्ञा, यस्य शेषेव मौलिषु ॥34॥ सतीषु प्राप्तरेखास्ति, पत्रलेखेति तत्प्रिया । उदित्वरयशश्चंद्र- चंद्रचूडस्तयोः सुतः ॥ 35 ॥ नृपोऽथ प्राप पंचत्व - मायुषि यमीयुषि । चंद्रचूडस्ततस्तस्य, राज्येऽस्थाप्यत मंत्रिभिः ॥ 36 ॥ तदानीं च स बालत्वा-न्न विद्यासाधनक्षमः । विद्यासिद्धेरभावाच्च. प्रभविष्णुर्न शत्रुषु ॥ 37 ॥ विज्ञाय लील - 9 चरित्रम् ॥ 37 ॥ Page #40 -------------------------------------------------------------------------- ________________ मृगावती याऽनल्पं, बालराज्यमरातिभिः । चंद्रचूडः समाक्रम्य, गमितः प्राणसंशयं ॥ 38 ॥ मृत्योरंतिकमा- चरित्रम् ॥ 38 ॥ यातः, स मात्रा पत्रलेखया । समुत्पाट्य झटित्येव, समानीतोऽत्र पर्वते ॥ 39 ॥ गिरावत्र स्फुरद्रत्ने, | रत्नप्रस्थाभिधे स्थितः । विद्यासाधनमारेभे, स निस्तंद्रो जितेंद्रियः ॥ 40 ॥ तस्य साधयतो विद्यामनवद्यक्रियाजुषः । अतिचक्राम षण्मासी, दिनमेकं तु शिष्यते ॥ 41 ॥ अद्य क्षपायां प्रत्यक्षा, प्रज्ञप्तिः परमेश्वरी । दृढाऽवष्टंभतुष्टास्मै, साम्राज्यमुपदास्यति ॥ 42 ॥ | इतः प्रत्यर्थिनो ज्ञात्वा, विद्यासिद्धिं समत्सराः । अद्योपेत्य समोहंते, प्रत्यूहं कर्तुमंजसा ॥ 43 ॥ सवित्री पत्रलेखास्य, परमुत्तरसाधिका । मुहुस्ताम्यति किंचैषा, योषिदेका करोतु किं ॥ 44 ॥ तदेषा पुरुषं कंचि-त्प्रत्याशं प्रत्यवेक्षते ॥ स्वसूनोरसहायस्य, यः साहाय्यकरो भवेत् ॥ 45 ॥ वत्स साहं न पश्यामि, नरं पुत्रोपकारिणं । अत्याहितं च पश्यामि, स्वसूनोस्तेन रोदिमि ॥ 46 / / इदानीं पातु मुदं नोता, दृष्टेन सदय त्वया । सर्वा हि मम पुत्रस्य, परित्राद्य भविष्यसि ॥ 47 ॥ उदाराग्रे । ॥ 8 ॥ | ह्यपार्थाः स्यु-रर्थिनां न मनोरथाः । पूर्णे चंद्रे चकोराणां, पारणे किमु संशयः ॥ 4 ॥ इत्युक्त्वा Do do, sssss 9 Page #41 -------------------------------------------------------------------------- ________________ मृगावती । विरतामेता, मृगांकः प्रत्यवोचत । विद्यासिद्धौ तदेकारः, क मातमें स बांधवः ॥ 49 ॥ अध्यासीनो चरित्रम् । लतामध्यं, तदेकभ्यानमानसः । चंद्रचूडो मृगांकस्य, तया संदर्शितस्ततः ॥ 50 ॥ हेमाद्रिमिव नि-01 | स्तंद्रः, परितस्तल्लतागृहं । मृगांक इव निःशंको, मृगांकः स्वैरमभ्रमत् ॥ 51 ॥ तदा मृगांकमालोक्य, | शलवस्तेऽपि तत्रसुः । हरेरालोकने हंत, स्फुरेयुः किमु फेरवः ॥ 52 ॥ प्रज्ञप्त्या दत्तमासाद्य, राज्य। मुर्जस्वलं निशि । चंद्रचूडः प्रगे मातु-रेत्य पादाववंदत ॥ 53 ॥ पत्रलेखा तमाशीभि-रभिनं-10 | याददे vcH। वत्सांतरायहंतायं, वास्तवस्तव बांधवः ॥ 54 ॥ ततो ज्ञातप्रबंधेन, ब्ण्धुव्त्प्रीतिब्ण्धुर्ः॥ | आलिंग्य चंद्रचूडेन, मृगांकः समभाष्यत ॥ 55 ॥ भ्रातरस्योपकारस्य, मागां प्रत्युपकारितां । ममेव । | हि तवापीह-व्यसनं जातु मास्मभूत् ॥ 56 ॥ साहायकपणक्रीतं, राज्यमेतत्तवैव मे । अमी चापि । मम प्राणा-स्तवैवायतवृत्तयः ॥ 57 ॥ कृपाणं तु गृहाणैन-मस्माकं स्मृतिहेतवे । ध्रुवं पाणि। स्थितेऽमुष्मिन्, जिष्णुनापि न जेष्यसे ॥ 58 ॥ चंद्रचूडप्रदत्तासे--रुपनिन्येंगुलीयकां । पत्रलेखा मृगांकस्य, तच्छक्तिं चैवमादिशत् ॥ 59 ॥ अस्मिन् सन्निहिते वत्स, दिव्यातिशयशालिनि । स्था 00420404 Page #42 -------------------------------------------------------------------------- ________________ 106 मृगावती ॥ 40 ॥ वरं जंगमं चापि, न जातु प्रभवेद्विषं ॥ 60 ॥ एषाऽवस्वापिनी विद्या, पाठसिद्धा च गृह्यतां । करे वैरिजयो यस्यां न च प्राणिवधः क्वचित् ॥ 31 ॥ तत्तयोरुपरोधेन, मृगांकः सर्वमाददौ । किं किं नाम न कुर्वति, संतः प्रार्थनया सतां ॥ 62 ॥ तदा तदीयं सत्कारं, न्यक्कारं च पुरातनं । परामृशन्मृगांकोऽभू-दास्पदं हर्षशोकयोः ॥ 63 ॥ पत्रलेखा समालोक्य, संकीर्णरससंकुलं । आकारेंगितनिष्णाता, प्राह बाहौ विधृत्य तं ॥ 64 ॥ उन्मीलत्प्रमदालोक-- कल्लोलमपि लक्ष्यते । किंचित्तमित्रव्यामिश्रं, प्रभातमिव ते मुखं ॥ 65 ॥ वत्साभिधत्स्व तत्सत्यं, किं नु दुःखाकरोति ते । मयि मातरि ते नून - मनावेद्यं न विद्यते ॥ 66 ॥ ततस्तयोर्मृगांकस्तां, पूर्वामकथयत्कथां । दुःखकारणमूचे च मन्युपर्यश्रुलोचनः ॥ 67 ॥ न दुनोति किमप्यंतः, स भृधवपराभवः । क्षोणीपतिः क्षणामित्र-ममित्रं वा क्षणाद्भवेत् ॥ 68 ॥ प्राणानादाय नष्टेन, दुष्टेन पितरो मया । तत्रैव यत्पुनस्त्य - तो, तदेव व्यथते मम ॥ 69 ॥ एतयोस्तान्यनिष्टानि, विकल्पैः स्नेहढौ कतैः । नृपोपज्ञानि संकल्पाद्, ये मातर्निरंतरं ॥ 70 ॥ किंवदंतीमहं पित्रो - र्लभेयं यदि संप्रति । तदा तदुचितं किंचि - दनुवर्त्ते 1 चरित्रम् ॥ 40 ॥ Page #43 -------------------------------------------------------------------------- ________________ मृगावती परित्रम ॥ 41 ॥ प्रवर्त्तनं ॥ 71 ॥ चंद्रचूडस्ततो ध्यानं, दधाबभिदधावथ । प्रज्ञप्त्याऽवधिना ज्ञात्वा, सर्वमावेदितं मम ॥ 72 / / परं तत्कंठनाड्यंत-रभ्यस्यति गतागतं । मूकस्येव न मे जिह्वा, प्रह्वीभवति जल्पितुं ॥ 73 ॥ | तथापि धैर्यमालंब्य, कथ्यते शृणु बांधव । तदा निहतपत्तिस्त्व-मुत्तराशामशिश्रयः ॥ 74 ॥ नृपेण । त्वदसंप्राप्ति-प्रकामज्वलितक्रुधा । कटमईः कुटुंबस्य, कारितस्तव निर्दयं ॥ 75 ॥ तदाकर्ण्य मृगां केन, शोकाश्रुजलकुल्यया ॥ सेचं सेचं परां वृद्धिं, लंभितः क्रोधपादपः ॥ 76 ॥ नोत्पाटयामि चेदेनं, | | वर्षांतर्नरविक्रमं । तदा वह्नौ विशामीति, स प्रतिज्ञां विनिर्ममे ॥ 77 ॥ चंद्रचूडमथापृच्छय, पत्रलेखां प्रणम्य च । रत्रप्रस्थात्प्रतस्थेऽसो, प्रत्यवंती समुत्सुकः ॥ 78 ॥ | विद्याप्रसादमाहात्म्या-ज्जितारिमणिनूपुरे । चंद्रचूडोऽपि चिक्रीड, स्वच्छंदं सपरिच्छदः ॥ 79 ॥ | मृगांकः कामसंपूर्ति-सज्जामुजयिनी ययौ । सिप्रासमोरणो यस्या-माचामति रतिक्लमं ॥ 8 ॥ तस्यां विलासिनीवक्त्र-ज्योत्स्नाछिन्नमनःक्लमः । दिनान्युद्दामपंचेषुः, प्ण्च्बान्न्य्त्य्वाह्य्त्॥1॥ बाल्य। यौवनयोः सोऽथ, मध्ये वयसि तस्थुषीं । कांचिद्भरिपरीवारां, बालामालोकयत्पथि ॥ 82 ॥ मृगां BAGGAG. ॥ 41 ॥ Page #44 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 42 ॥ कस्य मनस्यासी-तां प्रेक्ष्य मृगचक्षुषीं । इयं नेत्रसुधावृष्टि-न वा सृष्टिधुंवं विधेः ॥ 83 ॥ लीला- लोकनमात्रेण, बलादाच्छिद्य मे मनः । निन्ये यत्तदियं बाल्ये-'प्यवश्यं पश्यतोहरा । / 84 ॥ एवं । चिंतयतस्तस्य, सा दृशः पथमत्यगात् । तदेकाग्रमनोवृत्तिः, स यावत्तत्र तिष्ठति ॥ 85 ॥ तावत्क्षणांतरे जात-क्षोभामैक्षत विमितः । अतुच्छोच्छलदानंद-सज्जामुज्जयिनों पुरों ॥ 86 ॥ काश्चिद्रुदंत्यः पूत्कारै-yA~ti राजकुले स्त्रियः । क सा वत्सेति जल्पंत्यः, सार्ने निर्याति काश्चन ॥ 87 / / बाष्पताम्यत्पुटे नेत्रे, दधद्वालोधवोऽपि च । लोकेनाऽस्तोकशोकेन, संयुक्तो निर्ययो बहिः । / 88 / / विरं। गस्फारनोरंगी-पिहिताननपंकजाः । रुदंत्योऽत्यंतशोकार्ता, यांति शुद्धांतयोषितः ॥ 89 / / एकात। पत्रं तत्रेदं, शोकराज्यं विलोक्य सः । समपृच्छत गच्छंती-मेकां पंकजलोचनां ॥ 90 ॥ सांद्रं किमेतदुन्निद्र-मवंत्यां शोकवैवशं । अनल्पदुःखं साऽजल्प-न्महाभाग निशम्यतां ॥ 91 ॥ ___अत्रास्ति त्रिदिवाधीश-बिंबं बिंबिकभूपतिः । तस्याऽवदातसौंदर्या, सुता कनकसुंदरी ॥ 92 ॥ | साथ प्राप्तवरा बाला, कानने कुसुमाकरे । देवस्य मदनस्याय, नमस्यायै प्रगेऽगमत् ॥ 93 ॥ ॥ 42 // Page #45 -------------------------------------------------------------------------- ________________ मृगावती ॥ सा मनोभवमभ्यर्च्य, भक्त्या व्यज्ञापयत्पुरः । त्रिजगजनितानंद, देव त्वामिदमर्थये ॥ 94 ॥ * ॥ 43 // योऽद्य राज्यपथे दृष्ट-स्तव मृत्यंतरं मया । अवमान्य वरानन्यान्, वरं देहि तमेव मे ॥ 95 ॥ इत्थं प्रार्थ्य रते थं, सात्यंत विर्हातुरा। विहरंती वनस्यांत-र्दष्टा दुष्टा हिना द्रुत्ण्॥ 96 ॥ अद्य दृष्टः । स एवास्तु, वरो जन्मांतरेऽपि मे । कुर्वती सैवमाशंसां, व्यानशे विषमुर्छया ॥ 97 ॥ वार्तामाकर्ण्य शोकातः, क्षोणीपतिरुपेयिवान् । आललाप प्रियोल्लापैः, सा दत्ते नोत्तरं पुनः ॥ 98 ॥ अंतःपुरपुरंधीभिर्बाधते पुत्रि किं तव । इत्युच्चइआहरंतीभिः, सा भृशं स्नापिताश्रुभिः ॥ 99 ॥ यशोलाभार्थिभिस्तैस्तैः, प्रचंडैराहितुंडिकैः । सर्वात्मनापि विक्रांतं । मंत्रतंत्रप्रयोगतः ॥ 100 ॥ भद्र । भद्रमयी तस्या, हो कथापि तथापि न । अधुना ह्युग्रमूर्छा सा, मूर्छतिस्म मुहुर्मुहुः ॥ 1 ॥ निराशी- | | भूय मुक्तायां, मांत्रिकैरथ तांत्रिकैः । सुतायामवनोपालः, प्राप धैर्यविपर्ययं ॥ 2 ॥ नूनमस्यां विप नायां, देवोऽप्येष विपत्स्यते । इति राज्यक्षयं दृष्ट्वा, क्षमापो व्यज्ञपि मंत्रिभिः ॥ 3 ॥ विषार्तिनिय ला हिणोऽस्या, वसुधा, महर्द्धिकं । कन्यां चैनां पणीकृत्य, वाद्यतां देव डिंडिमः ॥ 4 ॥ तत्तथेति प्रति- I ॥ 43 ॥ Page #46 -------------------------------------------------------------------------- ________________ मृगावती ॥ 44 ॥ 04 1 श्रुत्य दत्वा शिक्षां क्षमाभुजा । एतदर्थमहं भद्र, प्रहितरक्षसन्निधौ ॥ 5 ॥ एनमर्थ समर्थ्याथ, प्रस्थितास्मि यथागतं । संविभागी महाभाग, दुःखस्यासि मया कृतः ॥ 6 ॥ इति श्रुते मनचौरी, सा मे किं न भवेदियं । इत्थं मृगांकः साशंकः, काममंतरदह्यत ॥ 7 ॥ कृतापकारमाशंक्य, स एवं दैवमात्मनि । विषविच्छेदं सोत्साह-मंगुलीयकमैक्षत ॥ 8 ॥ तस्यैवं सविकल्पस्य, डिंडिमः सोऽप्युपाययौ । तेनोत्थाय निषिद्धश्च सर्वेषामेव पश्यतां ॥ 9 ॥ ततो वाहनमारोप्य, क्षणेनैव विचक्षणः । स राजपुरुषैः प्रीतैः कन्यांतिकमनीयत ॥ 10 ॥ नव्यनागलतापर्ण - सवर्णदर्शनद्युतिं । विषोर्मिग्रस्त चैतन्या - मसामान्यवपुः श्रियं ॥ 11 ॥ समालोक्य मृगांकस्तां, मृगांकवदनां तदा । अभिज्ञः प्रत्यभिज्ञाय, संजज्ञे साश्रुलोचनः ॥ 12 ॥ युग्मं ॥ वैरायमाणो दैवेन, दृढावस्कंददायिना । सोऽविक्षेपान्निचिक्षेप, स्वांगुलीयं तदंगुलौ ॥ 13 ॥ तदैवोन्मीलयामास, सा नेत्रे चलपक्ष्मणी । मुखं विकासयामास, लोकश्चाश्चर्यसंकुलः ॥ 14 ॥ विषे द्रागेव नष्टेऽपि तदंगस्पर्शलालसः । विषरक्षापदेशेन, तां पस्पर्श स पाणिना । 15 ॥ स्मेरिताक्षी ततो बाला, तं निरीक्ष्योपलक्ष्य च । स्तंभि चरित्रम् ॥ 44 ॥ Page #47 -------------------------------------------------------------------------- ________________ // 45 // मृगावती तांगी सरोमांचा, चित्तस्यांतरचिंतयत् ॥ 16 ॥ दिष्ट्या दृष्टिपथं यातः, पूर्वदृष्टो मम प्रियः । अभी- चरित्रम् लोष्टवरदानेन, तुष्टो मे भगवान् स्मरः ॥ 17 ॥ प्रियस्यास्य करस्पशों, यद्यप्यानंदयत्ययं । तथापि 01 मम कौमार-मर्गला स्मरशर्मणां ॥ 18 ॥ एवं विचिंत्य संवृत्य, यत्नाद्वासो विसंस्थुलं । दृशौ व्यावर्तयामास, मृगांकात्कथमप्यसौ ॥ 19 ॥ शनैरुत्थाय शय्याया-मुपविश्य विशांपतिं । शुद्धांतं लोक। मन्यं च, सा वीक्ष्योवाच मालतीं ॥ 20 ॥ कथं सखि सखेदोऽसौ, तातप्रभृतिको जनः । यदस्य पश्य AN दृश्यते, नेत्रयोरश्रुणः कणाः ॥ 21 ॥ तदोत्कंपितसर्वांगा-दर्वाग्भुजगदंशतः । जन्मांतरादिवायाता, | आ स्मरामि न हि किंचन ॥ 22 ॥ मालती तां ततोऽजल्प-देवि स्मरसि ते कथं । बलाद्गरलकल्लोले । HI-यत्कृतासि विचेतना ॥ 23 ॥ विषवैद्यैरसाध्येति, त्यक्तायां त्वयि दूरतः । तदा देवः शुचं काम ॥-pygccht सपरिच्छदः ॥ 24 ॥ यदा मृत्युदशाभ्यण-मवतीर्णासि वर्णिनि । तवानुयानसंनद्ध KI-स्तदा देवोऽप्यजायत ॥ 25 ॥ प्रहितां पटहस्थार्थे, दृष्ट्वा मां पथि सादरं । विदांचकार वृत्तांत-मेनं । सैष महाशयः ॥ 23 ॥ अनेन खजनेनेव, श्रुत्वैतद् दुर्मनायितं । तदैव च समागत्य, जनोऽयं सुम- | ॥ 45 Page #48 -------------------------------------------------------------------------- ________________ // 46 // विती नोकृतः ॥ 27 ॥ पश्यैतस्यांगुलोपूत-मंगुलीयं निजांगुलौ । तदनेन जनस्यास्यो-पकृतं प्राणभिक्षया MP ॥ 28 ॥ श्रुत्वेमां मालतीवाच-मंगुलीयं विलोक्य च ॥ दत्वा च हृदयोत्संगे, दध्यो कनकसुंदरी ॥ आ ॥ 29 ॥ अंगुलीयं समालिंग, मां प्रियांगुलिपावनं । विषविध्वंसकं चाभूत्, तन्मे वैधापि वल्लभं । | ॥ 30 ॥ स्निग्धमालोकनं पूर्व, सत्यकारो म्मार्पित्ः। प्राणदानपणेनैवं, क्रीताऽनेनाधुना त्वहं ॥ 31 ॥ | उपकायेंष निःशूकं, देदशूको दशन्नपि । असौ संयोजितो येन, कृतलोकप्रियः प्रियः ॥ 32 ॥ प्रेय । सोऽस्माद्भविष्यंति, पाणिपीडनपूर्वकं । कदा मेऽनंगभंगीभिः, स्वैरमाश्लेषसंपदः ॥ 33 ॥ इति चिंताईई परामेना-मवादोन्मेदिनोपतिः । तव प्राणप्रदो वत्से, कोऽप्येष पुरुषो महान् ॥ 34 ॥ तदनेन समं ॥ | पुत्रि, विशामः सांप्रतं पुरीं । इत्युक्त्वा तां स पंथान-मुत्पताकमकारयत् ॥ 35 ॥ मृगांकं स ॥ | पुरस्कृत्य, महोत्सवपुरस्सरं । सुतामुत्संगमारोप्य, प्रसन्नः प्राविशत पुरीं ॥ 36 ॥ उपेयुषा निज । सौधं, राज्ञा सत्कारपूर्वकं । मृगांको हरिणांकश्री-निर्विकल्पमजल्प्यत ॥ 37 ॥ जीवितं त्वं वितीर्यास्यै, ध्रुवं साम्राज्यमर्हसि । राज्यस्यार्धं ततस्तुभ्यं, वितरंतस्त्रपामहे ॥ 38 ॥ इति सप्रीति सं- | DOODHWOOO ॥ 46 // Page #49 -------------------------------------------------------------------------- ________________ // 47 // मृगावती भाष्य, मृगांकाय क्षितीश्वरः । आत्मतुल्यामतुल्यश्री-प्रभुत्वपदवीं ददौ ॥ 39 ॥ तां तु राजसुः । MA ताबाह्या-मलावण्यामिव स्त्रियं । प्राप्यापि पूर्णसर्वांगी, न स्वैरं विलसत्यसौ ॥ 40 ॥ न चेयं त। द्वियोगार्ना, रतिं सर्वर्तुशालिनि । वनेऽपि लभते किंतु, हंत संतप्यतेऽधिकं ॥ 41 ॥ मालती प्राह संतप्तां, ततो राजसुतामपि । इत्थं शीतोपचारेऽपि, सखि संतप्यसे कथं ॥ 12 ॥ यच्चंदनेंदुकर्पूरहारास्तामरसानि च । मृणालान्यपि नालं ते, दृढांतस्तापशांतये ॥ 43 ॥ सखि यद्यपि नाख्या। सि, त्रपया तापकारणं । ताथापि सर्व जानामि, मन एवास्मि यत्तव ॥ 44 ॥ अथ राजसुता । प्राह, सखि यद्वेत्सि तत्तथा । अस्त्यद्य चिंता तातस्तु, न जाने किं करिष्यति ॥ 45 ॥ वरांतरस्य संकल्प-स्तात चेतसि चेद्भवेत् । तदा मे सखि मन्येथाः, संतापस्यापि चूलिकां ॥ 46 ॥ अवदन्मालती देवि, विकल्पैः किमु खिद्यसे । यत्तदैतस्य देवेन, पटहेऽसि पणीकृता ॥ 17 ॥ ऊचेऽथ । कंचुकी राज्ञ-स्तदैवोपेत्य माल्तीं। कल्याणि त्वामवंतीशः, समादिशति सादरं ॥ 48 ॥ वत्सा'- | ॥ 4 ॥ णो स्माभिमंगांकाय, वितीर्णेत्यवगम्यतां । केवलं दिवसाऽभावा-विलंबोऽभूत्कियानपि ॥ 49 ॥ प्रात- 10/ 40000000 Page #50 -------------------------------------------------------------------------- ________________ // 48 // मृगावती स्तु निस्तुषे लग्ने, विवाहोऽस्या भविष्यति । तदेषा निखिलोद्वाह-मंगलान्यनुभाव्यतां ॥ 50 ॥ चरित्रम् । इत्यादिश्य गते तस्मिन्, देवीभिः कृतमंगला । प्रतीक्षतेस्म सा लग्नं, राजपुत्रा कथंचन ॥ 51 ॥ | निष्प्रत्यूहं तयोर्वृत्ते, पाणिग्रहमहोत्सवे । वरेण्यवरलाभेन, मुमुदे मेदिनीश्वरः ॥ 52 ॥ भृमृगांको मृगांकाय, पाणिमोचनपर्वणि । श्रियं विश्राणयामास, हेमहस्त्यश्वशालिनी ॥ 53 ॥ इत्थानुरूपसंपन्न-भोगनिर्मग्नचेतसोः । जगामानंदजंघाल-स्तयोः कालः कियानपि ॥ 54 ॥ ये नमंतिस्म सामंता, जातु नोज्जयिनीपतेः । हेलया साधयामास, तानाक्रम्य स विक्रमैः ॥ 55 ॥ मंडलस्थे बुधे । तस्मिन्, राज्ञोऽरातिर्न कश्चन । पराभवमलंभूष्णुः, कर्तुं राहुरिवाभवत् ॥ 56 ॥ आवर्जितमनोवृत्ति । नयेन विनयेन च । अपुत्रः पुत्रवन्मेने, मृगांक मालवेश्वरः ॥ 57 ॥ अरोन् बृहीयसो हत्वा- प्य- | टो हत्वा नरविक्रमं । सोऽकिंचित्करमात्मानं, पशुमेव ह्यजीगणत् ॥ 58 ॥ सविवेकमनुत्सेकं, छेकः ॥ स्वच्छमनोयुतं । सत्यवतमवंतीश-स्तं जगाद कदाचन ॥ 59 ॥ अवंतीपतयः सर्वे, पूर्व पलितद- | AI48 ॥ र्शनात् । अध्यवात्सुर्वनं वत्स, राज्यं संत्यज्य लीलया ॥ 60 ॥ राज्यधुर्यमनासाद्य, मया वत्स विलं Page #51 -------------------------------------------------------------------------- ________________ मृगावतो । बितं । अधुना तु त्वयि धुयें, कथमस्मि प्रमद्धरः ॥ 61 ॥ इदानों तदिमाः संतु, राजन्वत्यस्त्वया । प्रजाः । प्रजापालनसंभृतै-यशोभिः सुरभोभव । / 62 ॥ ततो विज्ञपयामास, स राजानं कृताण्ज्लिः। राज्यमल्पेतरान् कल्पान्, देव एव करोत्विदं ॥ 63 / / त्वत्पादपरिचर्या हि, राज्यादप्यधिका मम । / सुप्रापमेव साम्राज्यं, गुरूपास्तिस्तु दुर्लभा ॥ 64 ॥ ततो राजा करे धृत्वा, दत्वा तस्मै निजं पदं । / उपाददे तदेकायो, मुनीनां पदमात्मना ॥ 65 ॥ तथा तां पालयामास, प्रजा नव्यः प्रजापतिः । / | ऊर्वीपतीनां पूर्वेषां, यथासौ जातु नास्मरत् ॥ 66 ॥ गुणिना तेन निन्याते, न्यायधर्मों स्मुन्न्ति॥ | ताभ्यां तदात्मजा कोर्तिः, परां वृद्धिमनीयत ॥ 67॥ ततः पितृवधामर्षः, समयज्ञ इव द्रुतं ॥ अमु। मुत्साहयामास, निहंतुं नरविक्रमं ॥ 68 ॥ सोऽथ दूतसमाहूत-सामंतपरिवारितः । चचाल प्रबलैः । | सैन्यै-रवनि कंपयन्निव ॥ 69 ॥ भुवं भल्लमयीं कुर्वन, कुर्वन् कुंतमयों दिवं । पल्लोपतिर्विराधाख्य-10 स्तं रुरोध पथि क्वचित् । / 70॥ नरविक्रममित्रेण, रुद्धस्तेन स भूप्तिः। मृगारिरिव निःशंक-श्चितयामास चेतसि ॥ 71 ॥ अन्योन्यं सैन्ययोः कृत्वा, कुंताकुंति शराशरि । प्रथयिष्यामि यद्येनं, kR Drom000 %0000@@@ // 49 // Page #52 -------------------------------------------------------------------------- ________________ // 50 // मृगावती । तांतनगरातिथिं ॥ 72 ॥ तदानीं मृत्युरेकस्य, मम चानीकसंक्षयः । विमृश्येत्यस्य सेनायां, नृपो ऽवस्वापिनीं ददौ ॥ 73 ॥ निद्रोपद्रवविद्राणां, विधाय ध्वजिनी रिपोः । आदाय च श्रियं तस्य, मृ-I गांकः प्रययो पुरः ॥ 74 ॥ मृगांकक्षितिपस्याथ, श्रुत्वैतदभिषेणनं । आजगाम स्वसीमांतं, संमुखो ॥ नरविक्रमः ॥ 75 / / ससोष्टवमधिष्टाय, तत्र क्षेत्रं रणक्षमं । युयुधाते पताकिन्या-वन्योन्यं नृपयो- 12 स्तयोः ॥ 76 ॥ मगांकमतुलानीक-मवलोक्योपलक्ष्य तं । स्वं चापराधं स्मृत्वाऽभू-द्विच्छायो । नरविक्रमः ॥ 77 / / मृगांकक्षितिपालस्य, निरोक्ष्य नरविक्रमं । रोमांचितस्य सन्नाह-संधयः शतधा ययुः ॥ 78 ॥ ततो मृगांकः साक्षेप-मुवाच नरविक्रमं । यन्मे निरपराधस्य, दुर्बुद्धे वधमा- | | दिशः ॥ 79 ॥ मम यच्च कुटुंबस्य, कटमईमचोकरः । उपस्थितमिदं पश्य, तस्य ते कर्मणः फलं ॥ 8 ॥ | गृहाण शस्त्रमस्त्रं वा, प्रहर प्रथमं मयि । पूर्वप्रहारे हेवाको, न हि बाह्वोर्ममाहवे ॥ 81 ॥ __इत्युक्तो दर्शयामास, विक्रमं नरविक्रमः । संक्षिप्तमप्यधिक्षितं, क्षात्रं तेजो हि दीप्यते ॥ 82 ॥ ंओ। तस्य पर्युल्लसद्दाण-श्रेणिभिः समरांगणे । जयश्रीविषये शंका, मृगांकस्याप्यजायत ॥ 83 ॥ बलं IRI FOOOOOOOO Page #53 -------------------------------------------------------------------------- ________________ गावती 88@ ॥ 51 ॥ | तस्य महोग्रं स, विलोक्याकुल्मान्स्ः। अथ विद्याधराल्लब्धं, करेणासिमशिश्रियत् ॥ 84 ॥ तं विको चरित्रम् शमसिं दृष्ट्वा, नष्टं प्रत्यर्थिसैनिकैः । उन्मीलितभयः कात्या, तत्यजे नरविक्रमः ॥ 85 ॥ नरविक्रम। मुर्दान-मेतेन तरवारिणा । चिच्छेद कमलच्छेद, मृगांकः क्षितिवासवः ॥ 86 ॥ उचितं दंडमाधाय, | शीर्ष छित्वाऽपराधिनः । अंगीचकार सप्तांगी-मसौ सप्ताश्वसन्निभः ॥ 87 ॥ स्वभुजार्जितमित्यस्मिन्, | पुरे रत्नपुरे स्थितः । अवंतीमवतिस्मैष, किमशक्यं हि दोष्मतां ॥ 88 ॥ स धर्ममेव सत्कुर्वन्, राज्य-18 लाभोपकारिणं । कृतज्ञ इति सर्वत्र, पप्रथे पृथिवीतले ॥ 89 ॥ कृत्वा न्यायमुपाध्याय-मयोध्यायां पुरि स्थितः । सोऽध्यैत रामचरितं, कलत्रहरणाहते ॥ 90 ॥ तदेवं देव निमंतु-महापुरुषनिग्रहे । | तथ्यं निवेदयांचक्रे, मयोदाहरणं तव ॥ 91 ॥ ततश्चित्रकरोऽप्येष, निर्मतुनिपुणस्त्वया । अनुग्राह्यो । न निग्राह्यः, स्वयमीश विमृश्यतां ॥ 92 ॥ देवा यस्मै प्रसीदंति, स्यादवश्यं स सात्विकः । कुरुते । | सत्ववानिष्टं, सर्व सत्वे प्रतिष्ठितं ॥ 93 ॥ इत्थं योगंधरोपज्ञा-मवजज्ञे स्र्स्व्तीं। पथ्यामपि शता-10 नोकः, प्रभवो हि हितद्विषः ॥ 94 ॥ ससंदंशं ततस्तस्य, चित्रकर्तुरकर्त्तयत् । सतामपि विपर्यास Page #54 -------------------------------------------------------------------------- ________________ मृगावती ॥ 52 ॥ माधत्ते भवितव्यता ॥ 95 ॥ तस्य कृतेपि संदंशे, देशत्यागं विशांपतिः । कृताक्षेपः समादिशत्, कोपस्याहो दुरंतता ॥ 96 ॥ देशांतरगतः कॢप्त-संदेशो निपुणस्तदा । शोकांधकारवैधुर्य-मपर्यंतमथातवान् ॥ 97 ॥ एतस्य तामनपराधभवां विपत्ति - मालोकयन्नियतमंकुरितोरुखेदः । देवस्तदा निखिलविष्टपकर्मसाक्षी, कक्षीचकार सवितापि पयोधिझंपां ॥ 98 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते श्रीमृगावतीचरित्रे द्वितीय विश्रामः समाप्तः ॥ श्रोरस्तु ॥ ॥ अथ तृतीयो विश्रामः प्रारभ्यते ॥ अथ प्रातस्तमःस्तोमः, समस्तोऽप्यस्तमाययौ । कोपरूपस्तु भूपाले, निपुणस्योऽदगात्पुनः ॥ 1 ॥ तदानीं च दशाप्याशाः, सप्रकाशाश्चकासीरे । एका तु निपुणस्याशा, संदधे सांधकारतां ॥ 2 ॥ स्वैरं भानोर्व्य जृंभंत, जगद्भद्रंकराः कराः । किंत्वकिंचित्करो जात - स्तस्य वामेतरः करः ॥ 3 ॥ यियासोस्तस्य साकेतं, देवेन द्युतिमालिना। पंथाः प्रकाशयांच्चक्रे, कृपयेव स्वयं करैः ॥ 4॥ साकेतं स ययौ यक्षं, लक्षोकृत्य चरित्रम्, ॥ 52 ॥ Page #55 -------------------------------------------------------------------------- ________________ // 53 // | सुरप्रियं । स्मर्त्तव्यः सोऽनुवर्तव्यो, विपत्ताणक्षमो हि य्ः॥5॥ उपोषितः स तं भक्त्या, पर्युपासां बभूव चरित्रम् च । तस्मै प्रणयिने यक्षो, मंच साक्षाद्दभूव च ॥ 6 ॥ निजगाद च तं यक्षः, कथं वत्सासि दुःखित्ः। ततो वृत्तांतमेतस्मै, तं सर्व निपुणोऽभ्यधात् ॥ 7 ॥ तं प्रसन्नोऽथ निर्व्याजं, व्याजहार सुरप्रियः । चित्रयिष्यति हस्तस्ते, सव्यः सव्येतरो यथा ॥ 8 ॥ मम प्रसादतो वत्स, कलाकिसलयैर्नवैः । सच्छायो भव शाखीव, दग्धपल्लवितोऽधिकं ॥ 9 ॥ इत्युक्वांतर्हिते यक्षे, चिंतयामास चित्रकृत् । अकारणमहो राज्ञा, क्रूरेणापकृतं मम ॥ 10 ॥ उपकारोऽपकारो वा, यस्य व्रजति विस्मृतिं । पाषाणसुहृदस्तस्य, 10 जीवतीत्यभिधा मुधा ॥ 11 ॥ उन्मूलयामि निर्मुलं, नदीरय इव द्रुमं । शतानीकं जडात्मापि, न ॥ | चेत्तन्मे वृथा जनुः ॥ 12 ॥ नेयो मृगावतीरूपा-देव मृत्युं मयाप्यसौ । इत्यालोच्याऽचिरात्तस्याः, II । स पटे रूपमालिखत् ॥ 13 / / उच्छलत्कामकल्लोलः, स्त्रोलोलः सैन्यवारिधिः । श्रूयते शोर्यचंडश्च, चंड-10 प्रद्योतभूपतिः ॥ 14 ॥ तस्य दृष्टिपथं नीते, रूपेऽस्मिन् मे समीहितं । भविष्यतीति संचिंत्या-सावं- ॥ 53 ॥ तीमगमत्पुरीं ॥ 15 ॥ युग्मं ॥ स तस्मै दर्शयामास, तामालेख्य मृगावतीं । निर्वर्ण्य वर्णयामास, Page #56 -------------------------------------------------------------------------- ________________ मृगावत ॥ 