________________
मृगावती
@
@
न्यायादर्शः सुदर्शनः । कौशांबी प्रहितोऽस्माभिः, समं तेन रुमण्वता ॥४४॥ भर्तुरभ्युदयोंकार-मद्य चरित्रम् श्वो वा सुलक्षणे । पंचालविजयोदंतं, कर्णोत्तंसीकरिष्यसि ॥ ४५ ॥ ततो विहितसंभारे-वैवाहिककुतूहलैः । मान्याभिः कुलवृद्धाभिः, सा सम्यक् समयोज्यत ॥ ४६॥ वनाद्वत्सेशमाहूय, प्रतीहार-IP मुखात्ततः । प्रासादे स्थापयामास, जन्ययात्रोचिते नृपः ॥ ४७ ॥ प्रेमैकलग्नके लग्ने, तावन्योऽन्य-141 | मनोहरौ । आडंबरेण महता, महाबाहुर्व्यवाहयत् ॥ १८ ॥ ततो माहिष्मतीनाथः, कोशांबोभर्तुरा-IN | दरात् । अर्चामत्यद्भुतां चक्रे, पाणिमोचनकर्मणि ॥४९॥ तदा वासवदत्तापि, तमपश्यत्तिरोहिता । रम्यैरुलूलकल्लोले, कलितोत्साहमुत्सवं ॥ ५० ॥ वधूवरस्य तस्यैवं, सत्यानंदमये महे । कौशांब्याः | पवनो नाम, वेगादागान्निजः पुमान् ॥ ५१ ॥ पांचालः पंचतां नीतः, कौशांबो घ करे धृता । वर्द्धसे | देव दिष्टयेति, स वत्सेशमवीवृधत् ॥ ५२ ॥ एतद्विस्तरतो भद्र, श्रोतुमिच्छामि संप्रति । एवमा- 10 ज्ञापितो राज्ञा, मूलतः स व्यजिज्ञपत् ॥ ५३ ॥ निदेशेन महाबाहोः, सह तेन रुमण्वता । उपाग-DI त्योपकौशांबि, समवासीत्सुदर्शनः ॥ ५४ ॥ अंभः कृतपरीरंभ, तन्मातंगमदांबुभिः । कलयामास का
@O
P१३९॥
04