54 ॥ | सकामः सोऽपि भूपतिः ॥ 16 ॥ अस्या मुखस्य पीयूष - गभस्तिः प्रतिहस्तकः । बंधुः सुवर्ण वर्णस्य, | नेत्रयोर्मित्रमुत्पलं ॥ 17 ॥ अधरो विद्रुमः पाणी, पारिजातस्य पल्लवौ । स्तनौ कुंभौ सुरेभस्य, जघनं सिंधु सैकतं ॥ 18 ॥ असौ स्वर्लोकवास्तव्या, यद्वा पातालवासिनी । न मानुषीषु योषित्सु दृश्यते रूपमीदृशं ॥ 19 ॥ यस्याः प्रतिकृतिः केय - मित्यपृच्छत्ततो नृपः । तस्मै विस्मितचित्ताय, तथ्यमेषोऽप्यचीत् ॥20॥ अस्ति देव नृदेवस्य शतानीकस्य वल्लभा । रूपेण विजितानंग- मृगनेत्रा मृगावती ॥ 21 ॥ सा मालवेश लेशेन, समालेखि पटे मया । नालेख्ये स्याद्यथावस्तु, विश्वकर्मापि कर्मठः ॥ 22 ॥ कर्णाभ्यर्णचरे तस्य वचस्युज्जयिनीपतिः । कुसुमेषोरिषुत्रातैर्विस्मृतात्माऽभवत्तदा ॥ 23 ॥ अचिंतयच्च संत्येव, शिवांगारवतोमुखाः । महादेव्यो ममाप्येता, वीतोपमवपुः श्रियः ॥24॥ लक्षांशेनापि लक्ष्यंते, समाना नानया पुनः । नान्याः पर्वरजन्योऽपि श्रयंते कौमुदीश्रियं ॥ 25 ॥ अनया विकलं नांतः - पुरमंतःपुरं मम । न चंपकलता यत्र, काननं तन्न काननं ॥ 26 ॥ कयाचिद्वरवर्णिन्या, कामः कामं कृतार्थ्यते । स्पृष्टश्चंद्रिकया चंद्र-कांतः श्रवति नान्यथा ॥ 27 ॥ चरित्रम् ॥ 54 ॥ Page #57 -------------------------------------------------------------------------- ________________ मृगावतो ॥ 55 ॥ अपराभिः पुरंधीभिर्मया कामः कदर्थितः । इदानीं त्वनया तन्व्या । प्रत्युज्जीवतु सर्वथा ॥ 28 ॥ विकल्प्यैवं स्वयं शिक्षां दत्वा दूतशिरोमणिः । लोहजंघोऽतिजंघालः, कौशांब्यां प्रेषि भूभुजा ॥ 29 ॥ H आतस्थिवांसमास्थान- मिंद्रास्थानसहोदरं । दूतः स वेगादागत्य, शतानीकमभाषत ॥ 30 ॥ ऊर्वी - पतिरवंतीशः, कौशांबीश मुखेन मे । भवंतमादिशत्येवं । सावधानोऽवधारय ॥ 31 ॥ राजते तेजसा तावद्, ग्रहतारासितांशवः । सर्वतेजखिनां राजा, यावत्संसहते रविः ॥ 32 ॥ उत्पन्नरुचिरादत्ते, तेभ्यस्तेजो निजं यदा । समं तेन तदा तेषां कोऽपि किं कलहायते ॥33॥ तेजांसीव सहस्रांशोः, कौशांबीपरमेश्वरः । रक्षति हंत रत्नानि रत्नगर्भोद्भवानि मे ॥ 34 ॥ अस्ति सीमंतिनीरलं, प्रिया तव मृगावती । संसेहे तव भोगार्थ - मियत्कालमियं मया ॥ 35 ॥ प्रस्थापयेथास्तदिमा -- मिदानीं नीरजेक्षणां । गृह्णाति चेद्धनं स्वामी, गोपालः किमु रुष्यति ॥ 36 ॥ इत्यादिष्टो नरेंद्रेण, राजन्नर्थः समर्थ्यतां । नीतिरप्यनुजानाति, दारैरप्यात्मरक्षणं ॥ 37 ॥ अथावज्ञा ममाज्ञाया - मकालज्ञतया तव । तन्मामागतमीक्षेथा, रणाय प्रगुणो भव ॥ 38 ॥ इत्युक्त्वा विर 24 चरित्रम् ॥ 55 ॥ Page #58 -------------------------------------------------------------------------- ________________ मृगावती दूते, जीमूतध्वनिबंधुना । खरेणाथ शतानीकः, प्रतिवक्तुं प्रचक्रमे, ॥ 39 ॥ कथमेतदकृत्यं ते । चरित्रम् । स्वामिना मानसे कृतं । कृतं चेत्तत्कथं नीत-मित्थं वचनगोचरे ॥ 40 ॥ तत्रापि निस्त्रपेणासि, प्रहितस्त्वं हताशय । अहो राज्यमहो नीति-रहो धर्मस्तव प्रभोः ॥ 11 ॥ ग्रहशोऽपि ग्रहादोना-माच्छि-10 नत्ति य्दृच्छ्या। तेज एव प्रभुत्वेन, न पुनः प्रेयसीरपि ॥ 12 ॥ अपि दोर्दडचंडानां, परदाराभि- AM लाषिणां । अवश्यं सा दशास्यस्य, पदवो न दवीयसी ॥ 43 ॥ किं चास्ति नापराधोऽत्र, तस्य मालव-IN भूपतेः । राजानो न हि जानंति, हितं स्वच्छंदचारिणः ॥ 44 ॥ किंतु तत्रापराध्यंति, भृत्योत्तंसा । भवादृशाः । ये नाथमुत्पथे पांथ-मुपेक्षतेऽनपेक्षया ॥ 45 ॥ भृत्यः स भृत्यो यः पथ्यं, निजनाथाय शंसति । नाथः स नाथस्तेनोक्तं, हितं कर्णे करोति यः ॥ 46 ॥ इत्यूचिवांसमुर्वीशं, दूतोऽवादीन्नरेश्वर । जानेऽजनिष्ट विस्पष्ट-स्तव भाग्यविपर्ययः ॥ 47 ॥ यतो वाजिगजप्राज्यं, राज्यमात्मान। मात्मजं । कलत्रार्पणमात्रेण, त्रातुमुत्सहसे न हि ॥ 48 ॥ उत्तुरंगतरंगेऽस्मिन्नगाधे वाहिनीपतो ॥ 56 ॥ / विद्धि ध्रुवमवंतीशे, सैन्यं ते सक्थुमुष्टिवत् ॥ 49 ॥ एतन्निशम्य साक्रोशं, वत्साधिपतिरभ्यधात । 9%8C के Page #59 -------------------------------------------------------------------------- ________________ मृगावती IN। अरे दूत दुराकूत, जल्पाक इव जल्पसि ॥ 50 ॥ शतानीकसहस्रांशो, युद्ध्मूर्द्ध्न्युदित्व्रे। चंडप्रद्यो- IRIcaritrama तखद्योतः, कलयिष्यत्यदृश्यतां ॥ 51 ॥ इत्थं कटु ब्रुवाणोऽपि, दूतोऽसीति न हन्यसे । इत्युक्त्वा । तं तिरस्कृत्य, विससर्ज प्रजेश्वरः ॥ 52 ॥ अथोपेत्य मृगावत्यां, स्नेहाढथे चंडभूपतौ । मन्युमुद्दोप। यामास, दूतो वात इवानलं ॥ 53 ॥ ततो भृयांसि तेजांसि, प्राप्तुं प्रद्योतभूपतिः । प्रतस्थे प्रति-IR । कोशांबी, कौबेरीमिव भास्करः ॥ 54 ॥ यस्तदा तरलैर श्व-रूर्ध्वमुच्छृखलीकृतः । सदानैः शमित-A । स्तुंगः, सोऽपि रेणुः करेणुभिः ॥ 55 ॥ चतुरंगचमूचक्र-समाक्रांतदिगंतरः । koshaaNbosvidhe'vaatsii| -द्वत्सानुच्छेदयन्नयं ॥ 56 ॥ आवासितमुपस्कंधे, ज्ञात्वा तं bhykNpitH। kamapyalabhata क्षोभं, वत्से। श्वरपुरीजनः ॥ 57 ॥ पुर्या बहिस्तु वास्तव्यः, क्रांतस्तस्याग्रसैनिकैः । लोकस्तत्कालमस्तोकः, किं । न चक्रे भयाकुलः ॥ 58 ॥ कातराश्चक्रिरे केचि-त्पलायितुमुपक्रमं । तत्रैवासूत्रयामासु-भीमं यम-| | गृहं परे ॥59 ॥ उपर्युपरि जातानि, बालापत्यानि पश्यतः । तदैकस्य दरिद्रस्य, विदद्रे हृदयं क्षणात् । IPI ॥ 57 ॥ | // 60 // विक्रीणतेस्म वणिज-स्तदा भांडं यथा तथा । परचक्रभयाक्रांता, न च क्रीणंति नूतनं । Page #60 -------------------------------------------------------------------------- ________________ मृगावती ॥ 58 ॥ ॥6॥ आत्ममूलमथ ज्ञात्वा, विग्रहं नृपयोस्तयोः । मृगावती तदात्मानं, निनिंदेत्थमनिंदिता ॥32॥ हा धिग्मे वपुरेतस्य नासीदजननं कथं । अस्य युद्धप्रबंधस्य यद्दभूव निबंधनं ॥ 63 ॥ दुर्भगाश्च कुरूपाश्च मन्ये धन्याः खलु स्त्रियः । नाहंपूर्विकया तासां, ढोकंते शीलदस्यवः ॥ 64 ॥ महतामपि कोऽप्येष दुरुच्छेदो मतिभ्रमः । देहे मांसमये स्त्रीणां प्रतिभासो यदन्यथा ॥ 65 ॥ ध्रुवमेष मणि मूर्ध्न - तक्षकस्य जिघृक्षति । ममापि शीलभंगाय, यदुरात्मा व्यवस्यति ॥ 66 ॥ अथोल्कापातनिर्घात - काश्यपीकंपनादिकैः । संजातमुत्पातशतैः शतानीकपुरे तदा ॥ 67 ||| अरिं वीक्ष्य बलोन्मत्तं, दुर्निमित्तानि तानि च । निजानीके शतानीको, महातंकमशंकत ॥ 68 ॥ भयप्रसृमरस्याधेः, सौहार्दादिव सत्वरं । तस्य व्याधिरतीसारः, प्रससार सुदुस्सहः ॥ 69 ॥ साधिव्याधिरसो चक्रे, चिंतामित्यतीसारको । पतितोऽहमहो मृत्यु -- निकटे संकटेऽधुना ॥ 70 ॥ इतः कूप इतो व्याघ्र, इतः सिंधुरितः फणी । इतोऽरातिरितो व्याधिः, करवाणि किमोशे ॥ 71 ॥ निगृहीतो हताशेन, चित्रकृयो मया पुरा । तेन बद्धकुधा नून - मित्थमुत्थापितो रिपुः ॥ 72 ॥ चरित्रम् ॥ 58 ॥ Page #61 -------------------------------------------------------------------------- ________________ मृगावती अवधूय निजान् वृद्धान्, क्रोधांधैर्यद्विधीयते । भवेत्तस्य परीणामो, ममेवानुशयावहः ॥ 73 ॥ स्व- चरित्रम् कर्मणः परोपाक-मेवमाकलयन्नहं । कस्मैचिन्नैव कुप्यामि, नैव कोप्ये च कंचन ॥ 74 ॥ इति चिंतापरं कांतं, दुरंतव्याधिबाधितं । उवाच विनयादात्त-सतीमार्गा मृगावती ॥ 75 ॥ धालीश । मंत्रिभिश्चक्रे, पुरी पिहित्गोपुरा। वप्रश्च विविधैर्योधैः, संरुद्धः कपिशीर्षगैः ॥ 76 ॥ शोलं मे मलि। नोकर्तुं, नालं मालविकाधमः । स्वामिन् वज्रमणेभैंदे, कस्य स्यात्प्रभविष्णुता ॥ 77 ॥ असावु-IN । दयनः सूनु-रधृष्यस्तव विद्विषां । बालोऽप्यालोक्यते केन, दृशाप्यहिमदीधितिः ॥ 78 ॥ तस्मा-101 न्मास्म पुरीं मास्म, मां मास्म शिशुमात्मजं । एकं विवेकमालंब्य, भूनाथः हृदये कृथाः ॥ 79 ॥ | केवलं परमात्मानं, सर्वज्ञं ज्ञातनंदनं । उपासितं चिरं चित्ते, निश्चिंतः प्रणिधेहि तं ॥ 80 ॥ सर्वेषु । | पुरुषार्थेषु, धर्म एवांगिनां निजः । जन्मिनां यो भवत्येकः, परलोकपथेऽग्रगः । / 81 ॥ अष्टादशापि । दुष्टानि, पापस्थानानि संवृणु । स्वामिन्नस्यामवस्थायां, स्मर पंचनमस्कृतिं ॥ 82 / / अनुशास्तिमिमां |AI ॥ 59 ॥ 6 तस्याः, प्रेयस्याः स्वादयंस्तदा । शतानीकोऽस्तसंसार-संतापः प्राप पंचतां ॥ 83 ॥ तदापि व्या-IN Page #62 -------------------------------------------------------------------------- ________________ // 6 // मृगावतो पि सा देवी, नो शोकेन विवेकिनी । विस्फुरति किमालोके, लोलास्तास्तिमिरोर्मयः ॥ 84 ॥ ततःचरित्रम् पत्युनिरोत्सुक्या-द्विधायाथोलदेहिकं । इत्थं चेतसि निश्चिक्ये, कर्त्तव्यं समयोचितं ॥ 45 ॥ विसूत्रिततनुत्राणं, विना भूपादभूद् द्वयं । उज्ज्वलं मम शीलं च, राज्यमेतच्च संप्रति ॥ 86 / / एतद् द्वितयमप्यद्य, यथा प्र्द्योत्भूप्तिः। नैव स्वच्छंदमास्कंदे-त्तथा कार्या मतिर्मया ॥ 87 ॥ यद्येत। स्य तिरस्कारः, पन्नगस्येव दर्श्यते । तदाविष्कृत्य दौरात्म्यं, समग्र ग्रसते ह्यसौ ॥ 88 ॥ अन्यथैव पराजेष्ये, तदेनमिति चेतसि । निश्चित्य चतुराभिख्यां, सखोमाह्वास्त सा ततः ॥ 89 ॥ सा सकर्णा 10 तया करें, दत्वा शिक्षा मनीषितां । प्रद्योतभूभुजोऽभ्यणे, प्रहिता हितमानसा ॥ 90 ॥ उपेत्य सा। रहः प्राह, प्रणयादिति भूपतिं । भवंतमंतिकस्थेव, राजन् देवी वदत्यदः ॥ 91 ॥ अस्तं दिनक्षयाः । दाप्ते, स्वामिनि युतिमालिनि । रजनीजानिमुन्मत्ता, स्वतः संक्रामति द्युतिः ॥ 92 ॥ दिवं याते ॥ शतानोके, तदेषोऽपि जनोऽधुना । प्रेमपाशसमाकृष्ट-स्तवागंता स्वयंवरः ॥ 93 ॥ ममायं सरलो बालईं स्तनुजस्तनुसैनिकः । बलिष्टारातिसंक्लिष्टः, संप्रत्यंचति शोच्यतां ॥ 94 ॥ पराभवमरातिभ्यो, वीप्सया ॥ Page #63 -------------------------------------------------------------------------- ________________ मृगावता लप्स्यते ह्यसो । इति मामोरसः स्नेहो, विक्लवीकुरुतेतरां ॥ 95 ॥ विघ्नमेनं मनोऽभीष्ट-सिद्धो विद्धि चरित्रम् धराधिप । वदंतीमेव तामेवं, बभाषे रभसान्नृपः ॥ 96 ॥ कुतो पैलव्यवैयग्यं, भद्रे भद्रंकरे मयि । उपद्रवति दारिद्यं, मित्रे रत्नाकारेऽपि किं ॥ 97 ॥ मद्भुजमंडपच्छाये, सुखासीनस्य किं भवेत् । सुत। स्योदयनस्येह, शत्रुभ्यस्तापविप्लवः ॥ 98 ॥ चतुरोवाच बालोऽयं, दवीयोवर्तिनि त्वयि । अरिभ्यो'- | |भ्यर्णचारिभ्यः, कुतः स्यादकुतोभयः ॥ 99 ॥ एवं सति महाराज, सत्यमेतद्धि जायते । योजनानां शते वैद्यः, क्रुद्धो मूर्ध्नि फणी पुनः ॥ 100 ॥ जगादोजयिनीनाथः, कथ्यतां कथमात्मजं । सर्वथा निर्भयं मन्यं, मन्यते स्वामिनी तव ॥ 1 ॥ साथ प्रोचे नृपावंती--पक्वं चेदिष्टिकाचयं । झगित्या|नीय कौशांब्याः, प्रकारं कुरुषे नवं ॥ 2 ॥ भुवोनाथ भवेदेवी, तदा पूर्णमनोरथा । तवापि वांछा'| विच्छेदो, भविता नात्र संशयः ॥ 3 ॥ स तथेति प्रतिश्रुत्य, चतुरां तां विसृज्य च । वप्रोपक्रम- 10 मारेभे, कामिनां किमु दुष्करं ॥ 4 ॥ श्रेण्यामवंतीकौशांब्यो-रंतः कृत्वा स सेवकान् । चतुर्दशापि । भूपाला-नुपानिन्ये स इष्टिकाः ॥ 5 ॥ ताभिरभ्रंकषाकारं, स प्राकारमचीकरत् । देवानां मनसा राज्ञां, (r)(r)(r)(r)(r)(r) // 61 // Page #64 -------------------------------------------------------------------------- ________________ मृगावती 8 वचसा कार्यसिद्धयः ॥ 6 ॥ भूपः स्म्र्र्सानूप्-stnmnaastnnideshtH| अपरयच्च कौशांबी, तृणधा- चरित्रम् न्येंधनादिभिः ॥ 7 ॥ नृपोंकुरितकंदर्पः, प्रसर्पत्पुलकस्ततः । व्यसृजद्विनयोदारां, दूती प्रतिमृगावती ॥ | ॥ 8 ॥ गत्वा मृगावतीं प्राह, साहसं संविधाय सा। त्वां देवि मालवाधीशो, विज्ञापयति संप्रति ॥ | ॥ 9 ॥ कृतं देवि समादिष्टं, ममाभीष्टं विधीयतां । भवत्युन्नतचित्तानां, प्रतिपन्नं हि नान्यथा । 21 | ॥ 10 ॥ मृगावती ततोऽवादी-द्राजा ते दूति नूतनः । स हि रक्षत्यनाचारं, किं पुनः कुरुते स्वयं । | ॥ 11 ॥ श्रुतिः कापि स्मृतिः कापि, पुराणं वास्ति किंचन । यत्रान्यदारसंभोगः, शुभोदकः प्रकी- 10 | र्त्यते ॥ 12 ॥ जडानामपि कालेन, कालुष्यमपगच्छति । वर्षासु कल्लुषीभूय, शरद्यंभः प्रसीदति ॥ 13 ॥ ततः प्राकारनिर्माण-प्रकारेण कृता मया । अस्याऽन्यायप्रसक्तस्य, व्याजतः कालयापना ॥ 14 ॥ परं पापः कुहेवाक-मेनं न श्लथयत्यसौ । न कालेऽपि हि काकोलः, कालिमानं विमुंचति ॥ 15 ॥ [0 आन्विक्षिकीत्रयीवाता, दंडनीतिं च जानता । दूति त्वदीयभूपेन, ज्ञातं नैतदपि स्फुटं ॥ 16 ॥ शीलं ॥ ॥ 2 ॥ सतोनां नागानां, मणीन् केसरिणां स्त्ताः। एतान्यमीषामाच्छेत्तुं, कस्याप्यस्ति न योग्यता ॥ 17 / / 707003e Page #65 -------------------------------------------------------------------------- ________________ BLOCK मृगावती तदिदं दूति मद्वाचा, त्वया वाच्यः प्रभुनिजः । क्व राजा त्वं महाबाहु-रिदं दुश्चरितं क्व च ॥ 18 ॥ चरित्रम् IPI कुलीना नाम कोलीनान्, कामं कामान् प्रचक्षते । अहल्यामकुलीनस्तु, चकमे मेघवाहनः ॥ 19 ॥ ॥ 3 ॥ | गुरुवर्गे वैनयिकं, विरुद्धस्मरनिग्रहः । यूनामपि शुभं यूनां, नैसर्गिकमिदं द्वयं ॥ 20 ॥ तस्मादधर्ममन्याय, | मा कर्म नृपते कृथाः । सतोशापानलज्वाला-रसाभिज्ञश्च मास्मभूः ॥ 21 ॥ अभिधायेति गंभीरं, | | दूती च विससर्ज सा । वर्ष संवर्मयामास, नूतनं च ससौष्टवा ॥ 22 ॥ ततो दूतीमुखाद ज्ञातं, राज्ञा । | तदनुशासनं । च्युतफाल इव द्वीपी, क्षमापः प्राप विलक्षतां ॥ 23 ॥ सोऽचिंतयदहो बुद्धि-र्हो। | त्त्प्रोद्धिर्द्भुता। यदात्तशस्त्रशास्त्रोऽपि, स्त्रियाप्येवं पराजितः ॥ 24 ॥ कुवें सर्वंकषं तस्या, विक्रमो- IR । पक्रमं परं । मत्कर्तृकेण शत्रूणा-मसो दुर्गेण दुर्जया ॥ 25 ॥ इति चिंतामषीलितं, तमूचुर्मत्रिण। स्तदा । देव नीतिविपर्यासः, पश्यैवं पर्यवस्यति ॥ 26 ॥ अस्य पापैकमूलस्य, महारंभमहीरुहः । / इदृक्पराभवपुष्पं, फलमन्यद्भविष्यति ॥ 27 ॥ इतो मृगावती वीक्ष्य, तदा दुर्जयमात्मजं । राज्ये निवे-RIN63॥ शयामास, पैत्रिके पितृसन्निभं ॥ 28 ॥ रुमण्वांस्तस्य सैन्येशो, मंत्रो यौगंधरायणः । अजायेतां सुतौ । Page #66 -------------------------------------------------------------------------- ________________ मृगावतीला धृद्ध-ध्वजिनोपत्यमात्ययाः ॥ 29 ॥ इयेष साथ तीर्थेशो, यद्यागच्छेदपश्चिमः । ततो गतोपसर्गा टो। स्यां, तस्याश्रित्य पदद्वयं ॥ 30 ॥ स एव व्यसनादस्मा-न्मामुन्मोचयितुं क्षमः । कर्षत्येकः प्रगे ॥ 64 ॥ भास्वा-नलिनी नलिनोदरात् ॥ 31 ॥ अथो:मुपकुर्वाणः, सर्वगीर्वाणपूजितः । कल्पद्रुमसमाकारः, कारुण्यैकमहार्णवः ॥ 32 ॥ आलोक्य केवलालोका-तन्मनोऽभ्यागमत्प्रभुः । परो हि महतामात्त-| परित्राणक्षणः क्षणः ॥ 33 ॥ युग्मं ॥ सर्वज्ञस्य सुरोपज्ञं, जज्ञे व्याख्यासदस्तदा । क्रुध्यधीराणि वैराणि, शशमुदुःशमान्यपि ॥ 34 ॥ ततोऽपसृत्य प्रद्योतो-'प्यावासान् दूरमग्रहीत् । अपावृतानि कौशांब्या, ID गोपुराणि च जज्ञिरे ॥ 35 ॥ तदाजग्मुर्जिनेशस्य, व्याख्यौकसि दिवौकसः । नृपोऽपि चंडप्रद्योत-2 स्तत्र प्रांजलिराययौ ॥ 36 ॥ मनसा रोमकूपैश्च, बिभ्रती हर्षमंजसा । आगान्मृगावती साधं, वत्स- | राजेन सूनुना ॥ 37 ॥ तत्रोपदेशपीयूष-स्तनयित्नुरभृत्प्रभुः । चातक इव तत्पान-सजश्चासीजनो यदा ॥ 38 ॥ एकेन दृढमिष्वास-मिषूनन्येन पंचषान् । करेण कलयन् कश्चि-दाजगाम । पुमांस्तदा ॥ 39 ॥ सर्वज्ञोऽयमिति ज्ञात्वा, विनीतः स्वामिनोंतिके । मनसैव समारेभे, स संदेह Page #67 -------------------------------------------------------------------------- ________________ मृगावती । मपोहितुं ॥ 40 ॥ लोकोपकारमालोक्य, भाविनं भगवांस्तदा । वचसा वत्स पृच्छेति, सर्ववेदी तमा- चरित्रम् ॥ 65 ॥ | दिशत् ॥ 41 ॥ ततस्तारस्वरं संस-नेत्रमालार्चितस्तदा । स व्याजहार भगवन्, या सा सा सेति कथ्यतां ॥ 42 ॥ आमेति भवानाह, तन्निशम्य च गौतमः । किमेतदिति पप्रच्छ, लोकोपकृतये । जिनं ॥ 43 ॥ सानुकंपमथोवाच, वाचंयमचमूपतिः । कथातिमहती सेयं, सावधानैर्निशम्यतां ॥ 44॥ ____ अस्तीह भरतक्षेत्रे, पुरी चंपेति नामतः । सुवर्णकारः स्त्रीलोल-स्तत्रासीत्कामकिंकरः ॥ 45 ॥ | लीलयैव पणे दत्वा, सुवर्णशतपंचकं । वरेण्यकन्यकादर्श-मसो वरयति क्षणात् ॥ 46 ॥ शतानि । पंच पत्नीनां, तस्याऽजायंत च क्रमात् । भोगेंधनैश्च कामाग्नि-न तृप्यति कदाचन ॥ 47 ॥ तासां मध्याच्च यस्याः स्या-द्यदा भोगाय वारकः । सा तदेवांगशृंगार-मंगीकुर्वीत नान्यदा ॥ 48 ॥ नरेण सोदरेणापि, संलापो न कदाचन । तासामभुच्च तास्तेना-'दांत निजमानसे ॥ 49 ॥ नित्यं । निजामपि च्छायां, पुरुषाकारधारिणीं । तदंतश्चारिणी पश्यन्, व्यानशेऽसावसूयया ॥ 50 ॥ सदा Mo1 तदीयं नेदीयान्, निषण्णः संमुखो मुखं । सोऽनिमेषाक्षमैक्षिष्ट, वृषभः शांभवो यथा ॥ 51 ॥ अन्यदा |RI 4040 Page #68 -------------------------------------------------------------------------- ________________ मृगावतो चरित्रम् DOOD प्रीतिपात्रेण, मित्रेणामंत्र्य गौरवात् । भोक्तुं नीतो विनीतेन, स्ववेश्मायं कथंचन ॥ 53 ॥ युगपच्चिंत। यामासुः, समस्ता अपि तास्त्दा। धिग्धिग्गुप्ताविव क्षिप्ता, वयमीर्ष्यालुनाऽमुना ॥ 53 / दीपांकुरैरिवां। धाना-मस्माकमतिभासुरैः । उपयोगविधौ वंध्यै-रेभिराभरणैः किमु ॥ 54॥ अमिताऽगुरुकर्पूर-कस्तुरीचंदनादिभिः । किमेभिर्वस्तुभिर्दारः, क्लीबानामिव निष्फलैः ॥ 55 ॥ अमीषां भोगपर्यायो, भावी । वारकवासरे । स च क्रमादतिक्रांत-दिनानां पंचभिः शतैः ॥ 56 ॥ बंदीकृत्य निरुद्धाः स्म-स्तदनेन । दुरात्मना । अद्य नो दुःखमादाय, यावत्वापि गतोऽस्त्यसौ ॥ 57 ॥ तावत्स्वैरं परीभोगान्, विलसामो य्दृच्छ्या। एवं मनसि कुर्वत्यः, सर्वाः स्नांतिस्म तास्तदा ॥ 58 ॥ ततः परिमलोद्गार-झटित्याहतषट्पदं । सद्यो जागरितानंग-मंगरागं वितेनिरे ॥ 59 ॥ हाराहारकेयूर-प्रमुखं सुमुखीजनः । | पर्यधत्त निजांगेषु, चिरदृष्टमिव प्रियं । / 60 ॥ वरैर्बभूवुर्वासोभिः, शोभमानांगयष्टयः । लावण्यैकतरं। गिण्यो-रतिमप्यतिशेरते ॥ 61 ॥ यावद्वेषमशेष ताः, कृत्वा स्वःस्त्रीविजित्वरं । तांलोबल्वणबिंबोष्ट्य |-स्तिष्टंत्यादर्शपाणयः ॥ 6 ॥ DD00000. // 66 // Page #69 -------------------------------------------------------------------------- ________________ रित्रम् ॥ 67 ॥ मृगावतो प्रत्यागतः पतिस्ताव-तादृशोश्च निरीक्ष्य ताः । धावतिस्म क्रुधा हंतुं, रूक्षाक्षरमधिक्षिपन्च आ ॥ 63 ॥ तासामन्यतमा तेन, मर्मणि प्रहता तथा । प्रवासमसवस्तस्या, भयादिव यथा व्यधुः ॥ 4 ॥ | ततचिंतितमन्याभि-र्भयोत्थापितवेपथु । एषोऽस्मानपि खल्वस्याः, पथि पांथीकरिष्यति ॥ 65 ॥ ततो. | 'सौ ध्रुवमस्माकं, वध्यो वधसमुद्यतः । हतानि संमुखं हंतु-रुच्छलंति जलान्यपि ॥ 66 ॥ ताभिरि। त्याप्तरोषाभिः, सममाहत्य दर्पणैः । पराशुराशु स क्रूर-श्चक्रे चक्रोपमैस्तदा ॥ 67 ॥ पतिं व्यापाद्य । ताः सर्वाः, पश्चात्तापमिति न्यधुः । भविता नः परीवादः, पतिव्यापादिका इति ॥ 68 ॥ पापानां । |नस्ततो नास्ति, शरणं मरणं विना । अन्यथा नो धरित्रीशो, दंडवींडयिष्यति ॥ 69 ॥ न च स्मः पात कादस्मा-न्मुख दर्शयितुं क्षमाः । उरीकृत्य ततो मृत्युं, यामो दुःखांबुधेस्तटं ॥ 70 ॥ एवं विमृश्य । ॥ निःक्षेपि, घनमिंधनमालये । तत्राशुशुक्षणिस्तत्र, चात्मा ताभिस्ततः क्रमात् ॥ 71 ॥ अकामनिर्ज। रायोगा-न्मृत्वा च shubhbhaavtH। नरेष्वजनि तत्तासा-मेकोनं शतपंचकं ॥ 72 ॥ नरास्ते च समीपस्था, दैवादेकत्र संगताः । विषमेऽध्युषिताः शैले, दस्युतां पर्युपासते ॥ 73 ॥ या हता प्रेयसी तेन, 009OOO ॥ 67 ॥ Page #70 -------------------------------------------------------------------------- ________________ मृगावती ॥ 68 ॥ प्राप्य तिर्यक्षु जन्म सा । स्फीते विप्रकुले सापि पुत्रत्वेनोदपयत ॥ 74 ॥ मृत्वा सुवर्णकारश्च तैरचं बहुधान्वभृत् । ततः कर्मवशात्तस्य, स्वसाऽजनि कनीयसी ॥ 75 ॥ स तदानीं विनीतात्मा, तनुजन्मा द्विजन्मनः । पंचवत्सरदेशीयो, निदेशार्हश्च वर्त्तते ॥ 76 ॥ ततः स तस्या बालाया, भृशं चपलतास्पृशः । मातापितृभ्यामादिष्टो, बाल्यत्वे क्रीडनकृते ॥ 77 ॥ स पाणिना स्पृशन्नंग-मत्यंतमृदुचारिणा । क्रमात्तस्याः स्मरस्मेरं, गुह्यदेशमघट्टयत् ॥ 78 ॥ सा रोदनं विसस्मार, सस्मार स्मरशर्मणां । तदा नरकरस्पर्शे, कूणिताक्षी बभूव च ॥ 79 ॥ ततोऽसौ विदितोपायः सर्वदैवाकरोत्तथा । सांकुरित महानंदा, रोदनाद्विरराम च ॥ 80 ॥ तथा कुवैतमालोक्य, कदाचित्पितरौ भृशं । क्रोधावेशात्तमाक्रुश्य, निरवासयतां गृहात् ॥ 81 ॥ अथ निर्वासितो दूर-मटवीषु परिभ्रमन् । स तैः प्राग्जन्मसंबद्धै - दस्युभिः समगच्छत ॥ 82 ॥ ततः संमिलितेनाथ, विधेरादेशतस्तथा । चक्रे पंचशी पूर्णा, दस्यूनां तेन दस्युना ॥ 83 ॥ बालिका साथ बाल्येऽपि, तीव्रवेदोदयात्ततः । दुराचारप्रवृत्ताऽभू - दहो कामस्य वामता ॥ 84 ॥ सा कन्यापि कुशीलेति, पितृभ्यामपि तत्यजे । तरवोऽपि त्यजं - चरित्रम् ॥ 68 ॥ Page #71 -------------------------------------------------------------------------- ________________ मृगावती । त्येव, दुर्वातोपहतं फलं ॥ 65 ॥ सानर्गलेंद्रियग्रामा, ग्राममेकमशिश्रयत् । स्वारणोत्वेन तत्रापि, गणि- चरित्रम् कात्वे ह्यवर्तत ॥ 86 ॥ शतानि पंच ते चौराः, कुतोऽप्येत्य निरत्ययं । लुटनैकपटोयांस-स्तं ग्राम-10 | मुपदुद्रुवुः ॥ 87 ॥ तस्य कुप्यमकुप्यं च, धनं जीवधनं च ते । स्वीकृत्याऽकृत्यनिष्णाता, निजं स्थानं ॥ प्रतस्थिरे ॥ 88 ॥ तानालोक्य प्रियालोक-सुखास्वादमवाप्य सा । तेषु पूर्वभवाभ्यासा-दिरंसा। माससाद च ॥ 89 ॥ ततस्तान् व्रजतोऽवादी-दहो साहसिकोत्तमाः । मानुषं ह्रियते यन्न, तन्न । वस्तस्करव्रतं ॥ 90 ॥ एषास्मि भवतां नित्य-मर्थसंपादनक्षमा । तन्मामहाय गृह्णीत, संगृह्णोत । सुखश्रियं ॥ 91 ॥ तद्भावज्ञास्ततस्तेऽपि, संगीरंतेस्म सस्मिताः । एहि भद्रे द्रुतं शर्म, गृहिष्यामः । | परस्परं ॥ 12 ॥ तामित्युक्त्वात्मना साकं, ते निन्युनिजपर्वते । मृगाक्षी तादृशीं प्राप्य, कः सकामो । विमुंचति ॥ 93 ॥ तत्राहोरात्रमप्येतां, ते प्रत्येकमनेकधा । विकस्वरस्मराः स्मेर-मुखांभोजामभुजत आ ॥ 94 ॥ तथापि मन्मथोन्माद-स्तस्याः प्रत्युत वर्धते । कंडूयनाद्धि कंडूति-वर्द्धते कामपापयोः । | ॥ 95 ॥ तां तथाक्रम्य भुंजाना-स्ते चक्रुरिति चेतसि । एतस्याः खलु भाव्येव-मबलाया बल 4640 Page #72 -------------------------------------------------------------------------- ________________ मृगावती ॥ 7 ॥ क्षयः ॥ 96 ॥ तद् द्वितीया हितायास्याः, कार्यास्माभिरसंशयं । अस्मद्भोगविभागेन, या नित्यं सुख। यत्यमुं । / 97 ॥ एतद्विचिंत्य चक्रेऽस्या, भोगश्रमविभागिनी । अपरा युवतिः कापि, तैरत्यंतदया। लुभिः ॥ 98 ॥ तत्र या प्राक्तनी पत्नी, सा खेदमतिमेदुरं । सपत्नीसंगमाल्लेभे, सर्वस्वहरणादिव ॥ 19 ॥ | अथाच्छेत्तुं प्रवृत्तायाः, कामं कामसुखश्रियं । व्यापादनं कनीयस्या-स्तस्याः सा स्म समीहते ॥ 20 ॥ |R परं सा सन्निधौ तेषां, न तां हंतुमभूत्प्रभुः । प्रौढगोपपरीवारां, वृकी मुग्धामजामिव ॥ 1 ॥ एकदा । क्वाप्यवस्कंदं, दातुं तेषु गतेष्वसौ । कूपोपकंठमानीय, मुग्धामेतामभाषत ॥ 2 ॥ अंतःकूपं किम। प्येत-न्मनुष्याभं हि दृश्यते । ततोऽसौ तत्र पश्यंती, तया क्षिप्रं निचिक्षिपे ॥ 3 ॥ अथ सा नः क्क पत्नीति, ते पप्रच्छरुपागताः । जानीथ यूयमेवेति, तेभ्यः साप्युत्तरं ददौ ॥ 4 ॥ इत्यसूयोत्तरा- | | तस्या, विज्ञैर्विज्ञायि तैः क्षणात् । सा वराकी सपत्नीति, नूनं व्यापादिताऽनया ॥ 5 ॥ अथ विप्र-IN । सुतश्चौर-श्चिंतयामास विस्मितः । प्रपंचः पंचबाणस्य, गेयस्य च वचोऽतिगः ॥ 6 ॥ यद् द्विती- | यामियं हत्वा, भोगश्रमविभागिनीं । एवमेकैव सहते, कामं कामविडंबनां ॥ 7 ॥ इत्थमुत्कटकं ॥ 7 ॥ Page #73 -------------------------------------------------------------------------- ________________ मृगावती ॥ 71 ॥ | दर्पा, किं न नाम भवेदियं । बाल्येऽप्यनल्पचापल्या, सा हि दुष्टा स्वसा मम ॥ 8 ॥ अथवा संशयो|न्माथी, वीरोऽभ्यणेऽस्त्युपागतः । ततस्तमभिगच्छामि, पृच्छामि च यदृच्छया ॥ 9 ॥ अभ्येत्येति । धिया पृच्छन्, प्रच्छन्नं मनसैष मां । प्रश्नं लोकोपकाराय, कारितो गिर्मयं मया ॥ 10 ॥ तदेष विषयग्रामो, निःसीमः परिभाव्यतां । नागरा अपि रंगेण, यत्र वास्तव्यतां दधुः ॥ 11 ॥ छरितः कपि-2 कच्छ्वेव, पुरुषो विषयेच्छया । रतिं न लभते कापि, भवनोपवनेष्वपि ॥ 12 ॥ यः संभोगेन निष्णातः, कामतृष्णां चिकित्सति । स त्रिदोषभवं दुःखं, सर्पिषा संजिहीर्षति ॥ 13 ॥ लीलयैव गुणग्राम । -मुदग्रो म्क्र्ध्व्ज्ः। भस्मीकरोति सहसा, कृशानुरिव काननं ॥ 14 ॥ न स मंत्रो न तत्तंत्रं, गुर्वाज्ञापि । न सा क्वचित् । पंचेषुविषदोषोत्था, लहरी येन शाम्यति ॥ 15 ॥ अहो मोहमयं नव्यं, कामिनोनयनांजनं । इत्थं विपर्ययज्ञानं, येनोदेति पदे पदे ॥ 16 ॥ ___ अंगनानाममी केशान्, बर्हान् जानंति बर्हिणां । नेत्रे सरोरुहःपत्रे, कपोलो कामदर्पणो ॥ 17 ॥ अधरं । 10. विद्रुमं वक्त्रं, पार्वणं रोहिणीपतिं । पयोधरौ सुधाकुंभौ, करौ कल्पद्रुपल्लवौ ॥ 18 ॥ नाभिं चेतोभुवो |R ॥ 71 ॥ Page #74 -------------------------------------------------------------------------- ________________ मृगावती ॥ 72 ॥ वापीं जघनं सिंधुसैकतं । ऊरू च कदलीस्तंभौ, चरणौ च कुशेशयौ ॥ 19 ॥ त्रिभिर्विशेषकं ॥ एवं वामदृशामंग- मनंगावेशविह्वलाः । मांसास्थिमयमप्येत - त्कामिनो मन्वतेऽन्यथा ॥ 20 ॥ परिणा* ममहादुःखं, दुःखमूलमिदं जनाः । सुखं वैषयिकं तन्मा, सुखं जानीत जानुचित् ॥ 21 ॥ वोतशंकमनातंक - मात्यंतिकमथाव्ययं । ऐकांतिकमनंतं यत्सुखं जानीत तत्सुखं ॥ 22 ॥ पयोमुचि जगन्नाथे, वाक्सुधामिति वर्षति । आसीयाख्यासदः क्षेत्रं, सद्यः संवेगशावलं ॥ 23 ॥ देशना - मृतमापीय, शांतमोहमहाविषः । सोऽपि स्वामिसुहस्तेन, स्तेनः प्रब्रजितस्तदा ॥ 24 ॥ अथ सानंदमुत्थाय, संमीलत्करकुझला । प्रभुं विज्ञपयामास, समयज्ञा मृगावती ॥ 25 ॥ त्वयैवं कल्पिता स्वामिन्, देशनाद्य यया त्वहं । सुधासधर्मिणीचक्रे, चकोर्या इव चंद्रिका ॥ 27 ॥ तन्मालवेशमापृछ्य, दूरमुच्छिन्नमत्सरा । जिनेश प्रत्रजिष्यामि तव पादांतिकेऽधुना ॥ 28 ॥ तीर्थनाथस्ततोऽवादी - न्निजानेतान्मनोरथान् । समर्थयेथास्त्वं मास्म, विलंबेथाः पतिव्रते ॥ 29 ॥ मृगावती ततश्चंडं, चंडप्रद्योतभृपतिं । उपेत्यानाकुलं रम्यं सप्रश्रयमभाषत ॥ 30 ॥ यत्तवास्याभिलाषस्य, चरित्रम् ॥ 72 ॥ Page #75 -------------------------------------------------------------------------- ________________ चरित्रम् ॥ 73 ॥ .मृगावती में जातास्मि प्रतिकूलिको । आत्मानुकूलमेवैत-जानीयास्त्वं जनाधिप ॥ 31 ॥ भगवद्वदनांभोज किंजल्कान् कल्कहारिणः । उपदेशानिमान् राजन्, कदाचिन्मास्म विस्मर ॥ 32 ॥ इदानीमनुमन्यस्व, संयमग्रहणाय मां । यः स्वर्गमपवर्ग च, मार्गोऽयमुपतिष्टते ॥ 33 ॥ विवेकोक्तिभिरित्युक्तः, | पर्षत्प्रत्यक्षमेतया । अपत्रपिष्णुर्धात्रीश-स्तां तथेत्यन्वमन्यत ॥ 34 ॥ आयतिज्ञा ततो राज्ञी, | प्रद्योतपृथिवीभुजः । अथोदयनमुत्संगे, निचिक्षेप तनूरुहं ॥ 35 ॥ दत्वा दानानि दीनेभ्यः, प्रवर्त्य । |च महोत्सवं । प्रभुपादांतिके प्रीता, प्रपेदे साथ संयमं ॥ 36 ॥ तां गृहीतव्रतां वोक्ष्य, प्रियाः प्रयो- | | तभूभुजः । अष्टांगारवतीमुख्याः, संगत्यागं वितेनिरे ॥ 37 ॥ प्रश्नकृयो जिनाभ्यणे, चौरः प्रबजितः । पुरा । स बोधयितुमेकोनां, चौरपंचशतीं ययौ ॥ 38 ॥ आख्याय विषयोच्छेदां, देशनां प्रभुनिर्मितां । जागृद्भाग्यः सवैराग्यं, तेषामप्युदमीलयत् ॥ 39 ॥ ततस्तेऽपि समस्तेऽपि, योषित्सोख्ये पराङ्मुखाः । उन्मीलद्भावनास्मेर-मुररीचक्रिरे व्रतं ॥ 40 ॥ तया स्त्रिया तथा भोगा-त्पापपाथेयमर्जितं । / | यथा नरकमार्गेऽपि, नैव तस्यास्त्रटिष्यति ॥ 41 ॥ अथ प्रदातुमारेभे, शिक्षा दोक्षामिव स्वयं । सुधा. ॥ 73 ॥ Page #76 -------------------------------------------------------------------------- ________________ मृगावती ॥ 74 ॥ 1 वीचिमुचा वाचा, मृगावत्यै जिनोत्तमः ॥ 42 ॥ कल्याणि भाविकल्याणः, कश्चिदेव विपश्चितां । कुर्या न्मनोरथानेतान् लभते विरलः पुनः ॥ 43 ॥ दुर्लभः संयमो लेभे तत्त्वया ज्ञाततत्वया । तन्नित्यमप्रमत्तापि, कल्पोऽयमिति शिक्ष्यते ॥44 ॥ प्रयतेथास्तथा भद्रे, यथा भद्रेण युज्यसे । प्रव्रज्या क्लेशमप्येनं मन्येथा व्यर्थमन्यथा ॥ 45 ॥ केवलेनापि शीलेन, दुर्लभं लब्धवत्यसि । संयमेनामुना किंतु, त्रैलोक्यमपि जेष्यसि ॥ 16 ॥ ततो ज्ञाने क्रियायां च प्रवर्त्तेथाः प्रयत्नतः । सदैव द्वयमेतद्धि, विद्धि सिद्धिनिबंधनं ॥ 47 ॥ प्रमादमादरान्मुक्त्वा तत्वसर्वस्वदृश्वरि । ज्ञानदर्शनचारित्रे - 'प्यायुष्मति मतिं कुरु ॥ 48 ॥ तथेति प्रतिपेदाना, शिक्षां सर्वविदा तदा । असौ चंदनबालायाः, प्रवर्तिन्याः समर्पिता ॥ 49 ॥ सा जिनेशोपदेशं तं कुर्वतो सर्वतो हृदि । तदभ्यासे क्रियाभ्यासं, प्रसाधयति सादरं ॥ 50 ॥ अनन्यसदृशोऽन्यत्र, जगाम भगवानपि । जिनेशस्त्वंशुमालीव, नैकत्र कुरुते स्थितिं ॥ 51 ॥ चंडप्रद्योत भूपालः, पालयन् स्वं प्रतिश्रुतं । पुनः संस्थापयामास पुर्यामुदयनं नृपं ॥ 52 ॥ नवं राजानमापृछ्य, समुत्सुकपरिच्छदः । ततोऽवंतीमवंतीशः, क्रमशः प्राविशत्पुरीं ॥ 53 ॥ अथ मथितसम 04064404 चरित्रम् ॥ 74 ॥ Page #77 -------------------------------------------------------------------------- ________________ मृगावती स्तप्रत्यनीकांधकारो, मतिविभवगभस्तिद्योतितन्यायमार्गः । उदयमुदयनोऽयं नव्यमासाद्य सो, OM रविरिव भुवि तेजो निःसमानस्ततान ॥ 54 ॥ इति मलधारिश्रोदेवप्रभसूरिविरचिते shriimRgaavtii॥ 75 // 0 चरित्रे तृतीयो विश्रामः समाप्तः ॥ श्रीरस्तु ॥ ॥ अथ चतुर्थो विश्रामः प्रारभ्यते ॥ अथ वत्सेश्वरो वत्स्यान् प्रशशासोग्रशासनः । परं निरंतरं मातु - रस्मार्षीन्मातृवत्सलः ॥ 1 ॥ रक्तं प्रणामसंपृक्तै- र्मातुश्चरणरेणुभिः । भालस्थलं महीपालः समालिन्यममन्यत ॥ 2 ॥ प्रजयोपास्यमानोऽपि जनन्याः पर्युपासनं । विनासौ सततं तेन, राज्येनापि न पिप्रिये ॥ 3 ॥ उत्तान - मानसं प्रेक्ष्य, प्रेक्षावानथ पार्थिवं । तं नुनोद विनोदेषु, मंत्री योगंधरायणः ॥ 4 ॥ ततः कदाचि - |न्मत्तेभ - मभ्रभूपतिविभ्रमं ॥ सोऽधिरूढः श्रियं दधे, निबिडोजा बिडौजसः ॥ 5 ॥ कदाचिच्चतुरं जात्यं, सोऽतिरेकात्तुरंगमं । अशिक्षयद्गतीश्चित्राः, शालिहोत्रविचक्षणः ॥ 6 ॥ स्वसवित्रीचरित्राणां, चरित्रम् ॥ 75 ॥ Page #78 -------------------------------------------------------------------------- ________________ मृगावती ॥ 76 ॥ POOOOOO. स प्रबंधैः स्वयं कृतैः । चक्रे घोषवतीपाणिः, कदाचिदुपवीणनं ॥ 7 ॥ गत्वा वनेभ्यो वन्येभान्, | | मत्तानपि कदाचन । वश्यान् घोषवतीनादात्, स कृत्वा पुरमानयत् ॥ 8 ॥ एवं वशीकृतानेक। म्त्तानेक्प्स्ण्ह्तिः। भूयसोर्गमयामास, स वासवसमः समाः ॥ 9 ॥ अवंतीभर्तुरन्येद्यु-मर्गिसागर|मारुतिः । लोहजंघाह्वयो दूत-स्तमागत्येत्यभाषत ॥ 10 ॥ राजन् प्रभुरवंतीनां, त्वामाह स्नेहनिर्भरः । | सगर्वाः सर्वदेशेभ्यः, संपातामवंतयः ॥ 11 ॥ कृतार्थनेवनिर्माणो, भूयादुजयिनीजनः । त्वदीयद-10 र्शनेनास्तु, चिरान्नः पारणं दृशोः ॥ 12 ॥ वत्सा वासवदत्ता मे, समेत्याध्याप्यतामिह । अदृष्टपूर्व। गंधर्व-कलासर्वस्खमंजसा ॥ 13 ॥ इत्युक्तवंतं तं दूत्-म्वादीन्मेदिनीप्तिः। प्रभाते प्रथयिष्यामः, | सकर्ण तव निर्णयं ॥ 14 ॥ इत्यादिश्य तमुर्वीशः, प्रपेदे मंत्रिमंडपं । मंत्रिणे कथयामास, तच्चावंतीशवाचिकं ॥ 15 ॥ उवाच सचिवोत्तंस-स्ततो यौगंधरायणः । वयं विप्रकृतास्तेन, स चास्माभिरनेकथा ॥ 16 ॥ तदस्माकमयं देव, देवानामिव दुर्मदः । सदैवाऽकृत्रिमः शत्रु-विधुतुद इवाधिकं ॥ 17 ॥ पुरा नो दुःखदं कर्म, यदनेन दुरात्मना । चक्रे तदलमालप्य, किं च देवोऽपि वेत्ति तत् ॥ 18 ॥ 100000000 // 76 // Page #79 -------------------------------------------------------------------------- ________________ // 77 // मृगावती तन्नाथ विद्विषस्तस्य, गृहे गंतुं न युज्यते । किंतु राजसुतात्रैव, कलामध्येतुमेतु सा ॥ 19 ॥ तदाक । लय्य राजापि, वचस्तस्य वचखिनः । सहेलं लोहजंघाय, प्रातः प्रत्युत्तरं ददौ ॥ 20 ॥ सा पार्थिवेन । | शिक्षार्थ, शिष्या नः प्रेष्यतामिह । विनयो विनयादेति, गुवंतिकमिति क्रमः ॥ 21 ॥ इति लब्धोत्तरो दूतः । | प्रद्योताय महोभुजे । गत्वा निवेदयामास, यथादृष्टं यथाश्रुतं ॥ 22 ॥ अथ वासवदत्तेति, मधुरामक्षरावली । मुहुर्वत्साधिपो ध्यायन्, प्रमोदं वरमासदत् ॥ 23 ॥ परेयुर्विपिनोद्देशा-द्वेगादेत्य व्नेच्र्ः। / विनयावनतः कश्चि-द्वत्सराजं व्यजिज्ञपत् ॥ 24 ॥ तव सीमांतकांतार-पर्यंते पर्यटन प्र्भो। 0 | वन्योऽस्ति निजशौंडीर्य-निर्जिताशागजो गजः ॥ 25 ॥ संवर्मितेन महता, ततः सैन्येन दुर्द्धरः । / | वनं वनेचराख्यात-वर्त्मना निर्ययौ नृपः ॥ 26 ॥ देशे दवीयसि क्वापि, व्यवस्थाप्य व्रूथिनीं। | दधद्घोषवतीमेकां, सोऽचलत्करिणोंतिकं ॥ 27 ॥ महाबलत्वसाधर्म्य-स्नेहेनेवातिवेगवान् । पवनो'- | | भिमुखस्तस्य, ववौ व्यावर्तयन्निव ॥ 28 ॥ परोपकारव्यापार-व्रतसब्रह्मचारिणः । अमुं मुक्तशुकारावै ॥ DI77 ॥ RI-स्तरवो वारयन्निव ॥ 29 ॥ अथाग्रे द्रुतमालोक्य, कुंजरं राजकुंजरः । करेण कोणमादाय, मंजु Page #80 -------------------------------------------------------------------------- ________________ @ @ @ मृगावती ॥ वीणामवीवदत् ॥ 30 ॥ विपंचीनादपीयूष-श्रद्धालुमनसो मृगाः । अखंडमंडलीबद्धाः, परितस्तं ॥ चरित्रम् । सिषेविरे ॥ 31 ॥ अवेल्लत्तस्य वल्लक्या, यदा कर्णाध्वनि ध्वनिः । योगींद्र इव नागेंद्र, स्तिमितांग। स्तदाभवत् ॥ 32 ॥ कूणिताक्षमविक्षिप्त-कर्णतालमनाकुलं । एत्य राज्ञोंतिके तस्थो, भुवि न्यस्तकरः । करी ॥ 33 ॥ तथावस्थे ततस्तस्मिन्, भृशं रभसनिर्भरः । स वीणां वादयामास, सकलो निष्कलस्वनं ॥ 34 ॥ निःशेषविषयत्यागी, भूतग्रामश्चराचरः । तदेकानः समग्रोऽपि, जज्ञे वाचंयमस्तदा ॥ 35 ॥ सोऽपि दत्तसुधावादे, नादे निर्मग्नमानसः । न वेद क्वास्मि कोऽस्मीति, योगीव ध्याननि-1 चलः ॥ 36 ॥ नियांतिस्म ततोऽकस्मा-सिंधुरोदरकोटरात् । भटाः शस्त्रस्फुटाः क्षिप्तं, विलादिव ॥ | महोरगाः ॥ 37 ॥ अहो गृह्णीत गृह्णीत, जीवग्राहममुं नृपं । मास्म यासोदिति क्रूरा-स्ते जजल्पुः । / | परस्परं ॥ 38 ॥ वल्लकोसल्लकीसांद्र-रसलालसमानसः । सुभटैनिकटीभूय, रुरुधे राजकुंजरः ॥ 39 ॥ काकोलैरिव तैः पापै-निरुद्धः शाव्यकर्मठैः । राजहंसः स मीमांसा-मिति चेतसि निर्ममे ॥ 4 ॥ नायं दंतावलः सत्यः, किंतु यंत्रमयः स्फुटं । तदिदं विदधे कूटं, मम बंधाय केनचित् ॥ 11 ॥ एवं @ @ @ @ Page #81 -------------------------------------------------------------------------- ________________ // 79 // मृगावती । विपंचोव्यापार-पारवश्यमुपेयिवान् । छलेन हो गृहोतोऽस्मि, धिग्मामित्थमनायुधं ॥ 42 ॥ चरित्रम् । आपदामापतंतोना-माकर्षणकरं परं । एकं व्यसनमाख्यातं, विद्वद्भिर्महीमंडले ॥ 43 ॥ महेभबंध। व्यसन-द्वारमासाद्य मेऽद्य तत् । समागता विपत्प्रौढा, या तरोतुं न पार्यते ॥ 44 ॥ याप्यापत्तर। णोपाया, सापि दूरे वरूथिनो । सेयमंतरकूपार-पेतुषः पोतविच्युतिः ॥ 45 ॥ इति मिमांसमा। नोऽसौ, वत्सानां परमेश्वरः । उत्पाट्य सुभटैर्नीतः, पुरः प्रद्योतभूपतेः । / 46 ॥ अवदातानुसारेण, प्रद्योतः पारितोषिकं । वितीर्य तेषामावास-गमनाय समादिशत् ॥ 47 ॥ कौशांबीशमवंतीशः, संभाव्य स्निग्धया दृशा । निजसिंहासनस्याधे, गौरवेण न्यवीविशत् ॥ 48 ॥ आलपञ्च महीपालं, महाबाहो । कलांबुधे । अमीभिश्छलितोऽस्मीति, मास्मांतर्मानसं कृथाः ॥ 49 ॥ गजेंद्राश्च नरेंद्राश्च, सुवंश्याः । सत्त्ववृत्तयः । सत्कारायैव बध्यंते, छलतोऽपि द्वयेऽप्यमीः ॥ 50 ॥ सदृक्षानिक्षुभिः संतो, भवादृक्षान् । प्रचक्षते । निःपीडिता अपि मुह-माधुर्य न त्यजंति ये ॥ 51 ॥ ते हि सर्वत्र सत्कारं, लभंते गुण- | आल् ॥ 79 ॥ BI सौरभात् । विन्यस्यंते शिरस्येव, कुसुमानि मनीषिभिः ॥ 52 / / OOOOOO Page #82 -------------------------------------------------------------------------- ________________ मृगावती ॥ 80 ॥ तदेतस्यापराधस्य । कौशांबीश त्वमीशिषे । चंद्रो नभश्च भूमिं च, समं विलभते न किं ॥ 53 ॥ बालगोपालयोरेषा, लक्ष्मीरायततो यथा । समस्तापि तथा वत्स, वत्सेश्वर तवाप्यसौ ॥ 54 ॥ तवोपयोगिनी ह्येषा, सफलोभवति स्फुटं । उपकारैकसारं मे । तद्वचो मंतुमर्हसि ॥ 55 ॥ समानीय तदानीं त्वं ममैवोत्संगसंगितां । स्वयं देव्या मृगावत्या, तार्त्तीयकः सुतः कृतः ॥ 56 ॥ आनभिराद्य कंठांता, त्वयि से प्रार्थनागवी । प्रत्यादेशभयाद्वत्स, वितनोति गतागतिं ॥ 57 ॥ संभावयसि चेदानीं, प्रतिषेधाऽभयाक्षरैः ॥ तदेषा चरति स्वैरं त्वदीयश्रुतिगोचरे ॥ 58 ॥ अथ वत्सेश्वरोऽजल्प-त्ससौष्टवमनिष्ठुरं । मम वः सांत्वनान्नष्टो, हठग्रहपराभवः ॥ 59 ॥ पितृकर्तृकवात्सल्या - चित्तं क्रीतशंकितं । कायें मद्धेतुके क्वापि, ममादिश नरेश्वर ॥ 60 ॥ सत्युपादानसामर्थ्ये, तत्कार्यकरणक्षमः । धाधव तवादिष्टं, को नाम कुरुतेऽन्यथा ॥ 61 ॥ उवाच चंडप्रद्योतः कुलोद्योत निशम्यतां । अस्ति वासवदतेति, पुत्री मे गोत्रजीवितं ॥ 62 ॥ आराधितेन दत्तेयं, वासवेन सुता मम । ततो वासवदत्तेति मयास्या नाम निर्ममे ॥ 63 ॥ श्रनिर्वि चरित्रम् ॥ 80 ॥ Page #83 -------------------------------------------------------------------------- ________________ मृगावती ॥ 81 ॥ | शेषाऽशेषांगी--मेतां निर्मितवानपि । वेधा बभूव निर्भधा, व्यंगयन्नेकया दृशा ॥ 64 ॥ एकेन सोर- चरित्रम् । भेणेव, नयनेन विना कृता । कर्णिकारस्य साधर्म्य, बिभरामास मे सुता ॥65॥ तदेवं लांछनामेना, | को नाम परिणेष्यति । इयं मामन्वहं हंत, चिंता जागरयत्यलं ॥ 66 ॥ कलाशिक्षासु दक्षत्व। मस्याः केवलमीक्ष्यते । तत्सुधीभिरुपाध्यायै-रेनामध्यापयाम्यहं ॥ 67 ॥ कला संप्रति गांधर्वी, | | निःशेषाप्यवशिष्यते । दुहितुर्मे तदेतस्या-स्त्वमाचार्यकमाचर ॥ 68 ॥ विवस्वानेव तेजस्वी, वायु-10 रेव महाबलः । अंभोधिरेव गंभीर-स्त्वभेवैकोऽसि वैणिकः ॥ 69 ॥ अभ्यापयेथाः किंत्वेता, प्रतिसोरातिरोहितः । येनैषा निजदोषेण, मनागपि न लजते ॥ 70 ॥ कंठे च घोषवत्यां च, द्वयेऽपि त्वं |R प्रगल्भसे । उभयस्यापि चैतस्य, पात्रं पुत्रीयमस्तु मे ॥ 71 ॥ तत्तथेति प्रपेदाने, shtaaniiktnuuruhe| | गंधर्वशालामुर्वीशः, स ततो निरमापयत् ॥ 72 ॥ वत्सराजः सुखं तस्थौ, तस्यां प्रद्योतभूपवत् । अवाप । नांगरक्षेभ्यः, स्वदेशगमनं पुनः ॥ 73 ॥ ऊचे वासवदत्तापि, पृथिवीपतिनाप्यथ । वत्से तव कला- IRI चार्यः, सविद्यः समपद्यत ॥ 74 ॥ न गीते लब्धसौभाग्य-स्तत्परः सोऽपि तुंबरुः । न चापि वल्ल 404040404 ॥ 8 // Page #84 -------------------------------------------------------------------------- ________________ मृगावती । कोनादे, नारदोऽपि विशारदः ॥ 75 ॥ प्रतिगात्रं स्फुरच्चित्र-श्चित्रपंककलंकितः । किंतु सोऽस्ति चरित्रम ततोऽधीष्व, पटांतर्धानवर्तिनी ॥ 76 ॥ चापल्यात्पटमुत्पाट्य, त्वं चेदालोकयिष्यसि । तव पुत्रि दुर्ण्॥82॥ | तोऽय-मामयः संक्रमिष्यति ॥ 77॥ प्रद्योतेन ततः सर्व, तथेति प्रतिपेदुषी । कलां ग्राहयितुं तस्य, | संभ्रमेण सुतार्पिता ॥ 7 ॥ यथा ग्रामं यथा तानं, यथा रागं यथा स्वरं । यथा मूर्छितमेतस्या, वत्सराजः । | समादिशत् ॥ 79 ॥ अचिरेणैव गंधर्व-कलायाः पारदृश्वरीं । तां वीक्ष्य मेने वत्सेशः, स्वस्मादपि 81 | सुमेध्स्ण्॥80॥ अयं ध्वनिरियं प्रज्ञा, त्वयाऽस्याश्चेदसृज्यत । अकारि तत्किमेकाक्षी-त्युपालब्ध स वेध्स्ण्।81॥ तां कलां पश्यतस्तस्याः, स्मृत्वा राज्ञश्च तद्वचः । उन्मीलंति निमीलंति, वत्सेशस्य मनोरथाः । | ॥ 8 ॥ अथास्याः श्रवणद्वारे, प्रविश्योदयनश्चरः । जहार चौरवच्चित्तं, राजन्वत्यामपि क्षितौ ॥ 83 ॥ | हृतचित्ततयात्यंतं, तस्य वोक्स्स्न्न्काण्क्स्सिन्नी। सातिविस्वरमध्यैष्ट, नष्टे स्याकिं न चेतसि ॥ 84 ॥ स । विस्वरमधीयाना-मेनां चुक्रोश कोपतः । AH काणे सर्वशून्यासि, यच्छिक्षां कुरुषेऽन्यथा ॥ 85 ॥ 161 | सा साक्षेपमधिक्षिप्ता, चुकोप च जजल्प च । AH कुष्टिन निष्ठुरालाप-नात्मानं वेत्सि कुत्सितं । 04940404040404 Page #85 -------------------------------------------------------------------------- ________________ // 83 // मृगावती । ॥ 86 ॥ वत्सराजस्ततो दध्यौ, कथं कुष्टीति भाषते । ज्ञातं यादृगहं कुष्टी, काणेयमपि तादृशी ॥ 8 ॥ | झटित्येव पटीं याव-दयमुत्क्षिप्य वीक्षते । तावद्ददर्श तां फुल्ल-नेत्रनीलोत्पलद्वयीं ॥ 88 ॥ तामु। वीक्ष्य विशालाक्षीं, स भूम्यकों व्यतर्कयत् । किं रतिः किमियं लक्ष्मोः, किं शची किं नु रोहिणो । | ॥ 89 ॥ अत्यर्थमर्थये नेत्रे, द्रुतमुक्षिप्य पक्ष्मणी । एतस्या रूपपीयूष, पिबतं निभृतं युवां ॥ 10 ॥ | अस्याः काणत्वमाकर्ण्य, मनस्त्वमसि कूणितं । भवाभिलाषकल्लोलैः, संप्रत्यस्यां प्रसृत्वरं ॥ 91॥ प्रद्यो । तजापि तं वीक्ष्य, चिंतयामास विस्मिता। आदिष्टमन्यथा पित्रा, चक्षुआमन्यदीक्ष्यते ॥ 92 ॥ वेधसा o. लोरभसेनास्य, कायाच्छायोपजीवनात् । नूनं निर्मिमिरे चंद्र-महेंद्रमदनादयः । / 93 ॥ सैव चूडामणिः । / स्त्रीणां, पुष्पास्त्रः शस्त्रवास्तया । तयोदयं तपस्तप्तं, या प्रियास्य भविष्यति ॥ 94 ॥ मम भृयादयं । प्रेयान्, नेयमिच्छापि मेऽर्हति । दरिद्रः किमु कल्पद्रु-मिच्छन्नप्यधिगच्छति ॥ 95 ॥ नास्यांकपंकजे । | हंसी, मां ततोऽपि चिकीर्षति । कुष्टीति व्यपदेशेन, कुतोऽसौ निहृतेऽन्यथा ॥ 96 ॥ अन्योन्यालोक- ILIMean A नोभृत-तदेकध्यानयोस्तयोः । आगात्कांचनमालेति, राजपुत्र्याः प्रिया सखी ॥ 97 ॥ to vilo- IRI Page #86 -------------------------------------------------------------------------- ________________ मृगावती ॥ 84 ॥ क्य तथावस्था, सा निश्चिक्य विचक्षणा । उदभून्नूनमन्योऽन्य - मनयोः प्रेम निर्भरं ॥ 98 ॥ सलज्जो प्रेमयुक्तौ च, तौ विदित्वा च सावदत् । अहो वां किमियं लज्जा, किं वाकारस्य गूहनं ॥ 99 ॥ इदं गुह्यमगुह्यं वा, परे न पुनरात्मनि । अनिन्हुतव्यगोप्याह-मात्मैव युवयोः पुनः ॥ 100 ॥ ममोपयाचितैरेष, जज्ञे वां प्रेमसंक्रमः । योग्योऽयं युवयोर्जीया-द्योगो विष्णुश्रियोरिव ॥1॥ तदित्थं विदितप्रेम्णो-स्तयोः कांचनमालया । सुखोत्कर्षेण कौमारौ - चित्येन दिवसा ययुः ॥ 2 ॥ अथोदयनमाहूय, चंडप्रद्योत भूपतिः । निवेश्यार्धासने प्रीत्या, सगौरवमवोचत ॥ 3 ॥ इहास्ति हस्तिरत्नं मे, नाम्नाऽनिलगिरिर्बली । यदुर्जितजितो मन्ये, दिवमैरावणो ययो ॥ 4 ॥ एतदीयमदासार-सारिणीवारिसेकतः । इयं मदीयराज्यश्री - वलिः पल्लविताधिकं ॥5॥ अकस्मादेव पूर्वेद्यु -- रुद्दामतरलाकृतिः । स स्वालानमहास्तंभं, बर्भजांभोजनालवत् ॥ 6 ॥ सितांकुशविहस्तैकहस्ता हस्तिपकास्ततः । तमानुपूर्व्या सर्वेऽपि, झगित्यारुरुहुर्मुहुः ॥ 7 ॥ अलब्धासनसंबंधा - स्तेनाहाय विधूनिताः । यंत्रक्षिप्ता इवाश्मानः पेतुस्ते दूरतः क्षितौ ॥ 8 ॥ हतोऽपि प्रसभं वोरै - द्रुतमा 1 G चरित्रम् ॥ 84 ॥ Page #87 -------------------------------------------------------------------------- ________________ मृगावती ॥ 85 ॥ राभिरारिकैः । अवंतोमुपदुद्राव, सिंधुरः स मदोधुरः ॥ 9 ॥ सर्वैः सर्वप्रकारेण, प्र्तिकार्पुर्स्स्रैः॥critrm na व्यावर्त्तयितुं चक्रे, लक्षसंख्यरुपक्रमैः ॥ 10 ॥ सपण्यां विपणिश्रेणि-मुद्धतां सौधपद्धति ॥ काननं कमनीयं च, दलयामास स क्षणात् ॥ 11 ॥ परमूर्जस्विगर्जाभि-महेभानपि भापयन् । विंध्योपांत। वनांतानां, स स्मरन्निययौ पुरात् ॥ 12 ॥ व्यावर्तितो यदा नैषः, कृतैरोपयिकैरपि । निराशमनसः । | कामं, प्रत्यावृत्तास्ततो वयं ॥ 13 / / मदीयो राजवर्गस्तु, निस्तुस्स्स्नेह्मोहित्ः। कुर्वन् पट्टनि चाटूनि, | | तमद्याप्यनुवर्तते ॥ 14 ॥ एतस्य हस्तिमल्लस्य, मल्लीशुभ्रगुणस्पृशः । वियोगजनितोद्वेगै-रस्माभिधैर्य- 10 | मुज्झितं ॥ 15 ॥ विनानेन निरालंब, राज्यं मन्यामहे वयं । प्रासादोऽपि पतत्येव, मूलस्तंभं विना । 10 क्षितौ ॥ 16 ॥ प्रत्यमात्यं प्रतिप्राज्ञं, प्रतिस्त्रि प्रतिपूरुषं । तस्य व्यावर्त्तनोपायान्, पृच्छामिस्म समु-IK । त्सुकः । / 17 / / सर्वेषां परमत्राथें, राजन्नोजस्विनी म्तिः। किं खद्योतादयो भेत्तुं, तमिस्रं नैशमीशते । ॥ 18 ॥ किं चाभयकुमाराख्यो, मंत्री श्रेणिकभूपतेः । बलच्छलाभ्यामस्माभि-रिहानीतोऽस्ति संप्रति । | ॥ 19 ॥ अतीवतीव्रप्रतिभो, निःकारेऽप्युपकारवान् । सोऽपि सेवागतोऽस्माभि-रेनमर्थमपृच्छयत OOOOOOO Page #88 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती । ॥ 20 ॥ ततो विमृश्य तेनोक्त-मवंतीश निशम्यतां । राजात्र वत्सराजोऽस्ति, युष्मन्मृत्यंतरं हि यः । ॥ 21 ॥ सोऽस्य दंतावलस्याग्रे, विदध्यादुपवीणनं । नादानुगः स्वयमयं, येनालानाय नीयते ॥ 22 ॥ गदेऽस्मिन्नगदंकारं, त्त्त्वाम्त्य्र्थ्म्र्थ्ये। वीणानादविनोदेन, वनादानय दंतिनं ॥ 23 ॥ तेनेति प्रण- 10 IA यात्प्रोक्तः, परोपकृतिलंपटः । ऊचे वत्सेश्वरो राजन्, विधातास्मि तव प्रियं ॥ 24 ॥ किंतु भद्रवतीपृष्ट । -मधिष्टाय मया समं । विज्ञा वासवदत्तापि, विधत्तामुपवीणनं ॥ 25 ॥ तथेत्युज्जयिनीनाथः, प्रतिश्रु-| त्य बहुश्रुतः । वत्सां वासवदत्तां च, प्रजिघाय सहामुना ॥ 26 ॥ अथेश्वरस्य कोशांब्याः, प्रस्थानसमये तदा । पुमान्नलगिरेः पार्था--दुत्सुकः कोऽप्युपाययौ ॥ 27 ॥ सोऽथ व्यज्ञपयद्राजन्, गजोऽयं मददुर्धरः । वप्रकेलिं वने नद्या-स्तीरेषु तनुतेऽधुना ॥ 28 ॥ दृशापि स महामात्य-प्रभृतीन् मदसंभृतः । कुस्वामीव गतापेक्षो, नेक्षते राज्यसेवकान् ॥ 29 ॥ प्रद्योतेन ततस्तस्मि-नादिष्टे मार्ग्देस्स्त्त्रि। वशारूढोऽचलद्वत्स-राजो राजसुतान्वितः ॥ 30 ॥ क्रमात्तं देशमासाद्य, राजा राजात्मजापि च । In86 ॥ गीतस्यानवगीतस्य, रहस्यं तनुतस्तदा ॥ 31 ॥ अवीवदच्च प्रावीण्या-द्वीणामुदयनस्तदा । यथा saR 14OOOOOOO Page #89 -------------------------------------------------------------------------- ________________ मृगावती चर्सि ॥ 87 ॥ 1 | तस्थावुग्रोऽपि, ग्रावोत्कीर्ण इव द्विपः ॥ 32 ॥ अयस्कांत इवानंदी, घोषो घोषवतीभवः । अयस्पिंडमिवाकर्ष-तं वारणशिरोमणि ॥ 33 ॥ उल्लंघ्य दूरमध्वानं, विप्ण्चीध्व्निनाऽमुना। पोतः सुपवनेनेव, | खां पुरीमाययो गजः ॥ 34 ॥ उद्वेल्लबल्लकीनाद-नव्यांकुशवशंवदः । एत्य स्तंभमवष्टभ्य, तस्थौ । खस्थः स कुंजरः ॥ 35 ॥ उद्दामगुणपुष्पश्री-वसंतोऽथ वसंतकः । भद्रवत्या महामात्रो, वत्सराज । व्यजिज्ञपत् ॥ 36 ॥ धात्रीधव तवालापैः, कलापैरिव केकिनः । अतिचित्रैरतिस्निग्धै-रधमणोऽस्मि |AI निर्मितः ॥ 38 ॥ द्विवाहोरात्रमित्रस्य, जनस्यास्य कदाचन । व्यापार्यास्तन्निजे कायें, प्राणाः स्वामि- IN निमे त्वया ॥ 39 ॥ स्वस्थानमधुना गंतु-मादेशं देहि मे प्रभो । इति वत्सेशमापृच्छय, स्वावासे'- | गावसंतकः ॥ 40 ॥ तस्यां गंधर्वशालायां, भुक्तिगुप्तिगृहे स्थितः । सप्रेमां वत्सराजोऽपि, राजपुत्री- | मपाठयत् ॥ 41 ॥ दूरे समस्तमप्यन्य-न्न क्षेमालापतोऽपि तं । तदभ्यनंदत्प्रद्योत-स्तेन सोऽजनि IN दुर्मनाः ॥ 42 ॥ स दध्यौ भ्रमरश्यामा, प्रद्योतस्य मुखद्युतिः । अनेनाप्यवदातेन, दृश्यतेऽसौ यदी- 161 दृशी ॥ 43 ॥ तन्मन्ये मन्युजननीं, वहत्येष विपक्षतां । नीलोपाधिं विना न स्या-नोलता स्फटि @0000000 ॥ 87 // Page #90 -------------------------------------------------------------------------- ________________ मृगावती । कोपले ॥ 44 ॥ न मे वासवदत्ताया, अनुरागोऽस्य sNmtH। etena mama काणेति, कथितेयं किमन्यथा ॥ चरित्रम् । ॥ 45 ॥ यावदेतस्य नोदेति, शत्रुभावोचिता म्तिः। तावत्केनाप्युपायेन, स्वदेशंप्रति गम्यते ॥ 46 ॥ तदेदं चिंतयन्नेष, जल्पितो राजकन्यया । आश्चर्यमार्यपुत्रेदं, गवाक्षेण निरीक्ष्यतां ॥ 47 ॥ असौ । कुवेषो वर्षीयान्, उन्मत्तो नृत्यति द्विजः । स्वैरं गायति गीतं च, वैपरीत्यमहो विधेः ॥ 48 ॥ ऊर्ध्वमालोकयन्नावां, कथमश्रूणि मुंचति । गोतनृत्यवदेषापि, काप्यस्योन्मत्तता नवा ॥ 19 ॥ अथ पृथ्वीपतिस्तस्या, वाक्यादालोक्य तं द्विजं । चिंतयामास किमसौ, न स्याद्यौगंधरायणः । ॥ 50 ॥ येनाभवद्विपत्पंक-मग्नं मामस्य पश्यतः । स्वच्छंदमुच्छलबाष्प-पिच्छलं नेत्रयुग्मकं ॥ 51 ॥ तातवत्सलमालोक्य, चिरकालान्ममाप्यमुं । उत्कंठामांसलैः कंठो, बाष्पपरैरैपूर्यत ॥ 52 ॥ इति ॥ चिंतापरे राज्ञि, सोऽग्रजन्मागतो ययौ । चित्रकपात्रमेकत्र, दृश्यंते तादृशाः कुतः ॥ 53 ॥ प्रविश्य तस्यां shaalaayaa-मुत्क्ण्त्थाभ्र्निर्भ्र्ः। सोऽकस्माद्वत्सराजस्य, तस्थो बद्धांजलिः पुरः ॥ 54 ॥ आनंदानयनांभोज-शृंगारमुखनिर्गतैः । अभ्यषिंचदिवांभोभिः, स भृशं भक्तिवल्लरीं ॥ 55 ॥ नरनाथस्त HODOWoo. ॥ 88 // Page #91 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती । मालिंग्य, बभाषे वास्स्प्निर्भ्र्ः। मंत्रोशः कुशलं राज्ये, तस्य धूः कस्य धार्पिता ॥ 56 ॥ कथमाक्रम्य 389 ॥ | पंथान--मियती भुवमागतः । कथं चात्र प्रविष्टोऽसि, वेष्टितेऽत्र पदातिभिः ॥ 57 ॥ इति पृष्टो । | रहस्याख्यत्, सर्व यौगंधरायणः । तदा बंदीकृतो देव-श्चिरेणाज्ञायि सेनया ॥ 58 ॥ साथ क्रोधादधाविष्ट, दुष्टनिग्रहकाम्यया । परं देव न कुत्रापि, शत्रुसैन्यमुदैक्षत ॥ 59 ॥ ततः सेनाप्यसेना । | सा, वामनासेदुषो प्रभो । लज्जानम्रमुखी रात्रो, राजधानीमुपाययौ ॥ 60 ॥ आवेदितेऽत्र वृत्तांते, तया बास्स्पाय्मान्न्या। सर्वास्यामपि कौशांब्यां, शोकाऽद्वैतमजायत ॥ 61 / / अहं तं मोहं संहृत्य, सेना-16 पतिमभाणिषं । दंडेश युज्यते शोको, लोकवन्नावयोरथ ॥ 6 ॥ तत्त्वं राजधुरं धेहि, येन स्वामिनमानये । / विनीतः सोऽपि सेनानी-स्तथेति प्रतिपन्नवान् ॥ 63 ॥ प्राग्दत्ताः सिद्धपुत्रेण, चित्रातिशयशा । लिनोः । आदाय गुटिकाः काश्चि-दथ प्रस्थितवाहनं ॥ 64 ॥ भीमपल्लीमथागत्य, पल्लीद्रं दृष्टवानहं । 10॥ मत्तो विदितवृत्तांतः, सोऽपि खेदं समासदत् ॥ 65॥ स स्मरन्निखिलां युष्म-दोत्रमैत्री पुरातनी । / त्वत्कायें यत्नवानेवं, संकेतं ग्राहितो मया ॥ 66 ॥ आगच्छंतं पथानेन, वत्सेश्वरनरेश्वरं । अहाय FOR Page #92 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम प्रतिगृह्णीयाः, संमुखः सपरिच्छदः ॥ 67 ॥ एवं तमात्तसंकेतं, कृत्वात्र द्रुतमागमं ॥ इह हि ग्रहिलीभूय, प्रतिचत्वरमभ्रमं ॥ 68 ॥ केना। प्यहं न लक्ष्येयं, येन भ्राम्यन्निरर्गलं । कुत्रापि त्वां च पश्येय-मपश्यं चापि पुण्यतः ॥ 69 ॥ त्वा- | मुद्रोक्ष्य विभो दुष्ट-पदातिपरिवेष्टितं । धैर्यसेतुभिदोऽभूवन्, मम नेत्रजलोर्मयः ॥ 70 ॥ ततस्तें-17 तिकमागंतु-मदृश्यीकारकारणं । तदैव गुटिकामेकां, मुखांतः क्षिप्तवानहं ॥ 71 ॥ प्रभाववैभ- | वादस्या, देव त्वदपरो जनः । विलोकते न मे रूपं, शृणोति न च मे वचः ॥ 72 ॥ यथैवाहमिहायातः, केनचिन्न च वीक्स्सित्ः। तथा देव त्वमागच्छ, संतु वत्साः सदोत्सवाः ॥ 73 ॥ अथोदात्तां । नृपो वाच-मुवाच सचिवोत्तम । विधुरात्प्रभुमुद्धतु, त्वयि धौरेयता स्थिता ॥ 74 ॥ उल्लंघयामि । नो वाचं, शक्तिभक्तिमतस्तव । किंत्वियं वत्सराजाय, वचोयुक्तिर्न रोचते ॥ 75 ॥ यस्य मे त्वादृशो ॥ओर् मंत्री, वाचस्पतिविजित्वरः । यस्य मे दुर्जयानीकः, शतानीको नृपः पिता ॥ 76 ॥ यस्य मेऽनुपमे। यश्री-र्माता देवी मृगावती ॥ पलाय्य तस्य मे यानं । मंत्रिराज त्रपाकरं ॥ 77 ॥ युग्मं ॥ राज्य Page #93 -------------------------------------------------------------------------- ________________ मृगावती सर्वस्वमाच्छिद्य, प्रद्योतस्य सुतामिमां । पश्यतोऽस्यैव नेतासि, चेन्मां तत्ते मतिर्मतिः ॥ 7 ॥ घन- चरित्रम् स्नेहा समागत्य, यदियं राजपुत्र्यपि । मम राज्यश्रियोऽजस्रं, सपत्नीत्वं चिकीर्षति ॥ 79 ॥ सखी । कांचनमालाख्या, तस्या मूर्त्म्नोर्था। भवत्सार्थे समागंता, स्वामिनी सहगामिनी ॥ 80 ॥ किंचा स्त्यत्र महामात्रो, भद्रवत्या वसंतकः । सोऽपि निस्सीममस्मासु, दाक्षिण्यमनुरुध्यते ॥ 81 ॥ ततऋ स्तवोपजापस्य, प्रतापस्येव मे ध्रुवं । अस्त्येष विषयो योग्यः, संस्कारस्येव सन्मणिः ॥ 82 ॥ ततो भद्रवतीस्कंध-मधिरुह्य निराधयः । विविधायुधसंनद्धा, गच्छामः सपरिच्छदाः ॥ 83 ॥ तन्मंत्रिन् पंचरात्रेण, सर्वमर्थं समर्थय । कार्येऽस्मिन् सहकारिणः, संतु नः कुलदेवताः ॥ 84 ॥ इत्युक्तः सचिवोत्तंसः, शीघ्रं यातो गृहाइहिः । पुनराहतदृश्यत्व-मुन्मत्तीभावमन्वभूत् ॥ 85 ॥ सिंहद्वारमथागत्य, / सुश्लोकः श्लोकमीदृशं । चंडप्रद्योतभूपस्य, पश्यतः पठतिस्म सः ॥ 86 ॥ यदि तां चैव तां चैव, तां चैवायतलोचनां । न हरामि नृपस्याथें, नाहं योगंधरायणः ॥ 87 ॥ तत्र श्रोत्रातिथी याते, कोपात्पा- IN टो टलपाटले । नृपश्चिक्षेप साक्षेप-श्चक्षुषी अहिलंप्रति ॥ 88॥ ततः स कपटोन्मत्तो, नृत्यन्नूवंदमः ॥ OOr@@@400 year Page #94 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 92 ॥ | क्षितौ । मापतेर्वीक्ष्यमाणस्य, मूत्रयामास सन्मुखः ॥ 89 ॥ पूर्वश्लोकं पुनर्गायन्, निर्विलंबदिगंबरः । | तत्र मूत्रार्द्रपंकांके, क्षोणीपीठे लुलोठ च ॥ 90 ॥ कोऽप्येष वातको वृद्धोऽथवायं च pishaackii। | निश्चित्येति तमैक्षिष्ट, क्षोणीपतिरवज्ञया ॥ 91 ॥ मायापस्मारिणा तेन, ततो गत्वा वसंतकः । निवे। योदयनप्रोक्तं, तत्कार्याय प्रवर्तितः ॥ 92 ॥ कार्यं तन्मुदितः कर्तु-मारेभेऽथ वसंतकः । प्रतिपन्नस्य । निर्वाहे, सावधाना हि साधवः । 93 ॥ गजवर्गः समग्रोऽपि, व्यपदेशेन केनचित् । नीतस्तेन नय- | ज्ञेन, मद्यदानात्प्रमत्ततां ॥ 94 ॥ ततो भद्रवती भद्र-मिच्छन्नुदयनंप्रति । नानायुधादिसामग्री, यात्रायोग्यामसौ व्यधात् ॥ 95 ॥ घटोश्चतस्रः संस्थाप्य, तन्मूत्रपरिपूरिताः । करेणोर्निबिडीचक्रे, कक्षाबंधं वसंतकः ॥ 16 ॥ कक्षाबंधप्रबंधे च, रसितं विततान सा । संजायंते निमित्तानि, भाविभा. वानुसारतः ॥ 97 ॥ तत्रांधः सन्निधौ कश्चि-दनंधश्चेतसा पुनः । निमित्तवेत्ता तत् श्रुत्वा, पपाठ श्लोकमीदृशं ॥ 98 ॥ कक्षायां बध्यमानायां, तथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ 99 ॥ ततो विधाय सामग्री-मागत्यामात्यपुंगवः । गमनप्रहमाह्वास्त, राजानं ॥ 92 Page #95 -------------------------------------------------------------------------- ________________ // 93 // मृगावती रजनीमुखे ॥100 ॥ निर्व्याजं व्याजहाराथ, राजा राजसुतां तदा । वचो मे श्रूयतामेक -- मेकतानं मनः कुरु ॥ 1 ॥ प्राप्तः संप्रत्यमात्यो मां, कौशांबीं नेतुमुत्सुकः । तद्गतास्मि विधातास्मि, वत्सानामुत्सवं चिरात् ॥ 2 ॥ वांछा वत्साधिपे ह्यस्ति, यदि ते मदिरेक्षणे । तदुत्तिष्ट प्रतिष्टस्व, संप्रत्येव मया समं ॥ 3 ॥ तदाकर्ण्य प्रसन्नास्य- -धुतिः प्रद्योतनंदिनी । अमृदग्रेसरी राज्ञः समं कांचनमालया ॥4॥ नृपोऽथ सपरीवारः, कृत्वा घोषवतीं क्रे। आरुह्य करिणीमुच्चे - रिदं राजपथेऽपठत् ॥ 5 ॥ एषः प्रयाति सार्थः, कांचनमाला वसंतकश्चैव । घोषवतीभद्रवत्यौ, वासवदत्ता उदयनश्च ॥6॥ विदिते तत्र वृत्तांते, कुद्धः प्रद्योत भूपतिः । सुतौ गोपालपालाख्यो, समाहूय समादिशत् ॥ 7 ॥ बलात्पलाय्य गच्छंतं वत्सराजमुदायुधौ । युवां नलगिरिस्कंध - मधिरुह्यानुगच्छतं ॥ 8 ॥ सुता वासवदत्तापि, तेन नीता सहात्मना । अस्या व्यावर्त्तने यत्नं कुर्वीयाथां यथा तथा ॥ 9 ॥ संमतो मे न जामाता, लोकं - पृणगुणोऽप्ययं । अस्य पक्षो विपक्षो न, पारंपर्यक्रमायतः ॥10॥ इति तातसमादिष्टो, दृढं संवर्मितावुभो । गजमात्रपरीवारौ, कुमारौ तावधावतां ॥ 11 ॥ भद्रवत्यामतीतायां, पंचविंशतियोजनीं । मदा चरित्रम् ॥ 93 ॥ Page #96 -------------------------------------------------------------------------- ________________ मृगावती मोदमथाघ्राय, जल्पतिस्म वसंतकः ॥ 12 ॥ गजराजो महाराज, पश्चादायाति वेगतः । लुप्तसप्तच्छ- चरित्रम् ॥ 9 ॥ दोन्मादो, मदामोदो वदत्ययं ॥ 13 ॥ करेणोर्द्विगुणं याति, जंघालोऽयं महागजः । तस्मिन्नेवं वदत्येव, | स चक्षुर्लक्षतामगात् ॥ 14 ॥ ततो राजसुताऽवादी-दार्यपुत्र म्माग्र्जौ। अधिरुयैनमायातो, त्वटोल्ल् दनुपदिकाविमो ॥ 15 ॥ हेतुं पत्यहिते ह्यस्मिन्, धिग्माम्क्स्स्त्र्कारिन्नीं। सह्यो सह्योन्नतस्कंधो, यदेतो । आ केन संप्रति ॥ 16 ॥ ततोऽभ्यधत्त भूपाल-स्तामुदात्तमतिस्तदा । राजपुत्रि त्रपाकारि, कथमीदृगु- 17 RI दोर्यते ॥ 17 ॥ वल्लकीवादने पूर्व, विलोक्य लघुहस्ततां । अधुना मम युद्धे तु, तामेतामवलोकय ॥ 18 ॥ | KI इति जल्पंतमेवैतं, कुमारौ ताववोचतां । चौर स्वसारमस्माक-मपहृत्य क्व गच्छसि ॥ 19 ॥ तत्तिष्ट शस्त्रमादत्व, यदि शौंडीर्यमस्ति ते । पीतं पलायमानस्य, नावयोर्विशिखरमृक् ॥ 20 ॥ ताभ्याई मधिज्य चापाभ्यां, वाक्यैरेवमरंतुदैः । कुपितो धृतधन्वासौ । प्रहर्तुमुपचक्रमे ॥ 21 ॥ तयोर्मनोरथैः साधं, धनुर्वेदधनंजयः । बाणश्रेणिमसौ चंडइ-निजकांडेरखंडयत् ॥ 22 ॥ स गोपालं च पालं च, बाणच्छेदविषादिनं । निर्ममे निजधन्वोत्थइ--मार्गणैर्मर्ममार्गणैः ॥ 23 ॥ विलक्षवदनो वीक्ष्य, to @@@@@2004 Page #97 -------------------------------------------------------------------------- ________________ मृगावती कुमारौ वसंतकः । अस्फोटयघटीमेकां, करिणीं चाप्यनुनुदत् ॥ 24 ॥ मग्नोऽनलगिरिस्तत्र, मूत्रसं- चरित्रम् चयपंकिले । प्रसह्य प्रेर्यमाणोऽपि, न पुरः पदमप्यगात् ॥ 25 ॥ उवाच पालं गोपाल-स्ततो विज्ञाय तद्दलं । जेतुमिंद्रोऽपि नो वत्स, श्रीवत्सेश्वरमीश्वरः ॥ 26 ॥ एतस्याच्छेतुमुत्संगा-जन्वंगी किल कः प्र्भुः। सिंही सिंहांकपालोतः, केनापि किमु गृह्यते ॥ 27 ॥ किं चासौ भाग्यवानायों, विनयी विक्रमी । क्रमी । सत्त्वी च तदसो वत्स, स्वसुर्नः प्रवरो वरः ॥ 28 ॥ अलं तदग्रतो गत्वा, वत्स vyAvaya'te|'धुना । तथा च कार्य येनाय-मर्थस्ताताय रोचते ॥ 29 ॥ आर्यः प्रमाणमर्थेऽस्मि-नायेंण पर-10 | वानहं । इति व्यज्ञपयत्पालः, सादरः सोदरंप्रति ॥ 30 ॥ क्रमादवंतीमागत्य, ततस्तो तातचेतसि । / स्थापयामासतुः सर्व-मर्थमेनं मनोगतं ॥ 31 ॥ कियत्यपि व्यतीतेऽथ, घटीं पथि वसंतकः । द्वितीयां स्फोटयामास, करिप्रतिभयात्स्वयं ॥ 32 ॥ इत्थं तृतीयां तुर्यां च, चिक्षेप स घटी क्षिती । शतयोजनमध्वानं, सा च भद्रवती ययो ॥ 33 ॥ अत्रांतरे करेणुः सा, मार्गखेदाढ्यपद्यत । निमिः ॥ | सानि निमित्त -रादिष्टानि हि नान्यथा ॥ 34 ॥ तस्यां पतित्वा सुप्तायां, करेणो तत्र कानने । मार्ग- IR Page #98 -------------------------------------------------------------------------- ________________ मृगावतो । चिंतां जजागार, जगतीशस्य चेतसि ॥ 35 ॥ वसंतकश्च मंत्री च, समयज्ञावुभावपि । परिचर्याकृते चरित्रम् राज्ञ-स्तं पल्लींद्रमुपेयतुः ॥ 36 ॥ नृपो वासवदत्ता च, समं काण्च्न्माल्या। दुःखातौ स्म प्रवत्तेंते, पम्यां गंतुं ततोऽग्रतः ॥ 37 ॥ अटव्यं च महाटव्यां, विरहो वाहनेन च । द्वयमेकपदे तेषां, श्रमाय समजायत ॥ 38 ॥ स्वस्य बंधः स भृभर्तु-विदधे न तथा व्यथां । यथा वासवदत्तायाः, का पादचारस्तदातनः ॥ 39 ॥ इतस्ते विषमा भूमि-रितस्ते कंटकाः पुरः । इतस्ते पन्नगास्तन्वि, | पादं मुंचावधानतः ॥ 40 / / अयं गिरि1रारोहः, सरोरुहसहोदरौ । तव पादौ च पद्माक्षि, भुजस्तन्मेऽवलंब्यतां ॥ 41 ॥ अनवद्यानने नद्या, हृदयद्वयगं पयः । दुस्तरं च ततो भीरु, मम स्कंधेऽधिरुह्यतां ॥ 42 ॥ इत्थं वासवदत्ताया-श्वाटुकारेण वर्त्मनि । विदधे वत्सराजेन, परिचर्याविधिः स्वयं । ॥ 43 ॥ चतुर्भिः कलापकं ॥ नितंबदुर्वहत्वेन, निषीदंती यथातथा । मैत्र्यमासूत्रयामास, सा बाष्पैर्नृपनेत्रयोः । / 44 ॥ | तपनातपसंतप्त-मास्यमस्या विलोकयन् । दधे धात्रीपतिदोभ्या, दुकूलातपवारणं ॥ 45 ॥ विस्तार्य ॥ 0000000 DOOOOOaloo Page #99 -------------------------------------------------------------------------- ________________ मृगावती । पटमाधाय, धनुदंडमधः परं । धमें तस्य निषण्णोऽग्रे, व्यधात्पटकुटी नृपः ॥ 46 ॥ वपुस्तस्याः श्रमो- चरित्रम् - भेदि-स्वेदांभोबिंदुदंतुरं । प्रमृज्य वीजयांचक्रे, स खचीनांशुकांचलैः ॥ 47 ॥ तस्याः प्थ्प्रि॥97॥ श्रांति, क्लेशतोऽपानयन्नृपः । प्रेमावलोकितैः पत्यु-रक्लेशे नैव सा पुनः ॥ 48 ॥ स्वयमानीय पानीयं, | कृत्वा पुटकिनोपुटे । तृष्णां मुष्णात्यसौ तस्याः, क्षणेनैव क्षितीश्वरः ॥ 49 ॥ ततो दत्वा करालंब -मंबरव्यापिभिर्दुमैः । छायाभिराममारामं, तां निनाय नरेश्वरः ॥ 50 ॥ नृपतिः स्वयमानीतैः, | प्रिन्नाम्म्नोर्मैः। आश्वस्तां तां फलैस्तत्र, प्राणवृत्तिमकारयत् ॥ 51 ॥ साऽवनीपतिविन्यस्त-पल्लव-| स्रस्तरस्थिता । रविक्रांतनभोमध्यं, मध्यंदिनमलंघयत् ॥ 52 ॥ अतिदीर्घद्रुमच्छाये, जाते पश्चिम- | | वासरे । कियंतमपि पंथानं, लंघयामास सा पुनः ॥ 53 ॥ एतां तीव्रातपक्लांतां, विभाव्येव नभो. | मणिः । एकच्छायं तदा विश्व-मनुक्रोशादिवादधे ॥ 54 ॥ एतां संताप्य मृद्वंगी, किरणेरुल्मुकै. 10 रिव । अपत्रपिष्णुरुष्णांशु-गतोऽवश्यमदृश्यतां ॥ 55 ॥ तस्याः कांतारसंचार-व्यसनप्रश्नका A971 म्यया । मन्येंधकारितमुखा-स्तदानीं मिलिता दिशः ॥ 56 ॥ मार्गश्रमसमाहूत-निद्रामिलित Page #100 -------------------------------------------------------------------------- ________________ मृगावती ॥ 98 ॥ लोचनां । नृपो निजांकपल्यंके, राजपुत्रीमसूषुपत् ॥ 57 ॥ सरोज सुकुमालाभ्यां कराभ्यां तदभि ज्ञया । अंहिसंवाहनं चक्रे, तस्याः कांचनमालया ॥ 58 ॥ इयं हि सहते क्लेशान, मत्कृतानिति चिंतया । विष्टोऽयमिति सेर्येव न निद्रा भूपमभ्यगात् ॥ 59 ॥ तस्या मृगदृशो रक्षा - जागरू कस्य भूपतेः । अनल्पैरेव संकल्पै - विभातास्म विभावरी ॥ 60 ॥ भद्रे पांथासि तन्निद्रां सत्वरं मुच्यतामिति । शंसंतश्चक्रिरे तारं, शब्दान् शंके शकुंतयः ॥ 61 ॥ तस्याः श्रमजुषः शंके, करालंबनहेतवे । करान् प्रसारयामास, लोकबंधुर्दिनेश्वरः ॥ 62 ॥ ततः सा मंदमुत्थाय, चचाल पदचारतः । को दृष्टसमादिष्टां वर्तनीमतिवर्त्तते ॥ 63॥ तदा पादाः सहस्रांशो - रायतंते यथा यथा । क्लमाप्रद्योत दुहितु - मंदायंते तथा तथा ॥ 64 ॥ तरुणे तरुणौ याव - ते सर्वे विश्रमार्थिनः । साकांक्ष चिक्षिपुश्चक्षुः प्रतिवृक्षं प्रतिक्षणं ॥ 65 ॥ पुरो भयंकरां ताव - तं हक्कामुपशुश्रुवुः । साक्षाच्चकुश्च सन्नद्धा - मुद्धतां शाबरीं चमूं ॥ 66 ॥ अथ प्रद्योतदुहिता भीताऽभाषत भूपतिं । एतैः पुरस्तादस्तोकै -- रुद्धोऽध्वा पश्य दस्युभिः ॥ 67 ॥ अयं नो निःसहांगानां धिगनर्थः पुनः पुनः । अथवा चरित्रम् ॥ 98 ॥ Page #101 -------------------------------------------------------------------------- ________________ मृगावती ॥ 99 ॥ G मंदभाग्याना - मापदः स्युः पदे पदे ॥ 68 ॥ अथ वत्सेश्वरोऽजल्प- कमलाक्षि किमाकुला । कुरंगारि: कुरंगाणा - मंतकृद्भूयसामपि ॥ 69 ॥ अस्तु मे स्मर्यमाणाथ, शिवदा हि मृगावती । इति मंत्रं स्मरेस्त्वं तु येनेष्टफलमाप्स्यसि ॥ 70 ॥ प्रियामित्थं व्यवस्थाप्य, भिल्लानाह महीपतिः । शृगालानामिवायं वः, कः स्वैरोज्जागरः पुरः ॥ 71 ॥ यतो वराकः कंपेत, प्राकृतः पन्नगेक्षणे । पत्युः पुनविहंगाना -माहारः स मनोहरः ॥ 72 ॥ प्रतिपक्षक्षमापाल - कुक्षिविक्षोददक्षिणाः । प्रहरंतः पुलिंदेषु, लपंते मम पत्रिणः ॥ 73 ॥ तस्करत्वापराधित्वा - दूधबंधादिकारिणः । भवंतो येन तेनायं, कोदंड: कुंडलीकृतः ॥ 74 ॥ इत्याक्षिप्तास्ततस्तेऽपि, जगदुर्जगतीपतिं । गर्वं सर्वकषं कुर्वन्, कथं पांथ न लज्जसे ॥ 75 ॥ वयं निंद्याः पुलिंदा: स्म - चक्रवर्ती भवान् पुनः । इदं हास्तिकमश्वीयं, परितस्तव दृश्यते ॥ 76 ॥ वातुल तदितो याहि निहतेनापि किं त्वया । पुरतः कल्पवल्लीव, बह्वाकल्पास्ति यांगना ॥ 77 ॥ रत्नाभरणमेतस्या, गत्वा गृह्णीमहे वयं । विजयेमहि माहात्म्यं, येन पुण्यजनेशितुः ॥ 78 ॥ उदोर्येवमनार्यास्ते, किंचिदुच्चावचः स्पृहाः । अनुस्मरंतीं तं मंत्र, प्रधावंतिस्म तांप्रति ॥ 79 ॥ महीप - चरित्रम्, ॥ 99 ॥ Page #102 -------------------------------------------------------------------------- ________________ मृगावती तिर{श्चक्रे, मार्गणैर्मृत्युगोचरान् । महत्वपचिकीर्षा हि, सद्यः फलति पापिनां ॥ 80 ॥ पुलिण्द्ध्व्॥10॥ | जिनी योध्धु-मारेभेऽभिमुखी ततः । तेने तेन शरैः सापि, विहस्ता हस्तलाघवात् ॥ 81 ॥ ततो । दवीयो देशस्थ-मुपस्थाय चमूपतिं । सा सर्व कथयामास, तच्छौंडीर्यविजूंभितं ॥ 82 ॥ सोऽप्या। भरणलोभेन, गर्भचौरश्चमपतिः । सन्नद्धः सायुधो धावन्, ददोंदयनं पुरः ॥ 83 ॥ उपलक्ष्य स । वैलक्ष्यः, समुत्तीर्य तुरंगमात् । स भूमिलुठनैरेत्य, न्यपतन्नृपपादयोः ॥ 84 ॥ तेन मंत्रप्रभावेण, | कर्मणा च म्हीप्तेः। उभयेनाद्भुतेनासो, राजपुत्री विसिस्मये ॥ 85 ॥ नृपेण पाणिना पृष्टे, स्पृष्टो । हृष्टश्च सोंजसा । पल्लींद्रो न्यगददेव, दुर्नयः क्षम्यतामयं ॥ 86 ॥ क्षोणीवल्लभ भिल्लानां, भल्लूकानां |R |च नांतरं । उभयेऽपि च बीभत्सा, दुःकर्माणा द्वयेऽपि च ॥ 87 ॥ किं च मे दत्तसंकेतः, कुत्र योगंधरा-18 | यणः । इत्युक्ते तेन सक्षोभो, भूपालः समभाषत ॥ 88 ॥ वसंतकश्व मंत्री च, द्वावपि प्रहितो पुरः । ॥ किं त्वां नोपस्थितावित्थं, व्याहृतो नेति सोऽब्रवोत ॥ 89 ॥ तयोरपायसंकल्प-शंकाशंकुसमाकुलः । / पल्लींद्रेण निजां पल्लां, निन्ये तेनावनीपतिः ॥ 90 ॥ %8038640008 Page #103 -------------------------------------------------------------------------- ________________ मृगावती ॥ 10 __प्रभृतैः प्राभृतैस्तत्र, भक्त्या सत्कृत्य भूप्तिः। पल्लीशेनोपकौशांवि, निर्विलंबमनीयतः ॥ 91 ॥ चरित्रम् तं विदित्वाथ वृत्तांतं, चरद्वारा रुमण्वता । पुर्यामुत्सवमादिश्य, सत्कृतः स प्रभुर्निजः ॥ 92 ॥ पुरीप। रिसराराम-सौधमध्यास्त पार्थिवः । नित्यं वसंतकामात्यौ, तदीयहृदये पुनः ॥ 92 ॥ अथ प्रातः । | प्रतीहारः, प्रीतः मापं व्यजिज्ञपत् । अस्ति द्वारि नरद्वंद्व-युतो यौगंधरायणः ॥ 93 ॥ शीघं प्रवे. |शयेत्युक्तः, स तान् praaviivishtttH| प्रणतस्तैर्नृपो हर्षा-दूचे मंत्रिवसंतकौ ॥ 94 ॥ अंतराले विलंबो वां, I । कथं को वा पुमानयं । एवमाज्ञापितो मंत्री, सर्व राज्ञे व्यजिज्ञपत् ॥ 95 ॥ अस्य पल्लीपतेः स्वामिन्, 0 | स्व्रूप्ज्ञ्याप्नोत्सुक्ः। आगच्छंस्तुच्छवेषोऽपि, मुषितोऽहं म्लिम्लुचैः॥ 96 ॥ तथाप्यमुक्तवानं, या। बातो वलितस्तदा । मामवंतीशसेनानी, दृष्टवान् सवसंतकं ॥ 97 ॥ स वसंतकमात्मीयं, परकीयं च । मां पुनः । मिलितौ द्वावपि प्रेक्ष्य, तदा नौ प्रोक्तवानिदं ॥ 98 ॥ विरुद्धद्रव्यसंयोगः, स्याद्यथानर्थ- 10/ | हेतवे । तथा राजविरुद्धाय, संगतिवां विरोधिनोः ॥ 99 ॥ स एवमावामाक्षिप्य, भयलोलविलोचनौ ॥ 11 ॥ आ गृहीत्वा तस्करग्राहं, चक्रे काराकुटुंबिनौ ॥ 100 ॥ अवंतीमेत्य सेनान्या, त्वत्स्वरूपं निशम्य च । 00000004034 Page #104 -------------------------------------------------------------------------- ________________ चरित्रम मृगावती ॥ 102 ॥ | आस्थानस्थाय तेनावां, प्रद्योतायोपदीकृतौ ॥ 1 ॥ ततो जगाद प्रद्योतः, सेनाधीश ममाधिकं । आसो|दुदयने क्रोधः, प्राणनिग्रहणावधिः ॥ 3 ॥ आभ्यां किंतु कुमाराभ्यां, वचोयुक्तिजलोर्मिभिः । स व। हिरिव दीप्तोऽपि, दूरं विध्यापितोऽधुना ॥ 4 ॥ अस्मन्मनस्तथैताभ्यां, तद्गुणैः प्रगुणीकृतं । दत्ता । वासवदत्तापि, तस्यास्माभिर्मुदा यथा ॥ 5 ॥ स एष भद्र संबंधी, तनो यौगंधरायणः । न्यस्ता वत्सैतदुत्संगे, संप्रत्यायुष्मी मया ॥ 6 ॥ शतानीकमृगावत्योः, कौतुकानि निरंतरं । असौ वत्सेश्वरामात्यो, मत्पुत्र्याः पूरयिष्यति ॥ 7 ॥ वसंतकोऽपि वत्साया-स्तत्रास्तु परिचारकः । उक्त्वेति राजा ॥ | सेनान्य-मथ प्राह वसंतकं ॥ 8 ॥ क्षेमेण वर्ततेऽस्माकं, भद्र भद्रवती वशा । अथायं कथयामास, | सगद्गदमधोमुखः ॥ 9 ॥ योजनानां शतं गत्वा, सा करेणुशिरोमणिः । व्यपद्यत महीनाथ, भाग-| धेयैः समं मम ॥ 10 ॥ क्षोणीभर्तुः कुमार्याश्च, वोक्ष्य चंक्रमणक्लमं । आवां पल्लींद्रमानेतुं, ब्रजं. तावमुना धृतौ ॥ 11 ॥ निशम्येदमवंतीशः, सुतामनुशुशोच तां । वत्से त्वमधुना वन्ये, पथि चंक्रमसे कथं । 12 ॥ ॥ 12 ॥ Page #105 -------------------------------------------------------------------------- ________________ मृगावती । सर्वदेवातपत्रेण, त्राततीव्रातपक्लमा । धर्म मर्मविधं वत्से, त्वं कथं सहसेऽधुना ॥ 13 ॥ सोरभोद्गारि । चरित्रम् ॥ 103 ॥ तद्वारि, निपीयापीयसे कथं ! पयोऽधुनाध्वकासारे, कासरैः कलुषीकृतं ॥ 14 ॥ प्रातराशप्रिये पुत्रि, निःपरित्रेऽधुना पथि । तवाशनायाऽपाथेयं, कथं न प्रथते व्यथां ॥ 15 ॥ हंसतूलीनिलीना या, पुष्पेआणापि स्म ताम्यति । कथं निद्रायसे पुत्रि, स्थपुटासु स्थलीषु सा ॥ 16 / / कूजितैः केलिहंसानां, या शय्यातलमत्यजः । सा स्फारैः फेरफूत्कारैः, कथं निद्रां विमुंचसि ॥ 17 ॥ निर्धनो निःपरोवारः, शूरोऽपि । सकलोऽपि ते । वत्से वत्सेश्वरः कुर्या-प्रेमवानपि किं प्रियं ॥ 18 ॥ तमेवमनुशोचंत-मात्मजां मालवे-10 | श्वरं । वत्सेभ्य आगतश्चैक-श्वरो विज्ञो व्यजिज्ञपत् ॥ 19 ॥ वत्सराज महाराज, सममात्मजया तव । / वेगान्निनाय कौशांबी, पल्लींद्रो निरुपद्रवं ॥ 20 ॥ सुधाकल्पमिमं जल्प-माकर्ण्य नृपतिस्ततः । मान्यं तमेव सेनान्यं, सानंदमिदमादिशत् ॥ 21 ॥ जयवर्मन् द्रुतं गत्वा, वत्सान् वत्सां विवाहय । / सुखं सहैव नेतव्या वेतो मंत्रिवसंतकौ ॥ 22 ॥ गत्वा गजशतं वाजि-सहस्रं च महाजवं । वराय वरविद्याय, दद्याः कंकणमोचने ॥ 23 ॥ एवमादिश्य संवाह्य, प्रस्तुतोचितवस्तुभिः । वीवाह ॥ 103 / Page #106 -------------------------------------------------------------------------- ________________ चारत्रम मृगावती व्यवहारशं, तमिह प्राहिणोन्नृपः ॥ 24 ॥ स एष जयवर्माख्यः, प्रद्योतस्य च्मूप्तिः। सेनां संस्था प्य पुरतो, विज्ञापयितुमागतः ॥ 25 ॥ ततो विज्ञपयामास, सेनानीदेव मंत्रिणा । यदुक्तं तत्तथा ॥ 104 ॥ किंतु, शुभं निर्णीयतां दिनं ॥ 26 ॥ मोहर्त्तिकैरथादिष्टे, सुमुहुर्ते महोत्सवात् । मुदा वासवदत्तायाः, पाणिमादत्त पार्थिवः ॥ 27 ॥ प्रत्यापणं प्रतिगृहं, प्रतिदेवालयं ततः । विविधारब्धमांगल्यां, कौशांबी-| आ मविशन्नृपः ॥ 28 ॥ महाव्यसनविध्वंसा-द्विवाहोत्सवतस्तथा । मंगलानि प्रजास्तस्य, द्विगुणानि प्रते निरे ॥ 29 ॥ जयवर्माथ निर्माय, स्वाम्यादेशमशेषतः । अर्पितोपायनो राज्ञा, विसृष्टोऽगाद्यथाजगतः । Joll30 ॥ वसंतकाय महतीं, लक्ष्मीमुदयनो ददौ । उपकारद्रुमः स्थाने, रोपितः किमु निष्फलः ॥ 31 ॥ JAI धुरमारोप्य राज्यस्य, धुर्ये योगंधरायणे । स स्मरादिष्टमध्यष्ट, रहस्यं प्रियया सह ॥ 32 ॥ सा प्रिया । तद्वपुस्तञ्च, साम्राज्यं तच्च यौवनं । अतो निरर्गलस्तस्य, जजंभे मकरध्वजः ॥ 33 ॥ उद्याने मकरं-10 10 दाख्ये, कदाचित्सहितस्तया । स लतामंडपक्रोडे, क्रीडतिस्म स्मरातुरः ॥ 34 ॥ उत्क्षिप्तदोलतामेनां, आन् 14 ॥ IA कदाचित्कुसुमार्थिनीं । उदस्य चुंबनं चक्रे, धूर्तस्तस्याश्च वांछितं ॥ 35 ॥ सूक्ष्मक्षोमाभिरामांग्या, RI 400204000 Page #107 -------------------------------------------------------------------------- ________________ मृगावती । कदापि स तया सह । जलकेलिच्छलात्कामं, कामोद्यानमसिंचत ॥ 36 ॥ इत्यंतःपुरवास्तव्य-स्त- चरित्रम् संगममहोत्सवैः । गणरात्रमहोरात्र लीलया सोऽत्यवाहयत् ॥ 37 ॥ सर्वात्मनापि संरुद्ध-मिदं ॥ 105 ॥ वासवदत्तया । इतीर्ण्ययेव तच्चेतो, मुमुचे राज्यचिंतया ॥38।kthaaNtrprsNgen, tmprcchtpriyaanydaa| स्वामिन्नद्यापि तस्मान्मे, मंत्राच्चित्रीयते मनः ॥ 39 ॥ ततो मे कथ्यतां नाथ, केयं देवी मृगाव्ती। आ यस्याः स्मरणमात्रेण, तीर्यते द्रुतमापदः ॥ 40 ॥ इति पृष्टः सरोमांच-मवोचदथ पार्थिवः । इयं 0 मे तस्य मंत्रस्य, श्रूयतां मूलमात्रिका ॥ 41 ॥ विपत्प्रमाथजननी, जननी मे मृगावती । उरीकृतव्रता साक्षा-तपोवियेव विद्यते ॥ 42 ॥ महिमातिशयस्तस्या, दृष्टपूर्वः shsrshH। असो मया चमत्कारी, प्रस्तावे दर्शितस्तव ॥ 43 ॥ इत्युपश्रुत्य सानंद, प्रद्योतदुहितावदत् । मन्येऽहं धन्यमात्मानं, यस्या श्वश्रूरपीदृशी ॥ 44 ॥ श्वश्रूपादान प्रसादात्ते, यदि वंदय भक्तितः । फलं जीवितकल्पद्रोः, प्राणेश प्राप्नुयां तदा ॥ 45 ॥ दैवात्तदैव कोऽप्येत्य, व्याजहार मनोहरं । चिरादभीष्टलाभेन, दिष्ट्या त्वं । ॥ 105 ॥ देव वर्थसे ॥ 46 ॥ Page #108 -------------------------------------------------------------------------- ________________ मृगावती ॥ 106 ॥ अदिओ DhODainion ___ अस्ति स्वस्तिकरोऽभ्यणे, यतः स्वर्णपुरे पुरे । आयातः सपरीवारो, जिनः सिद्धार्थनंदनः ॥ 47 ॥ समं तेन समायाता, देवी देव मृगावतीं । दृष्ट्वाहमागमं वेगा-त्तव विज्ञापनाकृते ॥ 48 ॥ इच्छाकूलंकषं दत्वा, स तस्मै पारितोषिकं । प्रतस्थे प्रियया साधं, वंदारुर्मातरं ततः ॥ 49 ॥ एकाहेन । स पंथानं, विलंघ्य श्लाघ्यमानसः । पुरं स्वर्णपुरं प्राप, यत्पुनाति स्वयं प्रभुः ॥ 50 ॥ तो निःप्रद-1 क्षिणीकृत्य, दंपतो प्रणिपेततुः । अपश्चिमजिनाधीशं, पूर्व पश्चात्प्रवर्तिनीं ॥ 51 ॥ ततश्च नम्रपंचांगआ समालिंगितभूतलौ । पदद्वंद्व मृगावत्याः, प्रश्रयेण प्रणेमतुः ॥ 52 ॥ तावुभो तन्मुखन्यस्त-निर्नि मेषविलोचनौ । पुरस्तादुपविश्यांबां, वरिवस्यांबभूवतुः ॥ 53 ॥ अथ सा वीतरागापि, सरागेवानुकं. |प्या। विशदेनोपदेशेन, चकारानुग्रहं सुते ॥ 54 ॥ आयुष्मन् पुरुषार्थेषु, धर्म एव धुरंधरः । अर्थकामौ हि जानोहि, ध्रुवमेतत्समुद्भवौ ॥ 55 ॥ निसर्गेणारिषड्वर्ग-निग्रहाग्रहिको भव । इह चामुत्र चाप्येष, प्राणिनामप्रियंकरः ॥ 56 ॥ भीताऽभयप्रदानेन, धर्ममावर्जयेस्तथा । इमामासादयेवत्स, यथा तीर्थंकरश्रियं ॥ 57 ॥ अवश्यं नश्वरीमेनां, दोनोद्धरणकर्मसु । श्रियं व्यापार्य वत्सेश, विद O@OODGoo // 106 // Page #109 -------------------------------------------------------------------------- ________________ मृगावती ॥ 107 ॥ | ध्यास्त्वमनश्वरीं ॥ 58 ॥ कामः क्रोधस्तथा लोभो, मानो हर्षो मदस्तथा । षड्वर्गमुत्सृजेदेनं, त्यक्ते चरित्रम् । तस्मिन सुखी नृपः ॥ 59 ॥ स्नुषामप्यवदद्वत्से, वत्सेश्वरवधूरसि । प्रद्योतस्य सुता चासि, शिक्षा-IN योग्यासि तध्रुवं ॥ 60 ॥ नित्यं भवसि चेद्वत्से, छायेवोदयनानुगा । एतावतैव पर्याप्तं, सुकृतोप। निषत्तव ॥ 61 ॥ स्त्रीणां हि शीलमप्येकं, तुषारकरनिस्तुषं । स्वर्गापवर्गयोहेंतु-रेवं सर्वविदो विदुः । | ॥ 62 ॥ एवं शिक्षामृतं मातु-रापिवंतो प्रमोदतः । एतौ कांश्चिदहोरात्रां-स्तत्र वासांबभूवतुः । ॥ 63 ॥ अथ जनन्यामन्यत्र, प्रयातायां महीपतिः । आजगाम स्मरन्मातुः, सबाष्पो निजपत्तनं 0 ॥ 64 ॥ स मातुरुपदेशेन, स्वस्मिन् देशे समंततः । अमारिपटहध्वाने-रेनोनिर्वासमादिशत् । / 64 ॥ | विनयी नयधर्माभ्यां, स मातुरुपदेशतः । स्वःपुरीजित्वरीं चक्रे, कौशांबीमवनीश्वरः ॥ 65 ॥ इति । जितपुरुहूतः स्फीतपुण्योपहृतः, प्रतिनवनृपतिश्रीसेव्यमानांहिपद्मः । ससुरभिगुणमालो मालवाधी- | शपुत्री-विषयसुखनिमग्नः स्वीयकालं निनाय ॥ 66 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे । ॥ 17 ॥ श्रीमृगावतीचरित्रे चतुर्थो विश्रामः समाप्तः ॥ श्रीरस्तु ॥ Page #110 -------------------------------------------------------------------------- ________________ मृगावती ॥ अथ पंचमो विश्रामः प्रारभ्यते ॥ लेल् चरित्रम् वशं तदानीमानीतः, स्मरेणाथ नृपस्तथा । सेहे न नाम नामापि, कामं धर्मार्थयोर्यथा ॥ 1 ॥ ॥ 10 ॥ | प्रियोपचर्यापर्याप्त-कायवाड्मानसक्रियः । न स कार्यासनं भेजे, न च धर्मासनं यतः ॥ 2 ॥ ततो सो तत्यजेऽत्यंत-मोजसा तेजसापि च । अत्यासक्तिः कलत्रेऽपि, शुभोदर्का न कीर्त्यते ॥ 3 ॥ 0 अपरं विषयग्राम, स भृशं bubhuje ytH। तदीयविषयग्रामं, पर्बुभुजिरे ततः ॥ 4 ॥ पांचालस्तु महीआई पाल-स्तत्र पत्यौ पराङ्मुखे । उदीर्णकामः कौशांब्या-मिच्छत्युपपतीयितुं ॥ 5 ॥ जितवाचस्प- Is तिमंत्री, ततो यौगंधरायणः । सेनानाथो रुमण्वांश्च, मंत्रयामासतुर्मिथः । / 6 ॥ फलैकगम्यतारम्यः, | punnyraashirivaadbhutH| भूपालाभ्युदयोदर्क-स्तत्र मंत्रस्तयोरभृत् ॥ 7 ॥ अथोत्थाय समेताभ्यां, ताभ्यामंतःपुरान्नृपः । आनिन्ये नैशमास्थानं, कुतोऽपि व्यपदेशतः ॥ 8 ॥ विस्मयान्निनिमेषाः, सुमनोभिरनेकधा । सा सभा भासुरा कल्पै-राजन्यैः पर्यपूर्यत ॥ 9 ॥ तदानीं मेदिनीपाले, मध्य8 मभ्यासिते सति । सुखासीनसुनासोरां, सा सुधमा व्यडंबयत् ॥ 10 ॥ भूपालाकल्परत्नेषु, संजा 40,600.0000 ॥ 108 / Page #111 -------------------------------------------------------------------------- ________________ बुगापती ॥ 109 ॥ तप्रसवैरिव । दीपिकानिकरैस्तस्या-मासीदीपोत्सवो नवः ॥ 11 ॥ किंतु भूभर्तुरभ्यर्ण-वर्त्तिनी कर दीपिका । विध्यातेति निमित्तज्ञः, सामंतैर्दुर्मनायितं ॥ 12 ॥ वपुः सिंहासने दृष्टिर्न सामंतकोटिषु । व्यापार्यत तदा राज्ञा, राज्ञ्यामेव मनः पुनः ॥ 13 ॥ चिरादुदयनो देवः स्वीयमास्थानमास्थितः । इति सर्वजनो याव - दासीदानंदमेदुरः ॥ 14 ॥ उच्छलत्तारपूत्कार - कातरीकृत कंचुकी । तावदंतःपुरे स्त्रीणां शुश्रुवे करुणध्वनिः ॥ 15 ॥ कृतांत महिषस्कंध -- धूसरो धूमसंचयः । अथाकांडमिलद्यावा - भूमिर्भीमो व्यजृंभत ॥ 16 ॥ ततः किंशुकसंकाशो, वह्निरह्नाय दुर्धरः । ज्वालाजिह्वाशतैर्लोकं, लेलिहान इवोत्थितः ॥ 17 ॥ धूमसंभूतजीमूत--संगते गगनांगणे । लोलज्वालाकलापेन, सो विद्युल्लतायितं ॥ 18 ॥ धर्मराजमहाराज - दीपिका कलिका इव । अभ्रंलिहः स्फु रंतिस्म, स्फुलिंगततयस्तदा ॥ 19 ॥ उत्तरीयं परित्यज्य, ज्वलनज्वलदंचलं । प्रणेशुराकुलाः काश्चि - दंतःपुरपुरंध्रयः ॥ 20 ॥ कंंत्यस्तात तातेति, कैश्चिदेत्य दयालुभिः । ज्वालामालाभिराश्लिष्टाः, कृष्टाः कष्टेन काश्चन ॥ 21 ॥ अनले तत्र कल्पांत - वह्निसब्रह्मचारिणि । क्षोभः सभायां भृभर्तुः, कोऽप्य 340 OM शिर छनक छ जि चरित्रम् ॥ 109 ॥ Page #112 -------------------------------------------------------------------------- ________________ मृणावती ॥ 110 ॥ पूर्वोऽभवत्तदा ॥ 22 ॥ मूर्छामगच्छन् केऽप्यत्र, केऽप्यमद्यंत निर्दयं । विभूषणसहस्राणां मथने तु कथैव का ॥ 23 ॥ हहा दंदहते देवीं, हताशोऽयं हुताशनः । इति जल्पन्नधाविष्ट, वेगाद्योगंधरायणः ॥ 24 ॥ स गच्छन्नुत्सुकस्तेषां सर्वेषामेव पश्यतां । उद्यद्भिर्धूमकल्लोले - रालोलैः कवली - कृतः ॥ 25 ॥ ततः कोपाद्विकोशासि - राक्रोशंस्तं हुताशनं । जवाज्जगाम हा देवि, हा देवोति वदनृपः ॥ 26 ॥ रुषा हुताशं नृपति-र्जघान तरवारिणा । कार्योपायं न पश्यंति, कोपव्याकुलचेतसः ॥ 27 ॥ वह्निविध्यापनायेव, प्रियाविरहकातरः । वाष्पोर्मिनिर्मितं पूर-मुज्झतिस्म स निर्भरं ॥28॥ OM कालजिह्वालमालोक्य, कृशानुमकृशं ततः । दग्धां देवीं विनिश्चित्य, मूर्छतिस्म महीपतिः ॥ 29 ॥ अहो किमत्र भावीति, संभ्रांतेन रुमण्मता । पुनश्चैतन्यमानिन्ये, महींदुश्चंदनादिभिः ॥ 30 ॥ विललाप महीपाल - स्ततो म्लानमुखांबुजः । हा देवि हा सरोजाक्षि, हा प्रिये हा प्रियंकरे ॥ 31 ॥ इहापहाय मामेव - मेकाकिनमनागसं । क्क प्रयातासि रंभोरु, दूरं ताम्यत्ययं जनः ॥ 32 ॥ अयि स्वच्छे समागच्छ, विरहस्याऽसहोऽस्म्यहं । अनेनाशनिपातेन, हृदयं मे विदीर्यते ॥33॥ मनखिनि 4604 छ चरित्रम् ॥ 110 ॥ Page #113 -------------------------------------------------------------------------- ________________ मृगावती । न मानस्य, मनागप्यस्मि गोचरः । जन्मतोऽपि न ते येन, प्रिये विप्रियमाचरं ॥ 34 ॥ मयाद्यैव चिरा- चरित्रम |चक्रे, कार्यासनपरिग्रहः । अस्मिन्नेवांतरे धिग्मां, मुमोषायमुषर्बुधः ॥ 35 ॥ आतपस्तपनस्यापि, न । | कदापि यदस्पृशत् । तदंगं तव तन्वंगि, ददाह दहनः कथं ॥ 36 ॥ पितरौ तो परित्यज्य, यन्मा दृक्पतिराहतः । तस्येदृशं परीणाम-फलमासादितं त्वया ॥ 37 ॥ त्वयारण्यपथे तस्मि-नहं सहचरः । कृत्ः। चलितासि कथं बाले, mAgeM'mutra मया विना ॥ 38 ॥ अथवा किमुपालंभइ-स्तवैवानेन वर्त्मना । ॥ तन्वि त्वरितमेषोऽस्मि, त्वदंतिकमुपागतः ॥ 39 ॥ अद्यापि येन जागर्ति, ममातिच्छेदकोविद । ज्वालाजालजटालोऽयं, सर्वभक्षी हुताशनः ॥ 40 ॥ एवं विलप्य तत्रासो, झंपां दातुं प्रचक्रमे । प्रेयसी-19 विप्रयोगार्ताः, किं न कुर्वति रागिणः ॥ 41 ॥ वसंतकेन मित्रेण, सेनान्या व रुमण्वता । उभाभ्यां स । तदा ताभ्यां, बलाहाह्वोरधार्यत ॥ 42 ॥ युवाभ्यां मरणात्स्वामी, रक्षणोयः प्रयत्नतः । इति मंत्रिवचः स्मृत्वा, ताभ्यां चैवमबोध्यत ॥ 43 ॥ देवाशुशुक्षणिः सोऽयं, देवीदहनकर्मणा । प्रत्यक्षः प्रतिपक्षोऽतः, सर्वथोच्छेदमर्हति ॥ 44 ॥ स्त्रीहत्यापातकी ह्येष, चक्षुषापि निरीक्षितुं । नोचितः किं पुन Page #114 -------------------------------------------------------------------------- ________________ मृगावती । देव, सर्वांगमुपगृहितुं ॥ 45 ॥ न च मृत्युरुपेत्यासो, स्वीकर्तुं युज्यते सतां । जोवंतो हि पुनर्जातु, चरित्रम् लभेरनिप्सितं क्वचित् ॥ 46 ॥ प्रमृतानां पुनः स्वामिन्, दुर्लभो व्ल्ल्भाग्म्ः। मार्गः कर्मवशाद्भिन्नैः, लोल् संचरंते हि देहिनः ॥ 47 ॥ किंच किंकार्यतामोहे, कृत्यमार्गप्रकाशिका । आज्ञा मातुर्मगावत्या, D लो। अस्ति नो हस्तदीपिका ॥ 48 ॥ तदेहि त्यज कातयं, गम्यते तत्पदांतिकं । पुंसामाप्तोपदेशाय, देशां-IR तरगमः कियत ॥ 49 / / श्रूयते दिशि पूर्वस्या-मिदानी विहरन् स्वयं । वीरो हि भगवान् विश्व । -कर्मनिर्मूलनोद्यतः ॥ 50 ॥ तत्परीवारसर्वस्वं, निर्मला श्रमणी गुणैः । मृगावत्यपि तत्रैव, संभा- | व्या भुवनाधिप ॥ 51 ॥ तत्सर्वमवधायेंदें, सर्वकृत्यविचक्षण । एनमेनखिनं दूरात्, परित्यज हविभुजं ॥ 52 ॥ प्रपद्येति वचो राजा, रुमण्वंतमभाषत । साधु सेनापते साधु, स्मारितो मातरं । त्वया ॥ 53 / / दुःखव्यपगमोपायः, साधीयानयमेव मे । जननी जनयत्येव, दृष्टापि सुखसंपदं ॥ 54 ॥ परमाहूयतामल, मंत्री योगंधरायणः । यथालोच्य समं तेन, वितनोमि यथोचितं ॥ 55 ॥ अथो ॥ 112 ॥ वाच चमूनाथः, सबाष्पः पृथिवीश्वरं । देवी प्रद्योतजा यत्र, तत्र योगंधरायणः ॥ 56 ॥ इति श्रुत्वा । 400000 Page #115 -------------------------------------------------------------------------- ________________ मृगावती । प्रजानाथ-स्तं शुशोच पुनः पुनः । समं मुक्तोऽस्मि देव्या च, त्वया च सचिवोत्तम ॥ 57 ॥ चरित्रम् त्वामंतरेण दूरेण, गतं मे सुखसंपदा । सद्बुद्धे राज्यधौरेयः, को हि त्वदपरो मम ॥ 58 ॥ अपरा|धोपहूतस्य, त्वां विना भाविनी मम । विदित्वा विपदं सद्यः, कोऽद्य प्रतिकरिष्यिति ॥ 59 ॥ संग्रामे-101 | प्वभ्यमैत्रीणे, मयि निर्व्याजपौरुषः । त्वां विना पुरतो भूत्वा, को धुरं धारयिष्यति ॥ 60 ॥ किमेवं । | वानुशोचामि, वेधसि प्रातिकूलिके । तद्गत्वा मातुरभ्यणे, कार्यः कार्यस्य निर्णयः ॥ 61 ॥ परिचर्या । विनीताभ्यां, ताभ्यामनुगतस्ततः । स शोकविकलात्मापि, प्राचींप्रत्यचलदिशं । / 62 / भुज्यमानां टो परैर्वीक्ष्य, जागरूकत्रपाभरः । अहोभिः पंचषैरेव, स्वभूमिममुचन्नृपः ॥ 63 / / कुर्वन् विश्राममा । रामे, कुत्रचित्सिद्धपुत्रकं । एकं निविष्टमैक्षिष्ट, सहकारतरोस्तले ॥ 64 ॥ विलोक्य पुस्तकं हस्ते, ऋ । नियतं ज्ञानवानयं । इत्यवेत्य नमस्यंत-स्तत्पुरस्तेऽप्युपाविशन् ॥ 65 ॥ तं रुमण्वांस्ततोऽवादी10 दाबद्धविनयांजलिः । भवादृशाः प्रभोऽवश्यं, स्युः कालत्रयवेदिनः ॥ 66 ॥ कदा व्यसनपारीणो, ॥ 13 ॥ भविष्यत्येष नः प्रभुः । इदं निवेद्यतामस्ति, यद्यस्मासु कृपालुता ॥ 67 ॥ इति तेन तदोक्तोऽस्मै, PI 000000 Page #116 -------------------------------------------------------------------------- ________________ मृगावती ॥ 114 ॥ कथयामास सोऽप्यदः । भविष्यत्येष वर्षांते, दुःखाकूपारपारगः ॥ 68 ॥ वंचितोऽनेन यच्चक्र-चक्रवाकीपिधानतः । याममेकं पुरा तस्य कर्मणस्तदिदं फलं ॥ 62 ॥ किंत्वसामान्यमासाय, कन्यार नमयत्नतः । असौ साम्राज्यलक्ष्मी च, प्रेयसीं च प्रपत्स्यते ॥ 70 ॥ इति श्रुत्वा तं नत्वा, ताभ्यामनुगतोऽग्रतः । व्रजन्नुदयनो मान्यं, सेनान्यं समभाषत ॥ 71 ॥ प्रियोक्तिभिर्मृषाद्यापि धूर्तैरार्त्तः प्रतार्यते । दग्धाप्युदीर्यते देवी, जीवतीति किमन्यथा ॥ 72 ॥ भावी मे प्रियया योगः, प्रोषितप्राणयापि चेत् । पूर्वजा अपि सर्वेऽपि किं मिलेयुर्न मेऽधुना ॥ 73 ॥ जीवत्यद्यापि देवीति, वदंती किंवदंत्यापि । प्राणप्रयाणभंगाय, जातेदानीं तथापि मे ॥ 74 ॥ आशापि व्यवसायेषु, प्रवर्त्तयति यज्जनं । दूरं धावंति नाध्वानं, किं मृगा मृगतृष्णया ॥ 75 ॥ त ध्वजिनीनाथ, कौशांव्यालंबनं भव । इदानीं सा दशां कांचि -- त्प्रपन्नेति न वेद्यहं ॥ 76 ॥ अथ शुभ्रमते भ्रातः स्मर्त्तव्यं मंत्रिणो वचः । यत्नः कार्यः प्रभावेव - मुक्त्वैकांते वसंतकं ॥ 78 ॥ बाप्पांबुपंकिलीभूत-भृतलन्यस्तमस्तकः । रुमण्वान् स्वामिनं नत्वा, प्रत्यावृत्तः पुरींप्रति ॥ 79 ॥ 994 चरित्रम् ॥ 114 ॥ Page #117 -------------------------------------------------------------------------- ________________ मृगावती युग्मं ॥ ततोऽग्रतः क्रमात्क्राम-नभ्रंकषशिखं पुरः । एकं नगेंद्रमद्राक्षी - नरेंद्रः सवसंतकः ॥ 80 ॥ सोऽस्मिन् मनोरमाराम - रामणीयकशालिनि । आरूढः प्रौढलक्ष्मीक-मोक्षांचके जिनालयं ॥ 81 ॥ तदंतरंतःकरण -- प्रियां भावुकसंपदं । प्रतिमामादिनाथस्य, दृष्ट्वा तुष्टाव पार्थिवः ॥ 82 ॥ नमो नाभिकुलांभोधि - कौस्तुभाय भवच्छिदे । व्यसनापातमातंग - सिंहपोताय तायिने ॥ 83 ॥ ई स्तुतिपरस्तस्मै, प्रणयात्प्रणनाम सः । अभ्यर्णेऽभ्युदये पुंसा - मीदृश्युदयते मतिः ॥ 83 ॥ ततो । धर्मं वपुष्मंत - मनंतज्ञानसंपदं । चारणश्रमणं तत्र स सानंदमवंदत ॥ 84 ॥ सोऽभिनंद्याशिषा तेन संप्रसादमभाष्यत । महाभाग महाभाग्यै-- स्तीर्थमेतदुपागतः ॥ 85 ॥ रत्नशैलाधिपः शैलो, निःसीममहिमा ह्यसौ । विद्या विद्याधरैरत्र, शतकृत्वः प्रसाधिताः ॥ 86 ॥ अयं विहरता स्वैर - मादिदेवेन यत्पुरा । भूधरश्चरणांभोज - रजोभिः सुरभोकृतः ॥ 87 ॥ तेन विद्याधरैराद्यैः, श्रीनाभेयप्रभोरिह । विद्याधरविहाराख्यो, विहारोऽयं विनिर्ममे ॥ 88 ॥ अस्माभिः किंव तीर्थेऽस्मिन्ननुग्राह्योऽसि सर्वथा । अभूर्मृगावतीकुक्षि- शुक्तिमुक्तामणिर्यतः ॥ 89 ॥ एकमा ॥ 115 ॥ O bhucha caritram // 115 // Page #118 -------------------------------------------------------------------------- ________________ मृगावती ॥ 116 ॥ दत्व तन्मंत्र--मुत्वासप्रदमापदां । अनेन प्रणिधोयंते, पंचापि परमेष्टिनः ॥ 90 ॥ सद्यस्ते सफ- चरित्रम् लामीहा-मैहिकामुष्मिकश्रियां । विधाताऽयमचिंत्यो हि, महिमा मंत्रसंभवः ॥ 91 ॥ इत्युक्त्वास्मै । नमस्कार-मयं मंत्रं ददौ मुनिः । चतुर्दशापि पूर्वाणि, यत्र लीनानि लीलया ॥ 92 ॥ भूधवोऽभ्यः । स्तपूर्वस्य, मंत्रस्यास्य महर्षिणा । ध्यानं चासनबंधं च, शुद्धमध्यापितस्तदा ॥ 93 ॥ तस्य जापाद्य- | मादिश्य, ययावभिनभो मुनिः । तद्गिरा मातुरुत्कंठा, सोऽपि कुंठां तदा व्यधात् ॥ 94 ॥ शुद्धोद-| सरसि नातः, प्रातस्तत्पंकजैस्ततः । नित्यं नाभेयमभ्यर्च्य, तं मंत्रमजपन्नृपः । / 95 ॥ कोशांबीतः ॥ समायातः, पुरुषः कश्चिदन्यदा । राज्ञे विज्ञपयामास, स्वरूपं पश्चिमेऽहनि ॥ 96 ॥ तदा त्यक्तां त्वया देव, पांचालश्चतुराभिधः । दत्वा दृढमवस्कंद-माचस्कंद पुरी तव ॥ 97 ॥ रुमण्वानपि मत्वेदं, डाहलेश्वरमभ्यगात् । प्रतापमाहतस्वाप-मिवोत्थापयितुं तव ॥ 98 ॥ इत्याकर्ण्य विस्मृज्यैन-मुवाच स वसंतकं । सखे खेदोऽयमस्माक-मुपर्युपरि ढोकते ॥ 99 ॥ हुताशस्याहुतिर्जाता, ॥ 116 ॥ सुता प्रद्योतभृपतेः । एतामेवान्वगान्मंत्री, राज्यश्रीराददेऽरिभिः ॥ 100 ॥ वत्सभर्तुरहो कीर्ति-रहो Page #119 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 117 ॥ | भाग्यपरंपरा । एकोऽद्य श्रेयसे मृत्युः, स च कर्तुं न लभ्यते ॥ 1 ॥ न च किंचित्तदुद्यानं, न सा वापी । न तत्सरः । उद्वेगस्यायमावेगः, क्षणं यत्रातिवाह्यते ॥ 2 ॥ ततो वसंतकः प्राह, देव मिथ्यैव खि- | | द्यसे । किं प्रभावः प्रभोरस्य, वचो वा ज्ञानिनोऽन्यथा ॥ 3 ॥ तत्प्रतीक्षस्व वर्षांते । लप्यसे सर्वमी। प्सितं । इदानीं तु विनोदाय, शृणु स्थानं निवेदये ॥ 4 ॥ ____ इहैव नातिदूरेऽस्ति, सुपुष्पं नाम काननं । तस्मिन् सुमनश्चेतु-मपरेयुरहं गतः ॥ 5 ॥ चिंन्वंती । | तत्र पुष्पाणि, स्त्रियमेकां व्यलोकयं । आलापसस्पृहां मत्वा, तामपृच्छमनुत्सुकः ॥ 6 ॥ भद्रे पुष्पाणि । चीयंते, किमेतानि सहस्रशः । इति पृच्छानुयुक्ता सा, व्यक्तमेवमचीकथत् ॥ 7 ॥ अस्ति माहिष्म। तीनाम-नगरी श्रीगरीयसी । महीपतिर्महाबाहुः, शास्ति तामास्तिकोत्तमः ॥ 8 ॥ प्रिया कमल। मालेति, तस्यास्ति सुरभिर्गुणैः । तयोः सुदर्शनः सूनु-रनूननयविक्रमः ॥ 9 ॥ तथास्ति सागर- | | स्येव, पद्मा पद्मावती सुता। भविष्यति पतिर्योऽस्याः, स एव पुरुषोत्तमः ॥ 10 ॥ रूपे निरुपमे सा । | तु, नवे च वयसि स्थिता। पार्थिवैः प्रार्यमानापि, वरं न बहुमन्यते ॥ 11 ॥ किंतु त्यक्तगृहावासा, | P117 ॥ Page #120 -------------------------------------------------------------------------- ________________ मृगावती ॥ 198 ॥ | वनवासमुपेयुषी । सात्र केनापि कामेन, तप्यते दुस्तपं तपः ॥ 12 ॥ तदस्मत्स्वामिनी सेयं, त्रिसंध्यं शुद्धमानसा । कुसुमैरसमैरेभिः, कुरुते देवतार्चनं ॥ 13 ॥ अहं चंपकमालेति, सखी तस्या । मनःसमा । इति सा कथयंत्येव, केनाप्याहूयतान्यतः ॥ 14 ॥ त्वमप्यतिथिरस्माकं, भवेरार्य कदा. चन । एवमामंत्रयंती मां, सा ययौ त्वरितैः पदैः ॥ 15 ॥ देवः को नाम नाभेय-प्रभोरन्योऽत्र । पूज्यते । यदेतन्न मया ज्ञातं, तत्तु चित्ते दुनोति मां ॥ 16 ॥ तदाकाद्भुतं भूप-स्तयुतस्तद्ययौ । वनं । तत्रापश्यच्च कैलास-सुंदरं देवमंदिरं ॥ 17 ॥ स तं प्रासादमुत्तुंग-मारुरोह कुतूहलात् । विशंस्तु गर्भगेहांत-रूचे चंपकमालया ॥ 18 ॥ अत्रैव स्थीयतामत्र, भवद्भिरिति वादिनीं । द्वारदेशस्थितामाह, तां सहासं वसंतकः ॥ 19 ॥ भद्रे त्वयेच्छमातिथ्य-मतिथीनां वितन्यते । प्रवेशेऽपि यदस्माकं, निषेधोऽर्थपदे कृतः ॥ 20 ॥ ततः सप्रश्रयं प्राह, सा किमित्यार्य कुप्यसि । देवागारप्रवेशेऽस्मिन्, शृणु वारणकारणं ॥ 21 ॥ वनांतर्दिवसे तस्मिन्, पुष्पाण्युच्चेतुमागतां । वार्त्तयंती । त्वयास्माकं, स्वामिनी मामजूहवत् ॥ 22 ॥ गताहं च द्रुतं तत्र, देव्याः सविधवर्तिनीं । एकामालो ॥ 118 ॥ Page #121 -------------------------------------------------------------------------- ________________ // 119 // मृगावती क्य तन्वंगी-मपृच्छं स्मरविस्मया ॥ 23 ॥ देवि केयं जगन्नेत्र कैरवाकरकौमुदी । मन्ये निर्मा- चरित्रम् ल्यमेतस्याः, सापि क्षीरोदनंदिनी ॥ 24 ॥ ___ अथासो कथयामास, देवी पद्मावती मम । पुष्पार्थ त्वयि यातायां, विप्रः कश्चिदिहाययौ ॥ 25 ॥ उभाभ्यां स पुरंध्रीभ्या-मन्वितो मधुराकृतिः । साशीर्वादमवादीन्मा-मिदमादरवंधुरं ॥ 26 ॥ अनयोः कल्यरूपेयं, विद्धि कल्याणि मे स्वसा । इयमप्यपरा नित्य--मेतस्याः परिचारिका ॥ 27 ॥ अस्याश्च नवलावण्य-पुण्यायास्तरुणत्वगः । वितोर्णविविधायासं, प्रवासं च गतः पतिः ॥ 28 ॥ तन्यासीकर्तुमन्यत्र, नेमा विश्वसिमि क्षणं । त्रियः श्रियश्च निक्षेप्तुं, न युक्तं यत्र कुत्रचित् ॥ 29 ॥ एतस्यां च भवत्यां च, न विशेषं वहाम्यहं । वामदक्षिणयोरक्ष्णोः, कस्याप्यस्ति किमंतरं ॥ 30 ॥ धात्रीशपुत्रि तत्ताव-दियं मम सहोदरा । सतीजनशिरोरत्नं, तवाभ्यणेऽवतिष्टतां ॥ 31 ॥ यावदुटोल्ल् जयिनीं गत्वा, सिद्ध्स्र्व्प्र्योज्ञ्ः। पुनः pratinivatteM'haM, तदस्तु स्वस्ति तेऽधुना ॥ 32 ॥ ओमित्युक्तो ॥119 ॥ मया सोऽपि, यथाभिलषितं ययौ । प्रमोदसंविभागाय, त्वं चाहूतासि संप्रति ॥ 33 ॥ तपोभिर्दुः II Page #122 -------------------------------------------------------------------------- ________________ चरित्रम मृगावती में स्तरैरद्य, सखि मंजरितं मम । सेयं सहचरी लब्धा, यन्नेत्रामृतसारणिः ॥ 34 ॥ सखि चंपकमाले त-न्मामिवैतामनारतं । वीक्षेथाः सर्वथा येन, गुणगृह्यासि सर्वदा ॥ 35 ॥ वसंतकस्ततो दभ्यो, ॥ 120 ॥ विप्रो यौगंधरायणः । ध्रुवं वासवदत्ता सा, समं कांचनमालया ॥ 36 ॥ मंत्रिन्नंकुरितस्ताव-लव । मंत्रमहीरुहः । इदानीं सुभगो भूया-पल्लवैः कुसुमैः फलैः ॥ 37 ॥ ततश्चंपकमाला सा । पुनरेनमभाषत । सा ब्राह्मणी प्रियं स्मृत्वा, रुदतीह पुनः पुनः ॥ 38 ॥ अत्यंतं रुदती सा मे, स्वामि- | नोमप्यरोदयत् । परदुःखावतारस्य, पात्रं हि महतां मनः ॥ 39 ॥ अद्यापराह्नसमये, संबोध्य विविधोक्तिभिः । आनिनाय विनोदाय, तामिह स्वामिनी मम ॥ 40 ॥ इह प्रवेशः कस्यापि, न दातव्यस्त्वया सखि । इत्यादिदेश मां देवी, विशंतो गर्भवेश्मनि ॥ 41 ॥ तदात्मना तृतीयास्ति, देवी देवगृहोदरे । अतो भद्र निषिद्धोऽसि, तन्मनागपि मा कुपः ॥ 42 ॥ अथोत्तिष्ट सखे यामः । प्रवेश श्चेन्न लभ्यते । किमत्रावस्थितेनेति, नृपोऽवादोवसंतकं । 43 ॥ देव क्षणं प्रतीक्षख, शीतलेऽस्मिन् 18 शिलातले । विश्राम वितनोमीति, सोऽपि तं प्रत्यवोचत ॥ 44 ॥ ततस्तस्मिन् शिलासीने, विशा । ॥ 120 ॥ Page #123 -------------------------------------------------------------------------- ________________ मृगावती ॥ 121 ॥ | मोशोऽप्युपाविशत् । स्वैरालापान् मिथः सख्यो--मध्ये शुश्रुवतुश्च तो ॥ 45 ॥ विरहक्लांतमात्मानं, चरित्रम् व्यवस्थाप्य कथंचन । प्रद्योतदुहिता प्राह, महाबाहुतनूरहं ॥ 46 ॥ तव प्रियसखि स्नेह-श्चापलाय । युनक्ति मां । तत्पृच्छामि वयः क्वैत-द्वनवासविधिः क्व च ॥ 47 ॥ द्वयोर्विरोधिनोः कोऽय-मेकत्र । वसतिक्रमः । इदं नातिरहस्यं चे-तदा व्याहर्तुमर्हसि ॥ 48 ॥ व्याजहार ततः स्नेहा-ड्डाहले|श्वरनंदिनी । किं तदप्यस्ति यद्गोप्यं, तवापि श्रूयतामिदं ॥ 49 ॥ जानास्युदयनो नाम, कौशांब्या - | अवनीपतिः । विपंचीचातुरीचंचु, वत्सराजमुशंति यं ॥ 50 ॥ उपेत्य योगिनी जातु, शंकराख्या-10 | तिनिर्मलां । विस्तार्य तद्गुणश्रेणिं, बबंध हृदयं मम ॥ 51 ॥ ततोऽभून्मेऽस्य रागेण, बद्धरंगं मन। स्तथा । यथासीत्प्रार्थना व्यर्था, पार्थिवानां मदर्थिनां ॥ 52 ॥ तस्मै स्वयंवरां दातु-मीषतुः पितरौ । च मां । भाग्यैरनुगृहीतास्मी-त्यहं च मुदमावहं ॥ 53 ॥ अथाकस्मान्मनोवेधां, वार्तामश्रोषमीदृशीं । / यत्तस्य वसुधाभर्तुः, शुद्धांते वह्निरुत्थितः ॥ 54 ॥ रहस्यहृदयं प्राण-सर्वस्वमिव पिंडितं । प्रिया ॥ ॥ 121 ॥ | वासवदत्तेति, या च तस्य निशम्यते ॥ 55 ॥ तदा प्रदीपने तत्र, दग्धा सा नृपवल्लभा । दह्यादह्य-श Page #124 -------------------------------------------------------------------------- ________________ मृगावती ॥ 12 ॥ विभागं न, कुर्वतिस्म हविर्भुजः ॥ 56 ॥ कथं हरसि देवीं मे, पश्यतः पश्यतोहर । इत्याक्षिप्य क्षिती- चरित्रम् । शेन, शस्त्रैर्वह्निरहन्यत ॥ 57 ॥ ततो विलप्य तामन्वग्, विविक्षन्नाशुशुक्षणिं । संबोध्य बहुशो बाहौ, धृत्वामात्यैः स वारितः । / 58 / सोऽथ राज्यं परित्यज्य, देशांतरगतः क्वचित् । ब्रह्मचारी शुचिः कांचि-देवतां वरिवस्यति । / 59 ॥ इत्युदंतं निशम्यांतः-शल्या मूर्छामुपागमं । कथंचित्प्राप चैतन्य-मुच्चैर्दुःखादरोदिषं ॥ 60 / / भवानकृत्रिमः शत्रु-ररे दैवसदैव मे । मय्यकस्मादवस्कंद, यदेवं । दत्तवानसि ॥ 61 ॥ मम कोरकितः किंचि-न्मनोरथमहीरुहः । त्वया व्यसनसंपात-दुर्वातेन निपा। तितः । / 62 / / तथापि तेन संगाय, परस्मिन्नपि जन्मनि । स्वयमूरीकृतो मृत्यु-मया कर्तासि । किं ततः ॥ 63 ॥ एवं देवमुपालभ्य, मृत्युं निश्चित्य चेतसि । गत्वोपवनमारब्धं, यावदुबंधनं मया । ॥ 64 / / तावच्चंपकमालातो, विज्ञातमदुपक्रमौ । आतुरौ पितरावेत्य, साश्री मामेवमूचतुः ॥ 65 ॥ 16) वत्से वत्सेश्वरेऽवस्था-मीदृशीमुपजग्मुषि । तवान्ये परिणेतारः, किं न संति महीभुजः ॥ 66 ॥ 12 ॥ असदध्यवसायस्ते, कोऽयं पुत्रि त्रपाकरः । अन्ये त्वदथे ताम्यंति, वृथैव त्वं तु ताम्यसि । / 67 ॥ Page #125 -------------------------------------------------------------------------- ________________ मृगावती पित्रोरप्येवमादेशै-रत्यजंती तमाग्रहं । एत्यानुकंपया साथ, शंकरा मोमभाषत ॥ 68 ॥ श्रुतं भद्रे चरित्रम् आ ममाप्येतत्, किंवोदृग्व्यसनोदयः । द्विधा भवति दैवी वा, मंत्रिमंत्रोद्भवोऽथवा ॥ 69 ॥ अवद्य एव । ॥ 123 ॥ | तत्राद्यः, पक्षस्तचिंतयाप्यलं । शुभायतिर्द्वितीयस्तु, तदेवं संशये सति ॥ 70 ॥ त्वमपि प्रियवत्त- 11 स्मा-देवताराधनं कुरु । देवता च कुलस्त्रीणां, पतिरेव प्रकीर्तितः ॥ 71 ॥ तद्गृहाण तदेकाया, | | समग्राभ्युदयप्रदां । यथावल्लिखितामेतां, पतिप्रतिकृति पटे ॥ 72 ॥ एतदर्चापरा कांतं, प्रत्यक्षं दृक्ष्यः । | सि स्वयं । कार्यसिद्धिरवश्यं स्या-त्तदेकध्यानचेतसां ॥ 73 ॥ इत्युदीर्य पटं दत्वा, पूजाम्नायं सम। Z च । योगाभिवृद्धयेऽवंती, गता भगवती ततः ॥ 7 ॥ ततो रम्यमठोपांत-मुत्संगितनभोंगणं । / | इदं प्रासादमाधत्त, बंधुर्मम सुदर्शनः ॥ 75 ॥ अत्र स्थापितमभ्यर्च्य, सुमनोभिः सुगंधिभिः । वत्सराजमपव्याज-महं प्रणिदधेऽन्वहं । / 76 ॥ स्वप्नेऽप्यय मया दृष्टो, दिष्ट्यासौ जोवितेश्वरः । तदिदानीं त्वमप्येनं, सखि नेत्रातिथीकुरु ॥ 77 ॥ ततः प्रद्योतदुहिता, सा वहित्थमुदाहरत् । सखि |RIT123 ॥ INI जातु नरं नान्य-मालोकंते पतिव्रताः ॥ 78 ॥ स्थाने तन्वि तव प्रेम, वत्सेश्वरनरेश्वरे । हसं ॥ Page #126 -------------------------------------------------------------------------- ________________ मृगावती ॥ 124 ॥ विहाय किं हंसी, रमते सुमते कचित् ॥ 79 ॥ एतद्धि प्रतिमामात्रं, न दोषायेतिवादिनी । पटं पद्मावती तस्या - स्ततः स्नेहाददर्शयत् ॥ 80 ॥ अधार्यपुत्र चित्रेऽपि दिष्ट्या दृष्टश्चिरान्मया । चिंतयंतोति सापश्यतं पटं सांद्रया दृशा । / 81 ॥ बहिः स्थितोऽथ राजान - मवोचत वसंतकः । आकर्णितमिदं देव, सख्योरन्योऽन्यजल्पितं ॥ 82 ॥ अभ्यर्चयसि नाभेयं, भक्त्या त्वं त्वामियं पुनः । इदं सद्यो ददौ तुभ्य -मभीष्टं विष्टपाधिपः ॥ 83 ॥ नृपोऽभाषिष्ट भोः संति, वत्सराजाः सहस्रशः । बहुशो नामसाम्येन, प्रतायंते भवादृशाः ॥ 4 ॥ कथाभिरथवा स्त्रीणां कृतं नो ब्रह्मचारिणां । सांध्याया विधये याम, इति यावद् यियासति ॥ 85 ॥ चित्राकारसमाकारं, नृपमालोक्य विस्मयात् । पृष्टो वसंत कः कोऽय - मिति चंपकमालया ॥ 86 ॥ युग्मं ॥ नर्ममंत्री ततोऽवादी - दसावुदयनो नृपः । यं तव स्वामिनी चित्ते, प्रणिधले दिवानिशं ॥ 87 ॥ मध्ये वेगेन गत्वाथ, सा जगाद नृपात्मजां । अपूर्वावतिथी प्राप्ती, कावण्यातिथ्यमर्हतः ॥ 88 ॥ ततः सुता महाबाहो - गर्भगेहाद्विनिर्यती । आह प्रद्योतजामेहि, क्रिय चरित्रम् ॥ 124 ॥ Page #127 -------------------------------------------------------------------------- ________________ मृगावती । तेऽतिथिसस्क्रिया ॥ 89 ॥ साप्यूचे सखि गच्छ त्वं, प्रथयातिथिपूजनं । नित्यमेवास्मि विमुखी, चरित्रम् पुरुषांतरदर्शने ॥ 90 ॥ पद्मावत्यर्घहस्ताथ, निर्ययो च तदा बहिः । अंतः कांचनमालां च, रहः प्रद्यो- | तजाऽवदत् ॥ 91 ॥ सखि जानासि निःशेषां, यथा योगंधरायणः । पुरांतः पुरमागत्य, प्रांजलिमा व्यजिज्ञपत् ॥ 92 ॥ सखि तदा समागत्य, मंत्री योगंधरायणः । विनयावनतोऽवादीत, शृणु मातर्वचो मम । ॥ 22 ॥ देवि स्मरवशे देवे, शुद्धांतमधितस्थुषि । राज्यमाज्यमिवापीतं, बलात्प्रत्यर्थिपार्थिवैः ॥ 13 ॥ चंडप्रयोतभूभर्तुः, पुत्री त्वमसि यद्वयं । किं ब्रूमो वेत्सि यत्सर्व-मित्युक्ताहमथाब्रुवम् ॥ 94 ॥ एत-10 त्यजामि वा राज्यं, यामि वा पितृवेश्मनि । ब्रूषे यत्तत्करोमीति, मयाप्यस्मै प्रतिश्रुतं ॥ 95 ॥ | ततस्तेन निजारंभ-संरंभेण सुर्ण्ग्या। वह्निमंतःपुरे दत्वा, समाकृष्टास्म्यहं बहिः ॥ 96 ॥ kriiddaashukpikiihNs-कुर्ण्ग्क्च्कोर्काः। सुप्ता निजनिजे स्थाने, हहा तत्यजिरे मया ॥ 97 ॥ ज्वलनालिंगनोद्भूत-निद्राछेदः परिच्छदः । अभृन्मदीयोऽनेदीयो, मृत्योरत्याकुलः कथं ॥ 98 ॥ तत्त- | | दित्यनुशोचंती, दाक्षिण्यात्तस्य मंत्रिणः । नक्तमंह्रिक्षरद्रक्ता, चलितास्मि पुरस्ततः ॥ 99 ॥ निःशू-II Page #128 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 126 ॥ | कधूकघूत्कार-प्रादुर्भूतभयाकुला । किं न स्मरसि दत्वाहं, बाहुं संधीरिता त्वया ॥ 100 ॥ अधि- शय्य त्वयास्तोणे, श्रस्तरे पल्लवैः पथि । तदा तमोभि(मायां, निशि निद्रामुपागमं ॥ 1 ॥ शनै-N रित इतो देवी-त्यमात्याख्यातपद्धतिः । दिवा वर्द्धिष्णुतृष्णांधा-मपीप्यः सखि मां पयः ॥ 2 ॥ तवेत्थमुपचारेण, विधूतावपरीश्रमा । इहाहं मंत्रिणानीय, मुक्ता पद्मावतोमनु ॥ 3 ॥ क्लेशावेषमिम सर्व, सहमानातिदुस्सहं । सर्वथा मंत्रिणो वाणी, प्रमाणीकृतवत्यहं ॥ 4 ॥ पद्मावती सपत्नी मे, | शंकरायाः प्रयोगतः । चिकीर्षता पुनस्तेन, किं किं नापकृतं मम ॥ 5 ॥ मंत्रिणः परमास्त्रं हि, शंकरा कार्यसाधकं । विधीनेवंविधान् किं च, सैव कतुं प्रगल्भते ॥ 6 ॥ न्यासीकृता तवोत्संगे, मंत्रिन् पुत्री । मयाधुना । इति तातवचोऽप्येष, न सस्मार जरद्गवः ॥ 7 ॥ ऊचे कांचनमालाथ, मंत्रिणे देवि मा कुपः । यदेषः क्लिश्यते नित्यं, तवैव हितकाम्यया ॥ 8 ॥ मनोवाक्कायकर्माणि, तत्तबुद्धिप्रयोगतः । नित्यं व्यापारयत्येष, राज्योद्धरणहेतवे ॥ 9 ॥ राज्ञः पद्मावतीयोगा-त्वत्संयोगो हि निश्चितं । न ही प्राचीमनाश्लिष्य, भानुभुंक्ते दिनश्रियं ॥ 10 ॥ पर्यालो । ॥ 16 Page #129 -------------------------------------------------------------------------- ________________ // 127 // मृगावती । च्येदमेवोच्चै-मैत्रिणोऽयमुपक्रमः । तदेवि मंत्रिमंत्राणां, युज्यते दृष्टुमायतिं ॥ 11 ॥ स्वयमरीकृतं चरित्रम् चैत-त्सहस्व क्लेशवैवशं । महद्भिरभ्युपेतोऽर्थः, सो निर्वाहमर्हति ॥ 12 ॥ किंच लेखोऽस्ति यस्तात-प्र। हितोऽय समागतः । मयात्मना सहानीतः, स इदानीं विभाव्यतां ॥ 13 ॥ वाच्यतामिति सा वाच -मवाप्य वामिनीमुखात् । नीचकैर्वाचयामास, मुदिता विशदाक्षरं ॥ 14 ॥ स्वस्ति श्रीमदवंतीतः, श्रीमान् प्रद्योतभूपतिः । वने वासवदत्ताख्या-मात्मजां बोधयत्यदः ॥ 15 ॥ मत्वा कुशलमस्माकं, IN दधीथाः परमां धृतिं । निजकल्याणवार्ताभि-मोदनीयाः सदा वयं ॥ 16 ॥ समस्तमपि विज्ञप्तं, यु-10 | गंधरसुतेन नः । व्यसने पातितास्मीति, खिन्नास्मिन् खलु मास्मभूः ॥ 17 ॥ कृतं पुत्रि बहुक्तेन, | रच्यते सचिवेन चेत् । सपत्न्यपि तदा वत्से, प्रपद्येथाः सखीति तां ॥ 18 ॥ आदिश्य पालगोपालौ, | विपक्षोच्छेदपूर्वकं । वत्सराजस्य साम्राज्य-मुन्धृतं ज्ञायतामिति ॥ 19 ॥ वचः कांचनमालाया, लेखा । थे चावगम्य तं । ततः प्रद्योतजाऽवादी-दमात्ये त्यक्तमत्सरा ॥ 20 ॥ सखि साधु त्वया प्रोक्तं, टो तातादेशोऽपि तेऽनुगः । किं तु न ज्ञायते कुत्रा-प्यार्यपुत्रस्तपस्यति ॥ 21 ॥ वार्तयंत्योस्तयोरित्थ । 3000-00- 004 // 1271 Page #130 -------------------------------------------------------------------------- ________________ // 128 // -मुत्थिताश्रुर्विषादिनी । पद्मावती निरुत्साहा, विवेशाभ्यंतरे तदा ॥ 22 ॥ चरित्रम् ___ अथ तां समदुःखेव, तदा प्रद्योतजावदत् । सखि ते वदने कांतिः, किं जातेयं मषीसखी ॥ 23 ॥ | लज्जाग्रस्तगिरं मत्वा, स्वामिनी चतुरा ततः । तस्यै चंपकमालैव, यथावृत्तमचीकथत् ॥ 24 !! तत्रै। कमतिथिं वीक्ष्य, सखि स्वामिन्युवाच मां । सोऽयं चित्रपटाकारः, किमु जंगमतां गतः ॥ 25 ॥ तप। स्ते फलितं सद्यो, देवी चिंतय मान्य्था। स्मितपूर्व मयेत्युक्ते, स्वामिन्यभ्रमदित्सत ॥ 26 ॥ किंतु । देवि तमालोक्य, वेपमानवपुस्तदा । स्तंभसंस्तब्धगालाभू-नालंभूष्णुः पदक्रमे ॥ 27 ॥ अथायम-| तिथिः स्वैरं, देवी निर्वर्ण्य सर्वतः । विविधं वर्णयामास, प्रमोदात्सुहृदः पुरः ॥ 27 ॥ एषा सखे । सखेदात्र, शंभुभस्मीकृतात्मनः । अनंगस्यांग लाभाय, किं रतिस्तपते तपः ॥ 28 ॥ किं वाऽसो क्षेत्र। माहात्म्या-द्विशेषपदसस्पृहा । व्यवस्यतीह तीर्थाय, उतेयं वनदेवता ॥ 29 ॥ वने चोपवनेऽमुष्मिन, | | नंदनोद्याननंदिनि । किमियं मूर्तिमादृत्य, तपाश्रीराश्रयं व्यधात् ॥ 31 ॥ किंवा वासवदत्तैव, व्य- JAIL128 ॥ सनं मे व्यपोहितुं । इयमस्मिन् वने वास-मुपास्यैवं तपस्यति ॥ 32 ॥ इति स्मृत्वा प्रियां तत्र, Page #131 -------------------------------------------------------------------------- ________________ मृगावती ॥ 129 ॥ मुक्तकंठं रुरोद सः । उद्गृणस्तद्गुणग्राम, तुमुलं विललाप च ॥ 33 ॥ हा प्रद्योतसुते देवि, त्वया चरित्रम् दयितया विना । चक्रवाक इवैकाकी, वराकीयमयं जनः ॥ 34 ॥ मनसो मे त्वमेवासि, पदमानं- | दसंपदां । यद्वा देवि चकोरस्य, चंडिकैव रसायनं ॥ 35 ॥ मम त्वया विमुक्तस्य, वनवासः किया- | नसौ । अस्मि निंद्यो यदद्यापि, जीवामि प्रियजीवितः ॥ 36 ॥ स्निग्धासि त्वं क्षणादग्धा, ततस्तेन । कृशानुना । तादृग्नाहं यदद्यापि, न दह्ये विरहाग्निना ॥ 37 ॥ भवत्या वरिवस्या वा, नमस्या वा जिने-16 | शितुः । इयं dvayogatimeM'stu, तृतीया तु विडंबना ॥ 38 ॥ एतच्चेतोहरानेक-घनाऽनोकहसंकुलं । / उद्यानमनवद्यांगि, हा विना त्वां मरुस्थली ॥ 39 ॥ लतालास्यकलाचार्यः, पुष्पामोदमलिम्लुचः । वनवायुर्वियोगाख्यं, ज्वलनं ज्वलयत्ययं ॥ 40 ॥ विलपंतं तमित्युच्चै-रभ्यधत्त सुहृत्ततः । अर्ध गृहाण पश्यैता-मनन्यगतिकां पुरः ॥ 41 ॥ इत्युक्तस्तेन सोऽवादीत्, कुर्वन्नस्याः समीहितं । कथं न याति मालिन्यं, देवीलाभफलं तपः ॥ 42 ॥ किंचाथैव व्रतस्यास्य, वर्धते सिद्धिवास्र्ः। vighnasta- In कोऽयमेहीति, मित्रमाकृष्य सोऽव्रजत् ॥ 43 ॥ ततस्तावनुपश्यंतो-मपश्यंती स्वमोप्सितं । सा POOOOOO0 ॥ 12 // Page #132 -------------------------------------------------------------------------- ________________ मृगावती ॥ 130 ॥ 440 श्रुनेत्रामिमां बाहो, गृहीत्वाहमिहागमं ॥ 44 ॥ स्मरबंदीकृता तस्मै, ताम्यंतीयं तमीमिमा । कथं । | नेष्यति चिंता मां, दहत्यहह संप्रति ॥ 45 ॥ लब्धव्यं सखि तल्लब्धं, देवताराधनाफलं । इहावस्थि। तया कार्य, तन्मया किमतःपरं ॥ 46 ॥ .यामोऽधुनेति जल्पंती, प्रतिप्रद्योतनंदिनी । खेदात्पद्मावती । मंदं, चलतिस्म वनंप्रति ॥ 47 ॥ युग्मं ॥ इच्छा सेत्स्यति ते नून-मुत्सुका सखि मास्मभूः । एवं । वासवदत्तापि, तामाश्वास्य सहाचलत् ॥ 48 ॥ | तामनुपस्थिता साथ, कर्णेऽवोचत कांचनां । आर्यपुत्रोऽत्र स्वच्छंद-महो विहरते गिरी ॥ 49 ॥ | | तदत्रैव क्वचिद्देशे, जिनेशपदपावनं । स किंचित्तीर्थमाश्रित्य, दुस्तपं तपते तपः ॥ 50 ॥ तथेनं तपसा । क्लांत-मनन्यमनसं तु यत् । विलापविकलं चैव-मुपेक्षेऽहमलक्षणा ॥ 51 ॥ ततः प्रक्षीणदा-| | क्षिण्यो, निस्त्रपैकशिरोमणिः । अत्यंतमकृतज्ञश्च, कोऽपि नास्त्येव मत्समः ॥ 52 ॥ परं वाग्भिरमा। त्यस्य, गाढं निगडिता सती । पदमप्यधिकं नाहं, ददामि च वदामि च ॥ 53 ॥ इति प्राप्तप्रियो- 81 ॥ 130 ॥ दंत-परमानंदमानसा । मठमागत्य साऽनैषी-धर्मभ्यानेन तां निशां ॥ 54 ॥ विहायसि विहंगाना, | Page #133 -------------------------------------------------------------------------- ________________ मृगावती ॥ 131 ॥ 04 कुलाय गमनात्मकं । व्यवसायं नृपः स्वायं, पश्यन्नाप स्वमास्पदं ॥ 55 ॥ जिनं नाभेयमभ्यर्च्य, स बाह्याभ्यंतरं शुचिः । नृपः समाधिमाधत्त, निस्तरंगमनाः पुरः ॥ 54 ॥ एकतानमनस्यस्मिन्नकस्मादात्तविस्मयं । अदभ्रं गर्भगेहांत -- रुद्योति ज्योतिरुययौ ॥ 57 ॥ तेजःपुंजादतो मंजु - मूर्ति - स्फुर्त्तिपरः पुमान् । निर्गत्यात्यंतनिष्कंपं, साऽनुकंपस्तमभ्यधात् ॥ 58 ॥ विष्टपाधिप तुष्टोऽस्मि, वृणीध्व वरमंजसा । एतस्य त्रिजगद्भर्त्तु -- रुपास्तिफलमाप्नुहि ॥ 59 ॥ जिनस्योपास्तिकर्तॄणा - मनुग्रहकरस्त्वहं । पत्तिरेतस्य संजातो, गोमुखः सन्मुखस्तव ॥ 60 ॥ अथ क्रमेण पारीणः, समाधेस्तोयधेरिव । स्थिरं व्यापारयामास नृपश्चक्षुरुपांततः ॥ 61॥ स लोलकुंडलं हारि-हारमंडितमेकतः । पुनस्तदेव जल्पतं, यक्षमध्यक्षमैक्षत ॥ 62 ॥ प्रीतिमंतं तमालोक्य, जगाद जगतीपतिः । अस्ति यक्ष जिनोपास्तेः फलं निःश्रेयसश्रियः ॥ 63 ॥ विवेकहेवाकवतां, न स्पृहा स्वैहिके फले । इत्युक्त्वा विरते राज्ञि, यक्षोऽभाषिष्ट सादरं ॥ 64 ॥ अमोघं हि महीनाथ, देवतादर्शनं भवेत् । अतः किंचिद् वृणीष्वेति, यक्षोक्त्या सोऽब्रवीत्पुनः ॥ 65 ॥ यद्येवं तत्समं देव्या, चरित्रम् ॥ 131 ॥ Page #134 -------------------------------------------------------------------------- ________________ मृगावती ॥ 132 ॥ साम्राज्यं पुनरस्तु मे । इति तस्य वचः श्रुत्वा, वक्तुं यक्षः प्रचक्रमे ॥ 66 ॥ एवमस्तु परं राजन्, सुतां माहिष्मतीपतेः । विवाहय ततोऽवश्यं, देवीं राज्यं च लप्ससे ॥ 67 ॥ परिणेतुर्यतो हेतु - जंगलक्ष्म्याः स्वलक्षणैः । पद्मावतीति व्याहृत्य, मंक्षु यक्षस्तिरोदधे ॥ 68 ॥ तथैव तस्थुषस्तस्य, पश्यतो जिनपुंगवं । आनंदनिःस्यंदमयी, सा विभाता विभावरी ॥ 69 ॥ व्यलीयत तमः सर्व, विष्टपस्य वनस्य च । पूर्वस्यां च तदास्ये च तुल्यमुल्लसिता द्युतिः ॥ 70 ॥ अक्षतैः शुचिभिः पूर्ण, स्वर्णस्थालमिवामलं । तदानीं रविमादाय, तं दिनश्रीरुपस्थिता ॥ 71 ॥ स्ववस्तिक इवानंदी, प्रातविविधवीरुधां । आददानः सुमनसः पवमानस्तमभ्यगात् ॥ 72 ॥ ततो वसंतकानीतै-- विनीतः कुसुमैः प्रभोः । पूजां निवर्त्तयामास, मेदिनीशः प्रगेतनीं ॥ 73 ॥ निशा वृत्तांतमावेद्य, सोऽन्वयुक्तं वसंतकं । रंगभंगे कृतेऽस्माभि - वेंत्सि तस्या बभूव किं ॥ 74 ॥ विषण्णोऽथ महीनाथं, व्याजहार वसंतकः । तदैव देव विज्ञातं, स्वतः किंचिदिदं मया ॥ 75 ॥ आये यथास्या वैवर्ण्य, दृशोर्वाष्पोद्गमो यथा । तथा मन्येऽपमानेन, मानसेऽस्याः कृतं पदं ॥ 76 ॥ चरित्रम् ॥ 132 ॥ Page #135 -------------------------------------------------------------------------- ________________ * मृगावती ॥ 133 ॥ @ @ @ मनसाभीप्सितात्पत्यु-रवमानतया तया । न वेद्मि सेयं जीवंती, पुनदृश्येत वा न वा ॥ 77 ॥ चरित्रम् अभ्युपेतेन पुष्पेभ्यः, प्रातरय वने मया । दृष्टा चंपकमाला च, भ्रमंती संभ्रमाकुला ॥ 78 ॥ म्लाना चंपकमाले त्वं, मालेव किमु दृश्यसे । इति व्याजेन पृष्टासी, ममाचष्टेस्म गद्दं ॥ 79 ॥ तदा नः स्वामिनी तेन, स्वामिना तेऽप्मानिता। गत्वा निःसहमात्मानं, पर्यंके पर्यमुंचत ॥ 80 ॥ स्वतापेन प्रियस्यांत-र्दाहभीरुरिवाभितः । हृदयं स्रवदश्रांभः-संभारेण सिषेच सा ॥ 81 ॥ तत्रापि रतिम- | प्राप्य, मृन्नालीमाल्भारिन्नी। सरोजस्रस्तरे शस्ते, निःसहांगमशेत सा ॥ 82 ॥ उष्मलांगपरिष्वंग- 16 मात्रेणापि क्षणात्तया । स्रस्तरः स समस्तोऽपि, निर्ममे मुर्मुरोपमः ॥ 83 ॥ चंद्रिका च जलार्दा च, नास्यास्तापमलंपतां । चंदनव्यजनी व्यक्तं, वीज्यमाना मया तदा ॥ 84 ॥ सा न चक्रंद नोवाच, नाकुलं विललाप च । मोनेन केवलं तस्थौ, किंचिनिश्चित्य चेतसि ॥ 85 ॥ नवीनशयनीयाय, याव-18 प्रत्यग्रपल्लवान् । आनयामि न पश्यामि, तावत्तां तत्र त्रस्तरे ॥ 86 ॥ ध्रुवं तेनापमानेन, मलिनं । |हंत जीवितं । त्यक्तुं क्वापि प्रयातासौ, वोक्षे तत्तामितस्ततः ॥ 87 ॥ ततोऽहमेवं संभाव्य, स्त्रीह-19 @ @ @ ॥ 10 Page #136 -------------------------------------------------------------------------- ________________ मृगावती । त्यापातकं तव । आत्तपुष्पस्त्वदभ्यणे, त्वरितं समुपागमं । / 88 ॥ ततः श्रुत्वेति वृत्तांतं, तदुदंतो- चरित्रम् ॥ 134 ॥ | पलब्धये । वसंतकेन सहितो, धावतिस्म धराधवः ॥ 89 / ताभिस्ताभिः स वार्ताभि-वर्तनोम- | | तिवर्तयन् । पद्मावतीपवित्रं भू-प्रदेशमविशत्क्षणात् ॥ 90 ॥ इतो वासवदत्तापि, प्रातर्जागरिता । स्ती। पद्मावती गता क्वापी-त्याकान्वेषयद्वने ॥ 91 ॥ क्रमादन्वेषयंती च, सापश्यत्पार्थिवं । | पथि । हर्षात्कांचनमालां च, फुल्लचक्षुरवोचत ॥ 92 ॥ तिथिरद्यातिथिः श्रीणा-मद्य वारो वरो हले । / पवित्रमद्य नक्षत्र-मार्यपुत्रो यदीक्षितः ॥ 93 ॥ आर्यपुत्रेण यत्तप्तं, मत्संगैकफलं तपः । तन्म। माऽभूदगाधोऽय-माधमर्ण्यमहार्णवः ॥ 94 ॥ एतस्य वपुराख्याति, क्षामं मद्विरहव्यथां । यद्दाल्यं । | निर्विकल्पस्य, प्रेम्णः सर्वमिदं सखि ॥ 95 ॥ अद्यापि जागरूकाणि, मम भाग्यानि कानिचित् । / | यदार्यपुत्रो जीवत्या, जीवन्नेव मयेक्षितः ॥ 97 ॥ शृण्वती वचनान्यस्य, पश्यंति रूपमस्य च । / पादपांतरिता नेष्ये, श्रोत्रनेत्रे कृतार्थतां ॥ 98 ॥ एवमुक्त्वा तथा चके, स्नेहाद्वासवदत्तया । यथा ॥ 13 ॥ म तथापि हि प्रेयान्, प्रेयसीनां प्रियंकरः ॥ 99 ॥ तदानीं वार्तयामास, नृपोऽप्यथ वसंतकं । जाने |RI Page #137 -------------------------------------------------------------------------- ________________ मृगावती ॥ 135 ॥ | कृशानुना तेन, दग्धा देवी दुरात्मना ॥ 100 ॥ मुनिभिर्देवतैश्चाह-माश्वस्येव मुहुर्मुहुः । सखे । चरि । प्रद्योतजा देवी, व पुनमें मिलिष्यति ॥ 1 ॥ किं चैतदपरं दुःखं, यड्डाहलेशनंदिनी । अधुनांतर्वणं । क्वापि, हत्यां मे दातुमुद्यता ॥ 2 ॥ तदैवाथ स शुश्राव, स्वामिनी हा विपद्यते । सोऽस्ति कश्चिद्य । एतस्या-स्त्रातेति तुमुलं ध्वनि ॥ 3 ॥ ध्वनेस्तस्यानुसारेण, धावन्नेष व्यलोकत । माऽतस्तात । महाबाहो, स्मर्तव्येयं सुतात्मनः ॥ 4 ॥ अमीषां फलमुग्राणां, तपसामस्ति चेत्तदा । वत्सेश्वरः प्रियो । मेऽस्तु, प्रेत्यापीत्युक्तिपूर्वकं ॥ 5 ॥ रसालतरुशाखायां, बद्धपाशावलंबिनीं । अम्लानवदनांभोज युतां पद्मावतीं पुरः ॥ 6 ॥ त्रिभिर्विशेषकं ॥ अनेन साहसेनाल-मलं बाले ब्रुवन्निति । ततोऽसि. | धेनुमाकृष्य, भूपतिः पाशमच्छिदत् ॥ 7 ॥ बाष्पक्लिन्ननिजक्षौम-पल्लवव्यजनानिलैः । उपवोज्य स्वयं तस्या । मूर्छाछेदं चकार सः ॥ 8 ॥ अथ सा स्वास्थ्यमास्थाय, पश्यंती जगतीपतिं । किमपि व्याकुलीचक्रे, हर्षोंत्सुक्यत्रपाभरैः ॥ 9 ॥ प्रियास्पर्शरसज्ञत्वे, चिरादात्मानमानयन् । बाहुभ्यामव- | ॥ 135 ॥ लंब्यैना-मभ्यधावसुधाधिपः ॥ 10 ॥ न स्मर्त्तव्यः सरोजाक्षि, पूर्वेद्युर्विहितो मया । अपमानस्त्वया Page #138 -------------------------------------------------------------------------- ________________ मृगावती ॥ 136 ॥ प्रेम, प्रेक्षते हि न विप्रियं ॥ 11 ॥ अद्यप्रभृति कल्याणि, तपोभिस्ते वशंवदः । कृतोऽस्मि तत्फले प्राप्ते, पर्याप्तं तैरतः परं ॥ 12 ॥ अपि दास्यं त्वदास्यस्य, शीतांशुः स्पृहयन्नयं । शंके कथंचिदप्राप्य, लज्जितो गगनं ययौ ॥ 13 ॥ उत्पलैस्तव नेत्राभ्या - मभ्युपेत्य पराजयं । श्यामीभूतैर्जलस्यांत--- पापातो व्यतन्यत ॥ 14 ॥ स्वाधीनेऽपि सुधासिंधौ, त्वद्वचोऽपरनामनि । विदधे विबुधैर्नूनं, मिथ्यापाथोधिमंथनं ॥ 15 ॥ मुनीनां देवतानां चा-मोघां वाचं समर्चये । दत्ता वासवदत्ता मे, | ददता त्वां च वेधसा ॥16॥ पद्मावती तदाकर्ण्य, लेभे मुदमुदित्वरीं । दत्तसादं विषादं च, प्रद्योत - नृपनंदीनी ॥ 17 ॥ अंशवो हि सहस्रांशोः, पंकजिन्याः प्रियंकराः । तेऽप्यहो कैरविण्यास्तु, नितरामप्रियकराः ॥ 18 ॥ अत्रांतरे जराग्रस्त-समस्तांगः शनैः शनैः । एत्यैकः कंचुकी कंप्रः पृथिवीपतिमब्रवीत् ॥ 19 ॥ वत्सेश त्वां महाबाहु -- नृपः प्रार्थयतेऽधुना । इयं नो दुहिता तावत्वामेव पतिमीहते ॥ 20 ॥ अस्यास्तदिच्छां वत्सेश, सफलीकर्तुमर्हसि । प्रतिश्रुते त्वया कर्म, कुर्मो वैवाहिकं वयं ॥ 21 ॥ इत्यु चरित्रम् 1 ॥ 136 ॥ Page #139 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् ॥ 137 ॥ | क्तवंतमौत्सुक्या-तमुवाच वसंतकः । गत्वा ब्रूहि माहाबाहु-महीपालं प्रमोदतः ॥ 22 ॥ यथासौ वत्सराजेन, सर्वेऽप्यर्थः prtishrutH। तेनेत्युक्तोऽपि भृभर्तुः, कंचुकी मुखमैक्षत ॥ 23 ॥ नृपोऽप्यूचे प्रमाणं नः, सर्वत्रार्थे वसंतकः । कदाचनापि नास्माक-मुल्लंघ्य वचनो ह्यसौ ॥ 24 ॥ राज्ञोऽप्येत- 10/ न्मतं ज्ञात्वा, प्रीतः प्रोवाच कंचुकी । गमनायानुजानीहि, राजन् राजसुतामपि ॥ 25 ॥ येनाद्य विजयो नाम, योगो धाम सुखश्रियां । विवाहमंगलारंभ-मस्मिन्ननुभवत्वियं ॥ 26 ॥ इतो लग्नं ग्रहर्दिष्टं, सप्तभिः सप्तमे दिने । विधिवा यत्र संयोज्य-कीर्त्या संयोक्ष्यते स्वयं ॥ 27 ॥ इत्युक्ते तेन भूपालः, प्राह पद्मावतींप्रति । राजपुत्रि यथाभीष्टो, विधिः सवों विधीयतां ॥ 28 ॥ प्रतस्थे । साज्ञया राज्ञो, मंद मंदं स्खलदतिः । तादृशामीदृशप्रेम्णां, दुस्त्यजः प्रियसन्निधिः ॥ 29 ॥ तत्र नेत्रातिवर्त्तिन्यां, शून्यः स्थित्वा क्षणं नृप्ः। किमत्र मित्र नः कार्य-मिति देवालयं ययौ ॥ 30 ॥ प्रद्योतपुत्री श्रुत्वेदं, खेदेनोवाच कांचनां । दृष्टव्यमधुना दृष्टं, श्रोतव्यं च श्रुतं मया ॥ 31 ॥ अभृत्प- IRID137 ॥ द्मावतीलाभो, यतोऽस्य तपसां फलं । ततः सांप्रतमादृत्यो, मृत्युर्वासवदत्तया ॥ 32 ॥ Page #140 -------------------------------------------------------------------------- ________________ सृगावती ॥ 138 ॥ प्रद्योतजाथ जगदे, तदा कांचनमालया । मास्मगा देवि निर्वेद - मनिर्वेदः श्रियां पदं ॥ 33 ॥ दृश्यतामवधिर्देवि, देवस्य सचिवस्य च । अपकारेऽपि मास्मैवं दर्शयाविधिमात्मनः ॥ 34 ॥ समं सुबाहुसुतया, गुप्ताकारेंगिता सती । विवाहं पश्य देवस्य, रक्षंती चक्षुरादरात् ॥ 35 ॥ तदेहि देवि गच्छंत्या, गम्यते सममेतया । इति कांचनया निन्ये, पद्मावत्यंतिकेऽथ सा ॥ 36 ॥ कथं सखि चिराद् दृष्टे - त्यालप्य स्नेहनिर्भरं । पद्मावती तदाचख्यो, सर्वं प्रद्योतजन्मनः ॥ 37 ॥ सखि त्वत्कांक्षिते सिद्धे, सिद्धं मे सर्वमीप्सितं । इत्यवंतीशनंदिन्या, वचसा साऽभ्यनंद्यत ॥ 38 ॥ तत्राथ सहवास्तव्यं, जनमापृच्छ्य वत्सला । पद्मावती ययौ पुर्यां समं वासवदत्तया ॥ 39 ॥ सोधमागत्य सा भक्त्या, पित्रोः पादाववंदत । तौ भवेवरपत्नीति, तथ्यां ददतुराशिषं ॥ 40 ॥ नयविक्रमसंपन्नः, क्क मे बंधुः सुदर्शनः । इति पृष्टस्तया हृष्टो, विष्टपाधीश्वरोऽवदत् ॥ 41 ॥ अस्मै पत्ये यदा पुत्रि, तपस्तप्तुं । वनेऽभ्यगाः । रुमण्वांस्तस्य सेनानी - स्तदानीं मामुपागमत् ॥ 42 ॥ उत्पाटयामि पांचालं, नद्योघ इव पादपं । त्वं घनः स्याः सहायश्चे - देवं मे स व्यजिज्ञपत् ॥ 43 ॥ ततः सारबलः सोऽयं, चरित्रम् ॥ 138 ॥ Page #141 -------------------------------------------------------------------------- ________________ मृगावती @ @ न्यायादर्शः सुदर्शनः । कौशांबी प्रहितोऽस्माभिः, समं तेन रुमण्वता ॥ 44 ॥ भर्तुरभ्युदयोंकार-मद्य चरित्रम् श्वो वा सुलक्षणे । पंचालविजयोदंतं, कर्णोत्तंसीकरिष्यसि ॥ 45 ॥ ततो विहितसंभारे-वैवाहिककुतूहलैः । मान्याभिः कुलवृद्धाभिः, सा सम्यक् समयोज्यत ॥ 46 ॥ वनाद्वत्सेशमाहूय, प्रतीहार-IP मुखात्ततः । प्रासादे स्थापयामास, जन्ययात्रोचिते नृपः ॥ 47 ॥ प्रेमैकलग्नके लग्ने, तावन्योऽन्य-141 | मनोहरौ । आडंबरेण महता, महाबाहुर्व्यवाहयत् ॥ 18 ॥ ततो माहिष्मतीनाथः, कोशांबोभर्तुरा-IN । दरात् । अर्चामत्यद्भुतां चक्रे, पाणिमोचनकर्मणि ॥ 49 ॥ तदा वासवदत्तापि, तमपश्यत्तिरोहिता । रम्यैरुलूलकल्लोले, कलितोत्साहमुत्सवं ॥ 50 ॥ वधूवरस्य तस्यैवं, सत्यानंदमये महे । कौशांब्याः । पवनो नाम, वेगादागान्निजः पुमान् ॥ 51 ॥ पांचालः पंचतां नीतः, कौशांबो घ करे धृता । वर्द्धसे । देव दिष्टयेति, स वत्सेशमवीवृधत् ॥ 52 ॥ एतद्विस्तरतो भद्र, श्रोतुमिच्छामि संप्रति । एवमा- 10 ज्ञापितो राज्ञा, मूलतः स व्यजिज्ञपत् ॥ 53 ॥ निदेशेन महाबाहोः, सह तेन रुमण्वता । उपाग-DI त्योपकौशांबि, समवासीत्सुदर्शनः ॥ 54 ॥ अंभः कृतपरीरंभ, तन्मातंगमदांबुभिः । कलयामास का @O P139 ॥ 04 Page #142 -------------------------------------------------------------------------- ________________ मृगावती ॥ 140 ॥ 400000.00 | लिंयाः, पुनरुक्ताऽसितां द्युतिं ॥ 55 ॥ सिकताकोमले स्वैरं, तस्याश्वीयेन वेल्लता । कालिंदीपुलि-10 चरित्रम् । नेऽपोहां-चक्रे चंक्रमणक्लमः ॥ 56 ॥ तत्र म्ज्च्च्मूचारु-लोच्नास्त्न्च्ण्द्नैः। तत्राप्यार्मि। वद्गंगा-संगेव यमुना बभौ ॥ 57 ॥ कालिंदोसीकरासार-सारवाही समोरणः । श्रमव्यपगमा|चक्रे, युद्धश्राद्धभुजो भटान् ॥ 58 ॥ . ___ अथ पंचालभूपालः, सिंहनादेन रोदसीं । पूरयन्निर्ययौ पुर्या, गुहाया इव केसरी ॥ 59 ॥ सहा- | | नीकमनोकिन्या, सरंगश्चतुरंगया । अरौत्सीदुत्सुको योन्धु, स दुर्द्धर्षः सुदर्शनं । / 60 ॥ स्वीकृतोच्च-IN रणारंभः, ससंरंभः सुदर्शनः । अतुच्छशौर्यः प्रत्यैच्छ--च्छरभो रभसेन तं ॥ 61 ॥ शरं धनुषि - संधाय, वधाय तव वैरिणः । सुदर्शनः पुनर्धावन् , प्रत्यषेधि रुमण्वता ॥ 62 ॥ बभाषे च भटोत्तंस, यदेतद्गगनांगणे । रजः कपोतपोताभ, पूर्वस्यां दिशि दृश्यते ॥ 63 ॥ तन्मन्येऽनन्यसामान्यौ, सुतौ प्रद्योतभूपतेः । बलैगोपालपालाख्या-वभ्यायातस्तरस्विभिः ॥ 64 ॥ ततः क्षणं प्रतीक्षस्व, कुमार ॥ 140 ॥ | स्फारविक्रम । इति तस्मिन् वदत्येव, ध्वजैर्यातं दृशोः पथि ॥ 65 ॥ ततोऽनलगिरिर्नाम, गजर Page #143 -------------------------------------------------------------------------- ________________ मृगावती 141 ॥ | नमदृश्यत । बलं मालविकं सर्व-मथ वेगादुपागमत् ॥ 66 / / एकतो देव सन्नद्ध-सर्वसैन्यः । चरित्रम् । सुदर्शनः । अन्यतः पालगोपालौ, रिपुमावृत्य तस्थतुः ॥ 67 ॥ अनीकान्यभितः पश्यन्, स शौं। डीरशिरोमणिः । पंचालपृथिवीपाल-3चुक्षोभ न मनागपि ॥ 68 ॥ प्रत्युताननमुत्फुल्ल-मंग। मुत्पुलकांकुरं । बभूव तस्य सन्नाहः, संत्रुटत्संधिबंधनः ॥ 69 ॥ गोपालाध्युषितस्याथ, विंध्यशैलस- 1 माकृतेः । कृतोऽनलगिरेस्तेन, स्वकीयः संमुखः करी ॥ 70 ॥ शिलासंघातनामानं, महेभमधित- 10 | स्थुषः । सुदर्शनस्य सांमुख्यं, गजेनास्यानुजो ययौ ॥ 71 ॥ प्रभुभिः श्लाध्यमानानां, कुंताकुंति शरा शरि । तेषां बलानामन्योऽन्यं, ववृते दारुणो रणः ॥ 72 ॥ हेषितैः पोषितोऽत्यंतं, ब्ण्हितैरुप्ब्ण्हित्ः। | तदानीं व्यानशे दूरा-दिशो निःस्वाननिःस्वनः ॥ 73 ॥ रणतूर्यानुगामी च, रणरंगोद्भटै टैः । वितेने ॥ | मंडलाग्राणां, तांडवाडंबरस्तदा ॥ 74 ॥ भटः प्रतिभटं कश्चि-पुनराहंतुमुद्यतं । आदायासिमनायासं, पतितोऽपि न्यपातयत् ॥ 75 ॥ येनारिणा शिरश्छिन्नं, तत्र शूरस्य कस्यचित् । तं हत्वा |R ॥ 14 ॥ तत्कबंधेन, वैरनिर्यातनं कृतं ॥ 76 ॥ अनीकं नैकमन्येन, shauNddiiryaadtyshyyt| तज्जयश्रीः श्रमं प्राप-161 Page #144 -------------------------------------------------------------------------- ________________ @ @ @ मृगावती । दुभयत्र गतागतैः ॥ 77 ॥ एक एव विशेषोऽभू-तदारातिबले महान् । कुतोऽप्यागत्य यद- चरित्रम् । गृढे रेकच्छायमतन्यत ॥ 78 ॥ सुदर्शनकुमारेण, सेनान्या च रुमण्वता । ततः प्रापि च पंच-10 ॥ 142 ॥ | त्वं, पंचालक्षितिपानुजः ॥ 79 ॥ अथास्मिन्नंतरे योग्, कश्चिदावंतिकाबलात् । गंधसिंधुरमारूढः, | प्रोढश्रीः समुपागतः । / 80 ॥ शौंडीर्यात्तिर्यगागत्य, शरं संधाय धन्वनि । पंचालमवनोपालं, स साक्षे । |पमवोचत ॥ 81 ॥ शून्यामालंब्य कौशांबी, किमु पांचाल दृप्यसि । किं गुहायामसिंहायां, स्फुरंति । न हि फेरवः ॥ 82 ॥ असि त्वं हास्तिकप्राय-पृतनः पृथिवीपतिः । वत्सेश्वरस्य भृत्येषु, संख्यायाः । पूरकस्त्वहं ॥ 83 ॥ ततो वत्सेशभृत्यस्य, पंचालाधिपतेस्तथा । द्वयोरायोधनेऽमुष्मि-नंतरं ज्ञास्य-| तेऽधुना । / 84 ॥ यतोऽपराधी कौशांब्या, जातोऽस्युपपतिस्ततः । प्रायश्चित्तप्रदस्तुभ्यं, तदेष विशिखोऽस्तु मे ॥ 85 ॥ इत्युक्त्वाथ रिपुं कोपा-द्वजधारदृढं तदा । मुदा मुमोच नाराचं, भवद्गृह्यः । स कश्चन ॥ 86 ॥ शरः प्रविश्य वामेन, कुक्षिणा दक्षिणेन च । निर्ययो वैरिणः कुर्व-नात्मानु । ॥ 142 ॥ पदिकानसून् ॥ 87 ॥ आत्मीयानां परेषां च, सैनिकानां मुखेंदुषु । ज्योत्स्ना च दर्शरात्रिश्च, संजाते @ @ @ Page #145 -------------------------------------------------------------------------- ________________ मृगावती ॥ 143 ॥ I युगपत्तदा ॥ 88 ॥ कृतेऽरिनिग्रहे तस्मिन् विस्मितैः सैनिकैर्दृशः । व्यापारिताः परं वर्मा-च्छादितोऽसौ न लक्षितः ॥ 89 ॥ ततः पंचालसप्तांगी - मंगीकृत्य रुमण्मता । सराजन्येन कौशांबी, गत्वा मध्यमधिष्टिता ॥ 90 ॥ तदेतस्य स्वरूपस्य, वेगतो भक्तिमानिना । विज्ञापनाय देवस्य, प्रहितोऽस्मि रुमण्वता ॥ 91 ॥ सोत्कंठो देवपादाना-मवदातपराक्रमः । अचिरेणैव सेनानीः, स्वयं सोऽपि समेष्यति ॥ 92 ॥ इत्याख्यातवते तस्मै, वसनाभरणादिकं । वत्सराजः समुद्वृद्ध - प्रमोदः प्रददौ तदा ॥ 93 ॥ नृपं निवेदयामासुः कालं वैतालिकास्तदा । संध्या माध्यंदिनी चेयं, सुखाय तव जातां ॥ 94 ॥ दत्वा क्षोणीभृतां मूर्ध्नि, पादानुद्दाममंडलः । गभस्तीनां पतिस्तेज -स्तनोति । त्वमिवाधुना ॥ 95 ॥ गिरं कर्णातिथोकुर्वं - स्तामानंदेन बंदिनां । आहूयत महाबाहु - पुरुषैर्भुक्तये नृपः ॥ 96 ॥ ततो रचितदेवार्चः, श्वसुरेण सगौरवं । वत्सानामीश्वरः प्राज्यै-र्नानाभोज्यै र भोज्यत ॥ 97 ॥ उपांतविहितोन्निद्र - मंद्रसंगीत संपदि । विश्राम्यतिस्म पल्यंके, स पल्यंको नृपः श्रियः ॥ 98 ॥ तदा पद्मावती पत्यु -- योदाहरणं रहः । आख्यातिस्म सखोस्नेहा - प्रद्योतदुहितुः पुरः ॥ 99 ॥ चरित्रम् ॥ 143 ॥ Page #146 -------------------------------------------------------------------------- ________________ चरित्रम मृगावती ॥ 144 ॥ अवंतीशसुताप्येता-मश्लाघत यथा सखि । सुलक्षणाऽसि यद्भर्तृ-रूढेवाभ्युदयं व्य्धाः॥10॥ तयेत्थं प्रस्तुतश्लाघा, चेदिराजतनूरुहा । व्यज्ञप्यत कुतोऽप्येत्या-द्भुतं चंपकमालया ॥ 1 ॥ येन । न्यासीकृता पूर्व-मियं प्रियसखी तव । देवि स्मेरमुखांभोजः, स द्विजो द्वारि वर्त्तते ॥ 2 ॥ मुंचेति । वचसा देव्याः, सा तं प्रावीविशत्ततः । न्यवीविशच्च सौत्सुक्य-मानोते स्वयमासने ॥ 3 ॥ इयमार्य नमस्यामि, भवंतमिति वादिनी। प्रणयान्नमयामास, तस्य पद्मावती शिरः ॥ 4 ॥ भवेरविधवा नित्यं, मुदा भूपालनंदिनि । इत्याशास्य प्रसन्नास्य-स्तामभाषत स द्विजः ॥ 5 ॥ समपयंत पद्माक्षि, सर्वा मे कार्यसिद्धयः । तदिदानीं सतीसारं, स्वसारं मे समर्पय ॥ 6 ॥ अभूस्त्वं च ममाशीभिर्यथा पूर्णमनोरथा । पत्या निजेन संयुज्य, तथेयमपि जायतां ॥ 7 ॥ तेनेत्युक्ताथ व्यक्ताश्रु-रूचे पद्मावती सखि । सुचिरं सजनैयोंगं, सहते न हतो विधिः ॥ 8 ॥ आकारयति । बंधुस्त्वां, भर्तुः संगाय गम्यतां । एवं वासवदत्तां सा, विससर्ज कथंचन ॥ 9 ॥ ततोऽल्पेतरसंकल्पा Mal ॥ 144 ॥ |-मतिम्लानमुखांबुजां । प्रद्योतजामुपादाय, ययौ यौगंधरायणः ॥ 10 ॥ Page #147 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती वत्सेश्वरोऽथ संध्यायां, कृत्स्ण्ध्याविधिक्र्म्ः। पद्मावत्यासमं रम्यं, वासागारमुपागमत् ॥ 11 ॥ IPI मुक्तपल्यंकमालोक्य, प्रातरुन्मनसं नृपं । समुवाच वचोयुक्ति-रत्नयुक्तो वसंतकः ॥ 12 ॥ प्रियां प्रेमवतीं प्राप्तः, पूर्वराज्यश्रियं तथा । तथाप्येवं कथं देव, नितरां दुर्मनायसे ॥ 13 ॥ इति पृष्टः । क्षितेर्भर्त्ता, व्याकर्तुमुपचक्रमे । वयस्य दोर्मनस्यं मे, किं जानन्नपि पृच्छसि ॥ 14 ॥ किं लक्ष्म्या किमु कौशांब्या, पद्मावत्याथवा किमु । मम मानसविश्राम-धाम प्रद्योतजा न चेत् ॥ 15 ॥ किं । चाद्य तां पुरस्कृत्य, किंचित्स्वप्नायितं मया । सुमुखी विमुखीभृता, महाबाहोः सुताप्यतः ॥ 16 ॥ | तद्भातरुभयभ्रष्टो, जीवितुं न क्षणं क्षमः । गत्वाग्रे गोमुखस्यैव, ततोऽसून विसृजाम्यहं ॥ 17 ॥ | इत्युक्त्वाचलदुर्वीभृ-न्नाभेयभवनंप्रति । वर्धमानमनोमन्यु-रन्वगात्तं वसंतकः ॥ 18 ॥ वंचयि- | त्वाथ भूनाथ, स किंकर्तव्यताजडः । रहः संमुखमागत्य, प्रोचे कांचनमालया ॥ 19 ॥ विभाति मे । भवन्मंतः, पर्यंतविरसोऽधुना । अगाधर्मबुधिं तीर्खा, गोष्पदे यन्निमज्जथ ॥ 20 ॥ भद्रे कथमिवेत्युक्ता, तेन साऽकथयत्पुनः । देवी स्वांतिकमानीता, मंत्रिणा यस्तने दिने ॥ 21 ॥ निपत्य पादयोस्तेन, @@@2004 000000 // 145 // Page #148 -------------------------------------------------------------------------- ________________ मृगावती ॥ 146 ॥ सा व्यज्ञप्यत सादरं । क्लेशोऽयमादृतो देवि, सर्वो मद्वयसा त्वया ॥ 22 ॥ कल्याणि फलितः सोऽय, राज्यस्य पुनराप्तितः । तद्देवस्य स्वसंगेन, राज्यलक्ष्मीं कृतार्थय ॥ 23 ॥ ततः प्रयोतजा देवी, बद्धरोषाऽवभाषत । पर्याप्तं प्रश्रयालाप - प्रलापैरेभिरार्य मे ॥ 24 ॥ अपकृत्येति नीतिज्ञ, यदियं विनयक्रिया । तदिदं नासिकां लूत्वा, दुकूलेन प्रमार्जनं ॥ 25 ॥ पद्मावतीमिमां यत्ता - सपलीं मम कुर्वता । साधु साधु त्वयामात्य, कृते प्रतिकृतं कृतं ॥ 26 ॥ शंकरायाः प्रयोगो हि नियतं त्वन्निबंधन: / यदीदृशेषु कार्येषु नान्यस्य क्रमते मतिः ॥ 27 ॥ ममैतत्तु दिवानक्त - मंतः प्रथयति व्यथां । अभूवमार्यपुलस्य, यदहं क्लेशहेतवे ॥ 28 ॥ अयं हि कंटकाकीर्णा - मरण्यानीमशिश्रयत् । मत्कृते च क्षुधोदन्या-भवमन्वभवरमं ॥ 29 ॥ त्वदीयवचसा राज्यं त्यजंत्यां मयि सर्वथा । अगाधे व्यसनांभोधी, प्रेमसज्जो ममज्ज सः ॥30॥ तदेषाहमनेकेषां दुःखानामस्य कारणं । सांप्रतं प्रोषि - तेष्वेषु, सिद्धं मे पुनरीप्सितं ॥ 31 ॥ इदानीं यदसौ जज्ञे, राज्यलक्ष्मीस्वयंवरः । पद्मावतीनवप्रेमां - भोरुहभ्रमरायितः ॥ 32 ॥ प्रपद्यंते यतः पत्यु - दुःखे दुःखं सुखे सुखं । सहोदयव्यथाः शश्व चरित्रम् ॥ 146 ॥ Page #149 -------------------------------------------------------------------------- ________________ मृगावती 0/-द्योषितः पतिदेवताः ॥ 33 ॥ तीर्थं गत्वार्यपुत्रस्य, तपोभिः पावनीकृतं । साधीयं साधयाम्येषा, चरित्रम् INI तदहं स्वसमीहितं ॥ 34 ॥ अभिधायेति तत्तीर्थ-मभिसंधाय सत्वरं । चलिता गलितानंद-मित्यूचे ॥ 147 ॥ व सचिवेन सा ॥ 35 ॥ देवि प्रसीद सीदंति, मादृशाः सरुषि त्वयि । चंद्रिकायामसांद्रायां, दुनोत्येव । चकोरकः ॥ 36 ॥ हितकारी न हेयः स्याद्, दूरं दुःखाकरोऽपि चेत् । निदोष एव दोषज्ञो, रोगिणं । लंघयन्नपि ॥ 37 ॥ तदेते तव भर्तुश्च, तव चोन्नतिहेतवे । ममापराधाः सर्वेऽपि, पर्वेदुमुखि जज्ञिरे ॥ 38 ॥ पद्मावत्याः पतियः स्या-त्स लब्धा सार्वभौमतां । इति नैमित्तिकस्तथ्य-मादिदेश ममै- III कदा ॥ 39 ॥ भ्र्तुर्भ्युद्योत्क्र्स्स्-प्र्थ्मान्म्नोर्थ्ः। ततः पद्मावतीयोग-प्रयोगमहमावहं ॥ 40 ॥ | एवमप्यपराधश्चे-त्वया मनसि मन्यते । युगंधरसुतस्यापि, मरणं शरणं ततः ॥ 41 ॥ इत्युक्तापि । | यदा देवो, ददौ किंचन नोत्तरं । मृत्यवे सचिवस्तस्या, निश्चिक्ये निश्चयं तदा ॥ 42 ॥ सुविमर्ष ॥ शुभोपाय-मात्मीयं मंत्रनाटकं । दृष्ट्वा विरसनिर्वाहं, मंत्री खेदमुपाददौ ॥ 43 ॥ ततो देवीममात्यं । L14 ॥ ंच, मरणैकविनिश्चयो । विज्ञाय व्याकुला वेगा-दागतास्मि तवांतिकं ॥ 44 ॥ आगत्य तत्र चेदेवो, AI Page #150 -------------------------------------------------------------------------- ________________ मृगावती ॥ 148 ॥ | देवीमनुनयत्यसौ । संभाव्यते शुभोदर्का, भवन्मंत्रास्तदा यदि ॥ 45 ॥ इदमाद्रियते देवो-'प्यथे. दानी तथा कुरु । ते ह्याप्ता यानपात्राणि, ये प्रभोर्व्यसनार्णवे ॥ 46 ॥ इति व्याहृत्य विरतां, ताम-10 वाच वसंतकः । तदेतत् कुर्वतः शांति, वेतालोत्थानसन्निभं ॥ 47 ॥ देवोऽपि विरहे देव्या, राज्यं । संत्यज्य दूरतः । पुनर्गत्वा तपस्तीर्थे, प्राणान् परिजिहीर्षति ॥ 48 ॥ तत्रोपेतः समं देव्या, देवः । संयोक्ष्यते स्व्त्ः। अन्योऽन्यानुनयं चैतौ, प्रेमैवाध्यापयिष्यति ॥ 49 ॥ तत्त्वं व्रज जवाद्भद्रे, मा विद्रा-10 णमुखीस्म भूः । यतेथास्तु तथा किंचि-यथा देवी विलंबते ॥ 50 ॥ एवमाश्वासिता तेन, वेगा-| | वनमुपेयुषी । वत्सराजपटागारे, स्वामिन्या समगंस्तथा ॥ 51 ॥ तदा प्रयोतजा तत्र, वत्सराजम पूजयत् । मूर्ध्नि बद्धांजलिश्चैवं, विनयेन व्यजिज्ञपत् ॥ 52 ॥ आर्यपुत्र परत्रापि, लोके शोकतमो। उपहः । प्रियस्त्वमेव मे भूयाः, प्रार्थये न ह्यतः परं ॥ 53 ॥ इत्युदीर्यावरोहंती, प्रासादान्नृपनंदिनी । विज्ञा विज्ञपयांचक्रे, कांचना रचितांजलिः ॥ 54 ॥ यदितो दृश्यते देवि, शृंगमभ्रंलिहं गिरेः । देव। स्येयं तपोभूमिः, सर्वकल्याणकारणं ॥ 55 ॥ इह हि श्रूयते शश्व-दादिनाथः कृत्स्थितिः। व्यस P ॥ 148 ॥ Page #151 -------------------------------------------------------------------------- ________________ मृगावती - नानि व्यलीयंते, यत्र नेत्र्प्थातिथौ॥56॥ तयैवं साधितोत्साहा, राज्ञी वेगानुपाययौ । त्रिलोकीस्वामिनं चरित्रम् तत्र, विनयेन ननाम च ॥ 57 ॥ शुद्धोदसरसस्तीरे, गत्वा प्रद्योतजा ततः । चिता विरच्यतामत्रे । ॥ 149 ॥ -त्यूचे यौगंधरायणं ॥ 58 ॥ मंत्री जगाद देवि त्वं, यद्येवं कृतनिश्चया । निश्चितं तत्फलिष्यंति, पिशुनानां मनोरथाः ॥ 59 ॥ दग्धा प्रदीपने देवी, दुर्वृत्तेन कृशानुना । शुद्धान्वयोऽन्वगादेना, AI भक्त्या यौगंधरायणः ॥ 60 ॥ इति वार्ता मया लोके, यन्मिथ्योत्थापिता पुरा । इदानीं तदिमां । | देवि, सत्यां कर्तुं प्रवर्त्तसे ॥ 61 ॥ युग्मं ॥ ___इत्याख्याय विनीताख्यं, स पदातिं समादिशत् । भद्र भूयोभिरेधोभि-राचितारच्यतां चिता ॥ 62 ॥ ततस्तेन विनीतेन, यथादिष्टमनुष्टितं । अथ प्रद्योतजा तस्या-माशुशुक्षणिमक्षिपत ॥ 33 ॥ आर्द्रधनोत्थधूम्याभि-स्तथासो व्यानशे dishH। यथा दुर्दिन्नवन्नात्र, वस्तुव्यक्तिर्न लक्षिता ॥ 6 ॥ राज्ञी प्रदक्षिणीकर्तुं, चितां प्रववृते ततः । पृष्टवर्ती विषादातः, सचिवग्रामणीरपि ॥ 65 ॥ इतो वत्सेश्वरोऽप्येत्य, जिनं सम्यक् प्रणम्य च । खेदाद्विवर्णवदन-मभ्यधत्त वसंतकं ॥ 66 ॥ सखे पुरः 044000066 2000@OOOK // 149 // Page #152 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती ॥ सखेदोऽपि, चितामारचयोचितां । येन प्रद्योतजाकोडे, क्रीडामनुभवाम्यहं ॥ 67 ॥ वसंतकोऽवदद्देव, चितां कर्तुं न वेदम्यहं । उत्सवैकसहायोऽस्मि, मा मे कमेंदमादिश ॥ 68 ॥ नृपतिस्तद्वचः श्रुत्वा, ॥ 150 ॥ | मत्वा दुर्लभमीप्सितं । दिक्षु व्यापारयंश्चक्षुः, पुरः पावकमैक्षत ॥ 69 ॥ तत्समीपमुपागत्य, धूमांध। तमसावृतः । रभसेन समारेभे, भूपतिस्त्रिःप्रदक्षिणां ॥ 70 ॥ आत्मनोऽग्रेसरं दृष्ट्वा, विष्टपेंद्रं नृपा- 12 त्मजा । तदा सकोपकां वाच-मुवाच सचिवाग्रिमं ॥ 71 ॥ पुरुषाकृतिरार्याय, कोऽप्यसावग्रतो नरः ॥ ॥ चितायां मत्पुरो वेगा-द्विविक्षुरिव दृश्यते ॥ 72 ॥ तदसौ प्रविशंस्तस्यां, झगित्येव निवार्यतां ॥ / भविष्यत्यस्य संपर्का-त्पावकोऽयमपावकः ॥ 73 ॥ इत्युक्तः स तया मंत्री, नृपं वोक्ष्योपलक्ष्य च । | जगाद जगतीनाथ, कथा मम निशम्यतां ॥ 74 ॥ परिणेतुर्वियोगेन, दुःखितेयं मम वसा । अह्ना। यास्मिन् चितावह्नौ, प्राणमोक्षं चिकीर्षति ॥ 75 ॥ तदन्यत्र धरित्रीश, गत्वाऽभिप्रेतमाचर । संतो । | जातु परार्थस्य, नहि प्रत्यूहहेतवः ॥ 76 ॥ तेनेति व्याहतोत्साहो, वत्सप्रभुरचिंतयत् । नाद्यापि । भागधेयानि, विधेयानि भवंति मे ॥ 77 ॥ यत्समीहा ममेहापि, नापूर्यत कथंचन । प्रपद्य तगिरेः JOOOOOOO ॥ 15 // Page #153 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती ॥ 151 ॥ शृंगा-प्राणान्निर्वासयाम्यहं ॥ 78 ॥ विचिंत्येत्यचलत्किंचि-द्राजा यावजवात्ततः । स्मित्वा ताव- | जगादैनं, बाहौ धृत्वा वसंतकः ॥ 79 ॥ भूमिदेवमिमं देव, स्वानुगं वेरिस कोऽस्त्यसौ । न जाना। मीति राज्ञोक्ते, पुनरूचे वसंतकः ॥ 8 ॥ तवार्थे प्रार्थितक्लेशः, सोऽयं योगंधरायणः । येन चेदं नृपा नीकं, समानाय्य रुमण्वता ॥ 81 ॥ स्वयं चावंतीभूभर्तुः, सैन्यमादाय दुर्धरं । अधिसंग्राममुत्थाय, | | हतः पांचालभूपतिः ॥ 8 ॥ युग्मं ॥ ततः प्रत्यभिजिज्ञासु-र्भुवो भर्त्ता द्विजोत्तमं । सर्वांगीणं तमालिंग-दंभोजसदृशा दृशा ॥ 82 ॥ अभितः प्रत्यभिज्ञाय, निजं तं सचिवोत्तमं । जगाद राजा दृष्टोऽसि, दिष्ट्यामात्यशिरोमणे ॥ 83 ॥ साध्वमात्य त्वया चक्रे, यत्प्राणाः परिरक्षिताः । इदं भूयोऽपि मे राज्यं, त्वयि जीवति जीवितं ॥ 84 ॥ इत्यालापोल्लसत्प्रीति-बाष्पायितविलोचनः । पपात । | पादयोर्वत्स-भूपतेमंत्रिपुंगवः ॥ 85 ॥ तदा विज्ञातवृत्तांता, प्रियस्यानुपदं जवात् । आगात्पद्मावती । तत्र, यत्र प्रद्योतनंदिनी ॥ 86 ॥ चिताशुशुक्षणेस्तां च, वीक्ष्यारब्धप्रदक्षिणां । इयं प्रियसखी सा । | मे, कथमत्रेत्यचिंतयत् ॥ 88 ॥ इति चिंतापरामेता-मूचेऽवंतोनृपात्मजा । पद्मावति पतिं त्य BiOO@@@ // 151 // - Page #154 -------------------------------------------------------------------------- ________________ // 152 // मृगावती : क्त्वा, कथमत्र त्वमागमः ॥ 89 ॥ पद्मावती ततोऽवादोत्, सखि सत्यं निशम्यतां । प्रिया वासव- चरित्रम् दत्तास्य, या दग्धा प्राक्प्रदीपने ॥ 90 / मनस्यस्ति प्रिया सैव, वाचि तन्नाम केवलं । तस्य चित्रेषु तद्रूप-लिखनं कायिकी क्रिया ॥ 91 ॥ निमंत्रितः स मित्रेण, कौशांबीराज्यभुक्तये । किंतु तस्या वियोगेन, खिन्नस्तन्नान्वमन्यत ॥ 92 ॥ प्रियां प्रत्युत तामेव, प्रेत्यापि प्राप्तुमुत्सुकः । तीर्थेऽस्मिन् प्राणमोक्षार्थ-मागतोऽस्त्यग्रतो मम ॥ 93 ॥ अहमप्यधुना तस्य, पंथानमनुवर्तितुं । आयातास्मि । कुलीना हि, वनिताः pativama'gAH ॥ 94 // इत्याख्याते तया दध्यो, प्रद्योतदुहिता हृदि । अद्याप्यनुपमप्रीति-रार्यपुत्रो मयि ध्रुवं ॥ 95 ॥ पद्मावती च राज्यं च, स हि संत्यज्य संप्रति । मत्कृते विहितायासः, प्राणानपि जिहासति ॥ 26 ॥ यश्च प्रदक्षिणोकतं, प्रावर्त्तत चितामिमां । ममैव स प्रियः शंके, धूमेन तु न लक्षितः ॥ 97 ॥ मया निराकृतोऽत्यंतं, मृत्यवेऽप्युत्सुकस्तदा । असौ यदि निवर्तेत, ततः स्यान्मम वांछितं ॥ 98 ॥ 152 ॥ इतश्चोत्थाय तं श्लिष्य-न्मंत्रिणं मंत्रिवल्लभः । राजा जगाद केयं ते, स्वसाऽमात्य मुमूर्षति ॥ 99 ॥ RI 04Oke Page #155 -------------------------------------------------------------------------- ________________ naa153|| 20000 मृगावती/सचिवो व्याहरदेव, त्वत्कृतादपमानतः । देवी वासवदत्तेयं, चितावहौ विपद्यते ॥ 100 ॥ अभाषत । ससंरंभ, भूपश्चित्रमहो महत् । कथं पूर्व विपन्नापि, पुनर्देवी विपद्यते ॥ 1 ॥ द्रुतमेत्य स्वयं देवीं, दृष्ट्वा कुरु यथोचितं । इत्युक्तो मंत्रिणा भूपः, प्रत्यावृत्तश्चितांतिके ॥ 2 ॥ तत्र प्रत्यक्षमद्राक्षोन्नृपः प्रद्योतजां स्वयं । चिंतयंती किमप्यंतः, पद्मावत्या समन्वितां ॥ 3 ॥ इयं वासवदत्तेति, नृपतिनिश्चिकाय तां । प्रत्यक्षाद्धि परं नास्ति, संदेहानामपोहकं ॥ 4 ॥ अथाललाप भूपालः, प्रेयसी तां प्रियोक्तिभिः । दृशं प्रद्योतजे देवि, देहि देह्याकुले मयि ॥ 5 ॥ कश्चिद्यश्चापमानस्ते, मया देवि प्रदर्शितः । सोऽपि वल्लाभलोभेन, प्रिये न पुनरन्यथा ॥ 6 ॥ निमेषमपि वामाक्षि, मम चेदसि विस्मृता । एतास्तदा सदाक्षिण्ये, साक्षिण्यः कुलदेवताः ॥ 7 ॥ तत्प्रसीद प्रिये मां, चिंतया । कृतमेतया । सत्योऽस्तु गोमुखो यक्ष-स्तपोऽप्यस्तु फलेग्रहि ॥ 8 ॥ इत्युक्त्वा विरते राज्ञि, धूमोर्मों । च भिदेलिमे । प्रत्यभिज्ञाकृते पत्यु-देवो व्यापारयद् दृशं ॥ 9 ॥ दृष्टिर्वासवदत्तायाः, प्रोत्या प्रत्य- 10 ॥ 153 ॥ | भिजानती । रमणस्यांगरंगांतः, खेलतिस्म यदृच्छया ॥ 10 ॥ निर्णीय परिणेतारं, स्मृत्वा पद्मावती- JAI" Page #156 -------------------------------------------------------------------------- ________________ मृगावती । वचः । विससर्जाश्रुरूपेण, सापमानं स्वमानसात् ॥ 11 ॥ अप्मान्ज्व्रावेग्-व्य्थाव्य्प्ग्म्स्त्दा। चरित्रम् 1153 अवेदि स्वेदनिःस्यदा-दंगेस्तस्या विशारदैः ॥ 12 ॥ प्रियालापैर्घनरसैः, सिक्तोऽस्याः प्रेमपादपः To1 / / रोमांचनिचयव्याजा-दमुंचदिव कोरकान् ॥ 13 ॥ पतिलावण्यपीयूष-पानपीनवपुस्ततः । सा । जगाद गलबाष्प-बिंदुर्बद्धशिरोंजलिः ॥ 14 ॥ देशत्यागस्तपःक्लेशः, कांतारक्रमणक्लमः । आर्यपुत्र । | मया तुभ्य-मुपनिन्ये पदे पदे ॥ 15 ॥ uttamaNoM'si नाथ त्व-मधमर्णास्म्यहं पुनः । तत्किं 10 | ब्रवीमि सर्व मे, क्षेतव्यं विप्रियं त्वया ॥ 16 ॥ इति विज्ञप्य सा पत्युः, पादो केशैरमार्जयत् । विनयः कुलनारीणां, कांते नैसर्गिको यतः । आ ॥ 16 ॥ युगंधरसुतोऽप्यूचे, भक्त्या तौ दंपतीप्रति । युवां दुःखे मया क्षिप्तौ, पांचालोच्छेदमिच्छना । ॥ 17 ॥ तद्युवामपराधं मे, सर्व मर्षितुमर्हथः । नैव कुप्यंति विद्वांसो, वैद्याय कटुदायिने ॥ 18 ॥ दंपती बहुमेनाते, तत्तदा मंत्रिणो वचः । मंतुं नांतर्गतं धत्ते, कृतज्ञो हितकारिणां ॥ 20 ॥ ऊचे ॥ 154 ॥ चंपकमालाथ, पद्मावत्या सविस्मयं । सखि प्रियसखीयुक्ता, या पूर्व ब्राह्मणो मया ॥ 21 ॥ साऽभू Page #157 -------------------------------------------------------------------------- ________________ मृगावती चरित्रम् चार । द्वासवदत्तेव, दृश्यतामंग कौतुकं । वर्षीयान् स च विप्रोऽपि, जातो यौगंधरायणः ॥ 22 ॥ तामित्युक्त्वा पुरो गत्वा, नत्वा प्रद्योतनंदिनीं । अवोचदायें याऽवज्ञा, चक्रे सा मयि मृष्यतां ॥ 23 ॥ ततः प्रद्योतजा प्राह, स्नेहात् पद्मावतीं प्रति । सेवास्मि मास्मभूः खिन्ना, नावाज्ञातास्मि यत्त्वया ॥ 24 ॥ जामातुश्च सुतायाश्च, प्रवृत्तिं ज्ञातवानथ । संभ्रांतमानसस्तत्र, महाबाहुरुपाययो ॥ 25 ॥ पितुः पद्मावती तत्र, वृत्तमाख्यत्तदातनं । अशंसच्च नमस्यंती, प्रीत्या प्रद्योतजां पुरः ॥ 26 ॥ तात प्रणौति । | विनया-ज्ज्यायसी ते तनूरुहा । दृष्टयैव जीवयामास, यासौ जामातरं तव ॥ 27 ॥ युग्मं ॥ चिर- | | कालमवैधव्यं, वत्से धत्स्वेति चेदिपः । तामभ्यनंददाशीर्भि-मालवेश्वरसंभवां ॥ 28 ॥ ___अत्रांतरे गिरौ तत्र, बृंहितैरथ हेषितैः । निःखाननिःस्वनैश्चापि, शब्दाद्वैतमजायत ॥ 29 ॥ | अथ वत्सेश्वरस्तारं, तं निशम्य सविस्मयः । धीरां व्यापारयामास, दृशं शब्दानुसारिणीं ॥ 30 ॥ | नगरस्योपत्यकोपांते, ततोऽनेकाननेकपान् । ऐक्षिष्ट स पुरो लक्षां-स्तुंगांश्चैव तुरंगमान् ॥ 31 ॥ विस्मयात्पश्यतस्तस्य, भटकोटिमयी महीं । वेगादेत्य पुमानेकः, पादयोरपतत्तदा ॥ 32 ॥ तमुत्थाप्य । 155 ॥ Page #158 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती ॥ विदित्वाथ, रुमण्वानयमित्यमुं । आलिंग्यागमने हेतुं, पप्रच्छ पृथिवीपतिः ॥ 33 ॥ रुमण्वानप्य भाषिष्ट, देवस्याह्वानहेतवे । आयातोऽस्मि निषेवंतां, चिराद्वत्सा महोत्सवं ॥ 34 ॥ अथ प्रसीद ॥ 156 ॥ तद्देव, द्रुतं पादौ च धार्यतां । भालविन्यस्तहस्ता हि, मार्गमालोकते प्रजा ॥ 35 ॥ ततो नाभेयमभ्यर्च्य, प्रणिपत्याथ गोमुखं । सपत्नीको महानीकः, कौशांबीमचलन्नृपः ॥ 36 ॥ सहायांतं महाबाहूं, विसृज्य विनयात्ततः । वत्सान् वत्सेश्वरः प्राप्य, पितेवानंदभासदत् ॥ 37 ॥ कालिंदीकूल। देशेषु, पंचालोच्छेदसाक्षिषु । सेनां निवेशयामास, द्रुतमेत्य क्षितीश्वरः ॥ 38 ॥ तत्तीरे सह पत्नी-10 भ्यां, विहरतं महीपतिं । रुमण्वानभ्यधादेवं, पंचालस्याजिभूरियं ॥ 39 ॥ अत्र गोपालपालाभ्यां, पंचालंप्रति तत्कृतं । भीमार्जुनाभ्यां कोपेन, कौरवान्प्रति यत्पुरा ॥ 40 ॥ सुदर्शनकुमारोऽत्र, तथा ते परिपंथिनि । दर्शयामास शौंडोर्य, यथा करिणि केसरी । / 41 ॥ अत्र तु प्रौढमित्रेण, सचिवाग्रेसरेण ते । अच्छेदि कदलीच्छेद, पंचालनृपतेः शिरः ॥ 42 ॥ इत्थं कथयतस्तस्य, रजःसंचयसूचिताः । प्रत्याजग्मुस्तमुर्वीशं, राजपुत्रास्त्रयोऽपि ते ॥ 43' ॥ तानौचित्येन संभाव्य, भूपः शिबिर ॥ 156 ॥ Page #159 -------------------------------------------------------------------------- ________________ मृगावती ॥ 157 | मेत्य च । उपवाह्यां समारुह्य, दिव्यां प्रत्यचलत्पुरीं ॥ 44 ॥ सौधमारुह्य पश्यंत्य-स्तं प्रवेशं मही- चरित्रम् । पतेः । चरितार्थानि चशूषि, चक्रुः पुरपुरंध्रयः ॥ 45 ॥ विन्यस्तस्वस्तिकश्रेणिं, वैजयंतीतरंगितां । / उत्तोरणां पुरीं पश्यन्, मुमुदे मेदिनीपतिः ॥ 46 ॥ अभितो विपणिश्रेणि-मधिरूढास्तमादरात् । / अवाकिरन् प्रजा लाजान्-राजमार्गमुपागतं ॥ 47 ॥ सोऽमोदत न वारस्त्री-चलितैश्चामरैस्तथा । / यथा पौरवधूघूतो-त्तरीयसिचयांचलैः ॥ 48 ॥ मुक्तमुक्तामयोच्चूल-चंद्रोदयकृतोदयं । उन्मी- | | लन्मंगलोद्गारं, सौधमभ्यासदन्नृपः ॥ 49 ॥ गजैः केऽपि हयेंः केऽपि, रत्नैः केऽपि महीभुजः । तदा । तं भूरिसंभारैः, प्राभृतैरुपतस्थिरे ॥ 50 ॥ गोपालपालौ भूपालः, कुमारं च सुदर्शनं । स सत्कृत्य । | यथौचित्यं, विससर्ज सगौरवं ॥ 51 ॥ निरस्य व्यसनं सर्व, सर्वसहतया तया । स प्रजाः पालयामास, पुरा दाशरथिर्यथा । / 52 ॥ निःसीमैः प्रेमसंस्कारै-स्तिरस्कारः पुरातनः । तेन वासवदत्तायाः, समूलमुदमूल्यत ॥ 53 ॥ पद्मावत्यामपि प्रेम, तस्य पल्लवितं तथा । अमन्यत तपःक्लेशं, सा । 3 ॥ 157 ॥ कृतार्थं यथात्मनः ॥ 54 ॥ सर्वाधिकारिणं चक्रे, राजा यौगंधरायणं । सर्वमेधाशुचिं वाच-स्पति ॥ Page #160 -------------------------------------------------------------------------- ________________ मृगावती । वास्तोष्पतिर्यथा ॥ 55 ॥ तस्यारितिमिरस्तोमं, तेजःप्रत्यूहकारणं । तरणेररुणेनेव, व्यनीयत रुम- चरित्रम् । ण्वता ॥ 56 ॥ विविधोपासनाचारु-गुणाकृष्टहृदं तदा । आत्मांतेवासिनं चक्रे, वीशामीशो वसंतकं । ॥ 57 ॥ धर्ममाद्रियमाणस्य, दीनानुद्धरतोऽपि च । नित्यं तस्य मनो मातृ-वंदनायोदकंठत ॥ 58 ॥ तस्याकूतमथो ज्ञात्वा, ज्ञानेन ज्ञातनंदनः । पावयामास कौशांबी, निजैश्चरणरेणुभिः ॥ 59 ॥ मृगावत्यपि तत्रागा-समं च्ण्द्न्वाल्या। वांछितार्थः समस्तोऽपि, सुकृतैरुपढौक्यते ॥ 60 ॥ व्याख्या । पर्वजिनेशस्य, प्राकारत्रयशालिनी ! सुरैः परिसरारामे, रमणीया विनिर्ममे ॥ 61 ॥ तद्विदित्वा । क्षणात् क्षोणी-पालेनोद्यानपालकात् । सांतःपुरपरीवारे-णागामि स्वामिनोंतिके ॥ 62 ॥ तत्र प्रदक्षिणीकृत्य, भगवंतं भुवः प्रभुः । जानुस्पृष्टमहोपृष्टः, सानंदमिति तुष्टुवे ॥ 63 ॥ जय त्वं सर्वसिद्धार्थ-सिद्धार्थनृपनंदन । जगत्संकल्पकल्पद्रो, गुणमाणिक्यरोहण ॥ 64 ॥ इत्थं कृतस्तुतिर्नियदानंदाश्रुकणावलिः । ननाम नम्रपंचांगः, कौशांबीशो जिनेश्वरं ॥ 65 ॥ ततः समुचितं देश-मध्या- IN ॥ 15 ॥ सीने महीपतौ । वर्धमानजिनाधीशः, शुद्धं धर्ममुपादिशत् ॥ 66 ॥ संसारसागरस्यांतः, प्राणिभिर्व्य Page #161 -------------------------------------------------------------------------- ________________ मृगावती वहारिभिः । रत्नत्रयमुपादेयं, हेयास्तु विषयोपलाः ॥ 67 ॥ सुखं विषयसेवाया - मत्यल्पं सर्षपादपि । दुःखं तु देहिनः प्राज्यं, मधुबिंद्रादिपुंसवत् ॥ 68 ॥ ॥ 159 // तथाहि पुरुषः कोऽपि, देशाद्देशं परिभ्रमन्, सार्थेनाऽविक्षवीं, चौरयादोमहानदीं ॥ 69 ॥ तं सार्थं लुंटितुं तत्र, चोरव्याघ्रा दधाविरे । मृगवच्चापलायंत, सर्वे सार्थनिवासिनः ॥ 70 ॥ सार्थाद्धीनः स तु पुमान्, प्रविवेश महाटवीं । आकंठमागतैः प्राणैरभ्युद्यत्कूपवारिवत् ॥ 71 ॥ उच्चैस्तरो गिरिरिव, प्रक्षरन्मदनिर्झरः । उदस्तहस्तोऽभ्राणीव, प्रभ्रंशयितुमंबरात् ॥ 72 ॥ न्यंचयन् क्ष्मामंहिपातै-रं। तः सुषिरिणीमिव । आध्मातताम्रताम्रास्यो, घनश्यामोग्रदेहभृत् ॥ 73 ॥ साक्षाद्यम इव क्रोधाद्, दुर्धरो वनकुंजरः । वराकं कांदिशीकं तं पुरुषं प्रत्यधावत ॥ 74 ॥ त्रिभिर्विशेषकं ॥ मारयिष्याम्यहं याहि, | याहीति प्रेरयन्निव । जघान तं मुहुः पृष्टे, वारणः करशीकरैः ॥ 75 ॥ स पुमान् कुंदुक इव, निपतन्नुत्पतन् भयात् । प्राप्तप्रायो द्विपेनाप, तृणच्छन्नमथावरं ॥ 76 ॥ गजोऽवश्यं जीवितहृत्, कूपे जीवामि जातुचित् । इति सोऽदात्तत्र झंपां जीविताशा हि दुस्त्यजा ॥ 77 ॥ वटोऽवटतटे चाभृ-त चरित्रम् ॥ 159 ॥ Page #162 -------------------------------------------------------------------------- ________________ मृगावती 160 ॥ / त्पादश्चैक आयतः । लंबमानोऽभवत्कूप-मध्ये भुजंगभोगवत् ॥ 78 ॥ स पुमानिपतन् कूपे, प्राप ? | तत्पादमंतरा । आलंब्यलंबमानोऽस्था-द्रज्जुबद्धघटीनिभः । / 79 ॥क्र्ण् प्रक्षिप्य कूपांतः, करी पस्पर्श तच्छिरः । नाशकत्तु तमादातुं, मंदभाग्य इवोषधीं ॥ 80 ॥ दत्तदृष्टिरधोभागे, भागधेयविवर्जितः । / कूपस्यांतरजगरं, गरोयांसं ददर्श सः ॥ 81 ॥ पतत्कवलबुध्ध्या तं, निरीक्ष्याजगरोऽपि सः । कूपां-R तरपरं कूप-मिव वक्त्रं व्यकाशयत् ॥ 82 ॥ चतुलपि हि पक्षेषु, चतुरोऽहीन् ददर्श सः । कालिंदीसोदरस्येव, बाणान् प्राणापहारिणः ॥ 83 ॥ उत्फणाः फणिनस्ते तु, तं दष्टुं दुस्स्त्त्चेत्स्ः। फूत्कारपवनानास्यै-रमुंचन् धमनीनिभैः ॥ 83 ॥ वटप्ररोहं तं छेत्तुं, मूषको द्वौ सितासितो। चटच्चटिति । चक्राते, दंतक्रकचगोचरं ॥ 84 ॥ अनाप्नुवन् पुमांसं तं, सोऽपि मत्तौ मतंगजः । जघान वटशाखां । तां, वटमुत्पाटयन्निव ॥ 85 ॥ वटस्यांदोल्यमानेन, पादेन स पुमान् दृढं । पाण्यहिबंधं तन्वानो, IN । नियुद्धमिव निर्ममे ॥ 86 ॥ गजेनाहन्यमानायाः, शाखाया मधुमक्षिकाः । मधुमंडपमुत्स्सृज्यो-16 ॥ 160 ॥ | डिडिरे तोमराननाः । 87 / / मक्षिकास्ता ददंशुस्तं, लोहसंदंशसन्निभैः । तुंडैर्भयंकरैस्तीक्ष्णे-जी POOOOOO. Page #163 -------------------------------------------------------------------------- ________________ मृगावती ॥ 161 ॥ वाकृष्टिपरैरिव ॥ 88 ॥ उत्पक्षमक्षिकारुद्ध सर्वांगः स पुस्तिदा । कृतपक्ष इवालक्षि, कूपान्निर्ग- चरित्र तुमुत्सुकः ॥ 89 ॥ वटस्थमधुकोशाच्च, म्धुबिण्दुर्मुहुर्मुहुः। ललाटे न्यपतत्तस्य, वार्धन्या वारिबिंदुवत् ॥ 9 ॥ मधुबिंदुस्तस्य भाला-ल्लुठित्वा प्राविशन्मुखे । स तदाखादमासाद्य, सुखं महदमन्यत ॥ 91 ॥ | श्रूयतां नृपतेऽमुष्य, दृष्टांतस्य च भावना । यः पुमान् स हि संसारी, याऽटवी सा तु संमृतिः ॥ 92 ॥ | | यो गजः स पुनर्मृत्यु-र्यः कूपो मर्त्यजन्म तत् । योऽजगरः स नरको, येऽहयस्ते क्रुधादयः ॥ 13 ॥ | वटपादो यस्तदायु-मषको च सितासितौ। तो शुक्लकृष्णौ द्वौ पक्षा-वायुश्छेदपरायणौ ॥ 94 ॥ | या मक्षिका व्याधयस्ते, मधुविंदुस्तु यो मुखे । तद्धि सुखं वैषयिकं, तत्र रज्येत कः सुधीः ॥ 95 ॥ चतुर्भिः कलापकं । / देवो विद्याधरो वापि, यदि कूपात्तमुद्धरेत् । तत्किमिच्छेदथवा न, स पुमान् । | देवदूषितः ॥ 96 ॥ एवं दुःखमयं तुच्छं, मत्वा वैषयिकं सुखं । सुधीर्धर्माय जागर्या-दद्वैतसुख/ दायिने ॥ 97 ॥ देवः सम्यग्जिनो यत्र, गुरुर्यत्र चरित्रवान् । यत्र जीवादयस्तत्वं, तत्र धमें मतिं |16 kuru ॥ 98 // tasya cetasi jaineNdr-vcHsvaatyNbusektH| zuktau मुक्ताफलेनेव, धर्मेण पदमादधे |RI Page #164 -------------------------------------------------------------------------- ________________ मृगावती ॥ 99 ॥ श्राद्धधर्ममुपादित्सु-वत्सराजो जिनेश्वरं । मातुः समक्षमुत्थाय, namramauli~jijJapat / / 100|| चरित्रम् प्रपद्ये प्रोषिताऽवद्यं, श्रावकरवं त्वदंतिके । भूर्भुवःस्वस्त्रयीरक्षा-बद्धकक्ष प्रसीद मे ॥ 1 ॥ इति । विज्ञापितो यामे, चरमे चरमो जिनः । श्रावकत्वं नरेंद्राय, तस्मै दातुं प्रचक्रमे ॥ 2 ॥ मौलं विमाः । नमारुह्य, सूर्यचंद्रमसौ स्वयं । तदा च त्रिजगन्नाथ-मुपासितुमुपेयतुः ॥ 3 ॥ सूर्येदुकांतवपुषोः, - श्रोपुषोस्तद्विमानयोः । ज्योतिरुज्जागरं दधे, जगदोशयशःश्रियः ॥ 4 ॥ तदुद्योतस्तमःस्तोमं, निज। ग्राह बहिस्तनं । प्रभुस्त्वंतर्गतं श्रेया-नहो लोकस्तदातनः ॥ 5 ॥ अथ चित्ते मृगावत्याः, प्रादुर्भु-10 तमिदं तदा । वत्सराज महाराज, मन्ये धन्यशिरोमणिं ॥ 6 ॥ तिमिरोच्छेदनिस्तंद्रौ, चंद्रमःकर्मसाक्षिणौ । साक्षिणौ च व्रतादाने, वत्सेशस्य बभूवतुः ॥ 7 ॥ तज्जानामि निमित्तेन, श्लाघ्येनानेन । आ निश्चितं । उदित्वरमसौ धर्म, भूपालः पालयिष्यति ॥ 8 ॥ अथ त्रैलोक्यनाथेन, श्राद्धधर्माधिरो- 18 पणात् । शिरसि न्यस्तहस्तेन, वत्सराजोऽन्वगृह्यत ॥ 9 ॥ विदशानामधीशेन, शशिना तपनेन च । साधु साधर्मिकत्वेन, स तदा प्रत्यपद्यत ॥ 10 ॥ तदा चंदनबालाथ, विज्ञाय समयं स्वयं । जिन 90000- 000 ॥ 162 / Page #165 -------------------------------------------------------------------------- ________________ मृगावती । नाथमनुज्ञाप्य, स्वीयाश्रयमशिश्रियत् ॥ 11 ॥ दृष्टालोकेन लोकेन, दोषायां दिनमानिना । आनं- चरित्रम् दनिःस्यंदजुषा, तथैवावस्थितं पुनः ॥ 12 ॥ मृगावत्यपि हर्षेण, पारवश्यमुपेयुषी । संध्यां न स्वयमाज्ञासी-न्न चाज्ञाप्यत केनचित् ॥ 13 ॥ भगवंतमभिष्टुत्य, तथा स्वमधिरुह्य च ! विमानं युलतापुष्पं, पुष्पदंतो स्म गच्छतः ॥ 14 ॥ तयोः स्वस्थानगमना-दंधकारो निरर्गलः । प्रससार जलाधारः, / पालिव्यपगमादिव ॥ 15 ॥ निर्नामनष्टमाशाभि-स्तमो राज्ये विजूंभिते । निम्नानामुन्नतानां च, IN विभागो न व्यभाव्यत ॥ 16 ॥ ध्वांतकच्छत्रमालोक्य, क्षोभादध्यौ मृगाव्ती। कस्मादकस्मादेवेय-म-10 | भूभीमतमा तमी ॥ 17 ॥ संभ्रांतमानसा याव-दन्वियेष प्रवर्तिनीं । प्रदेशे तत्र तावत्ता-मी-IA क्षतेस्म न सा क्वचित् ॥ 18 ॥ लब्धोन्मादः प्रमादो मे, यत्संध्यासमयो म्या। चंद्रसूर्यविमानांशु-प्र. भावान्न विभावितः ॥ 19 ॥ ततोऽन्वशोचदात्मानं, नितरां सा विषादिनी । निजापराधे साधूनां, चेतो दंदह्यतेऽधिकं ॥ 20 ॥ मया नाऽज्ञायि गच्छंती, प्रवर्त्तिन्यपि शून्यया । कथं संप्रति गंतास्मि, DIA ॥ 163 ॥ भ्वांतेऽस्मिंस्तत्पदांतिकं ॥ 21 ॥ ईर्यापथः कथं चाय-मित्थं तमसि शुध्ध्यति । एवमेकपदे प्राप्तां, Page #166 -------------------------------------------------------------------------- ________________ // 16 // मृगावती । धिग्ममैतां प्रमादितां ॥ 22 ॥ इत्यतीवानुशोचंती, सिंचंती मार्गमश्रुभिः । पदे पदे स्खलंती च, सा चलद्धर्मनिश्चला ॥ 23 ॥ आगाच्च व्रतिनीवात-स्वाध्यायध्वनिबंधुरं । गतातिचारचारित्र-पात्रसंश्रयमाश्रयं ॥ 24 ॥ आवश्यकांते विश्रांतां, संस्तारकतले तदा । मृगावती शनैरेत्य, तत्रावंदत । | चंदनां ॥ 25 ॥ विनयेन नमस्यंती-मवगम्य मृगाव्तीं। उपालब्ध वचोभिस्तां, चंदना चंदना पमैः ॥ 26 ॥ नक्तमेकाकिनी वत्से, जिनास्थाने स्थितासि किं । निशामप्यसमप्रज्ञ, न हि ज्ञातवती । | कथं ॥ 27 ॥ इतरापि तमखिन्यां, संचरंती कुलांगना । अन्यथा शंक्यते लोकैः, किं पुनर्न तपो-10 धना ॥ 28 ॥ चेटकस्य विशां पत्यु-रभवस्त्वं तनूरुहा । शतानीकमहोभर्तु-रभृश्च सहचारिणी ॥ 29 ॥ प्रभावतीप्रभृतय-स्तव याश्च shodraaH। तासां कल्याणि नाम्नापि, जनोऽयं विरजीभवेत् । ॥ 30 ॥ आयुष्मति प्रमादोऽयं, तत्ते नाभूत्कुलोचित्ः। उपात्तमुनिवृत्ताना-मसौ हि परमो रिपुः । ॥ 31 ॥ पश्य प्रत्यर्थिनानेन, हन्यते संयमः सतां । हते तस्मिन् हतास्तेऽपि, मुधा तेषां हि जीवितं ॥ 14 ॥ 32॥ अचक्षुर्विषयेऽमुष्मिन्, पथि संचरणेन ते । षट्कायोत्माथनाद्वत्से, हतं संयमजीवितं ॥ 33 ॥ Page #167 -------------------------------------------------------------------------- ________________ मृगावती इत्युपलभमानाया - चंदनाया मृगावतीं । निमीलन्नयनद्वंद्व - निद्रा मानसमानशे ॥ 34 ॥ | तूष्णीजुषि प्रवर्त्तिन्या - मंहिसंवाहन क्रियां । कुर्वती सर्वतः शाश्रु - पूरिताक्षीत्यचिंतयत् ॥ 35 ॥ आर्यिका ॥ 165 ॥ OM जनमर्यादा - विपर्यास विधायिनीं । धिग्मां गुरुजनोद्वेग - निर्माणकलुषीकृतां ॥ 36 ॥ संयमैकसमीनः, सर्वोऽपि श्रमणीजनः । सोऽतिप्रशस्यो यत्रास्ति, नातिचारः क्वचिद्यते ॥ 37 ॥ अतंद्रधर्मनिर्माण - क्षपिताखिलकल्मषाः । धन्याः प्राचीनमुनयो, मुक्तिमार्गमुपस्थिताः ॥ 38 ॥ एवमध्यवसायेन, कुंदेंदु कुमुदत्विषा । सा हत्वा घातिकर्माणि, कलयामास केवलं ॥ 39 ॥ ततः सा हस्तविन्यस्त - व्यक्तमुक्त कणोपम । लोकमालोकयांचक्रे, द्रव्यपर्यायभेदतः ॥ 40 ॥ तिमिरं मेदुरोकुर्वनंगश्यामतया तया । संचरिष्णुस्तदा तेन, दुष्टो दृष्टः फणी तया ॥ 41 ॥ मृगावत्या तमालोक्य, निकटाटनलंपटं । न्यस्तः संस्तारके बाहुः, प्रवर्त्तिन्याः क्षितेस्तलात् ॥ 42 ॥ तस्यास्तेन जजागार, प्रयत्नेन प्रवर्त्तिनी । मनसा च प्रसन्नेन, निजगाद मृगावतीं ॥ 43 ॥ वत्सेऽद्यापि तथैवासि, मम संवाहनांपरा । धिग्मदीयोऽपराधोऽयं, यद्विसृष्टासि नो मया ॥ 44 ॥ चरित्रम् ॥ 165 ॥ Page #168 -------------------------------------------------------------------------- ________________ मृगावती ॥ 166 ॥ कथमुत्सारितो वत्से, मम बाहुर्महीतलात् । तया पर्यनुयुक्तेति, शंसतिस्म मृगावती ॥ 45 ॥ अयं चरित्रम् वस्तूर्णमभ्यणं, भोमोऽभ्येति भुज्ण्ग्म्ः|माऽसौ दशस्विति न्यस्तो, हस्तः संस्तारके मया ॥ 46 ॥ कुत्राय-10 मिति पृच्छंती, पुनरूचे मृगावती |अहिः सन्निहितो याति, भवतीनामयं पुर्ः॥47॥ इत्याख्यातेऽपि सा ॥ प्राह, नाहं पश्यामि किंचन । त्वमीक्षसे किमक्ष्णैव, किं वा ज्ञानेन केनचित् ॥ 48 ॥ इति पृष्टा प्रवर्त्तिन्या, सा ज्ञानेनेत्यवोचत । किमु संप्रतिपातेन, किमुताऽप्रतिपातिना ॥ 49 ॥ इति प्रश्नपरां पूज्यां, व्या- 131 जहार मृगावती । इमं ज्ञानेन पश्यामि, सर्पमप्रतिपातिना ॥ 50 ॥ इत्थं चंदनवालाआप, श्रुत्वा । विमितमानसा । अचिंतयच्चिरं चित्ते, अहो धन्या मृगावती ॥ 51 ॥ या प्रपंचेन पंचापि, विषयान् । भुक्तपूर्विणी । पश्चादात्तव्रताऽप्यासीत्, सर्वेषामग्रतः सरी ॥ 52 ॥ धन्याहमपि यस्या मे, गुरुः सिद्धा। र्थनंदनः । स्पृहणोयगुणग्रामा, शिष्या चेयं मृगावतो ॥ 53 ॥ ____ इत्थमुत्थाष्णुसंवेगा-द्गुराण्यखिलान्यपि । कृत्वा घातीनि कर्माणि, प्रपेदे सापि केव्ल्ण्॥54॥ 16 ॥ | गुरुभ्यो लम्यतेऽवश्यं, पदमुत्तरमुत्तरं । मृगावत्या त्वनीयंत, गुरुवोऽपि परं पदं ॥ 55 ॥ शाखाः Page #169 -------------------------------------------------------------------------- ________________ मृगावती ॥ 167 ॥ खंति मूलेभ्यः, क्रमोऽयं सर्वशाखिनां । मूलोदयस्तु शाखाभ्यो, येषामल्पे हि तेंहिपाः ॥ 56 ॥ | विजहार महीहार-भृतः स्थानांतरे प्रभुः । चंदनापि मृगावत्या, समं स्वामिनमन्वगात् ॥ 57 ॥ दिवं दिविषदां वर्ग, जग्मुषि प्रोतमानसे । वत्सराजोऽपि कोशांबी, सपत्नीकः समाययो ॥ 58 ॥ प्रीत्याथ पालयामास, प्रजामिव निजां प्रजा । स विजिग्येऽरिषड्वर्ग, न्यायमार्गममार्गयत् ॥ 59 ॥ स त्रिष्वपि पुमार्थेषु, समतां दर्शयन्नपि । मानसेनाऽनुरागेण, धर्ममेव न्यषेवत ॥ 60 ॥ जोवंतस्वामिनो बिंब-सनाथं पृथिवीपतिः । प्रासादं कारयामास, स्वर्णरत्नमयं पुरि ॥ 61 ॥ सोऽमारिं घो-10 षयामास, रथयात्रामवीवृतत् । अवीवृधच्च दानेन, दीनानाथमनोरथान् ॥ 62 ॥ अथ केवलिपर्याय-मनुभूय मृगावती । कर्म निर्मूल्य निर्वाणं, लेभेऽनंतसुखोदयं ॥ 63 ॥shiilN शरच्चंद्रमरीचि- | निर्मलं, गुरौ च गुर्वी बहुमानसंपदं । द्वयं दधानेदमशेषयोषितां, निदर्शनीभावमगान्मृगावती ॥ 4 ॥ मृगावत्याः सत्याश्चरितमिदमुद्दाममहिम-प्ररोहं संरोहत्पुलकमुकुले कर्णकुहरे । समानीतं नोति ॥ 17 ॥ जनयति कुमार्ग शमयति, श्रियः सूते स्फीताः परमपि पदं तत्प्रथयति ॥ 65 ॥ बुधभ्रमरचुंबितं RI DN0002040% Page #170 -------------------------------------------------------------------------- ________________ चरित्रम् मृगावती सकलमागमारामतो, विचित्य कुसुमोज्ज्वलं सरसमर्थजातं मया । इदं किल मृगावतीचरितपुष्प- 1 दामादृतं, दिशत्किमपि सौरभं सुचिरमस्तु कंठे सतां ॥ 66 ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते श्रीमृगावतीचरित्रे धर्मसारचूडामणौ पंचमो विश्रामः समाप्तः ॥ ॥ इति श्रीमृगावतीचरित्रं समाप्तं ॥ ॥ shriirstu|| आ ग्रंथ जामनगरवाला वीठलजी हीरालाल लालने पोताना सूर्योदय प्रिन्टिंग प्रेसमां खपरना श्रेय माटे छापी प्रसिद्ध कयों che. ॥ 168 / Page #171 -------------------------------------------------------------------------- Page #172 -------------------------------------------------------------------------- ________________ 34-4547647679643336433 363790253364367636. ls fa sftpora atafi farq - ***CHOSEMA SCHUHSHSHS436486444 XHOSA88437