________________
मृगावती
॥१४०॥
400000.00
| लिंयाः, पुनरुक्ताऽसितां द्युतिं ॥ ५५ ॥ सिकताकोमले स्वैरं, तस्याश्वीयेन वेल्लता । कालिंदीपुलि-10
चरित्रम् | नेऽपोहां-चक्रे चंक्रमणक्लमः ॥ ५६ ॥ तत्र मजच्चमूचारु-लोचनास्तनचंदनैः। तत्राप्यार्मि| वद्गंगा-संगेव यमुना बभौ ॥ ५७ ॥ कालिंदोसीकरासार-सारवाही समोरणः । श्रमव्यपगमा|चक्रे, युद्धश्राद्धभुजो भटान् ॥ ५८॥ . ___ अथ पंचालभूपालः, सिंहनादेन रोदसीं । पूरयन्निर्ययौ पुर्या, गुहाया इव केसरी ॥५९॥ सहा- | | नीकमनोकिन्या, सरंगश्चतुरंगया । अरौत्सीदुत्सुको योन्धु, स दुर्द्धर्षः सुदर्शनं ।। ६० ॥ स्वीकृतोच्च-IN रणारंभः, ससंरंभः सुदर्शनः । अतुच्छशौर्यः प्रत्यैच्छ—च्छरभो रभसेन तं ॥ ६१ ॥ शरं धनुषि - संधाय, वधाय तव वैरिणः । सुदर्शनः पुनर्धावन् , प्रत्यषेधि रुमण्वता ॥ ६२ ॥ बभाषे च भटोत्तंस, यदेतद्गगनांगणे । रजः कपोतपोताभ, पूर्वस्यां दिशि दृश्यते ॥ ६३ ॥ तन्मन्येऽनन्यसामान्यौ, सुतौ प्रद्योतभूपतेः । बलैगोपालपालाख्या-वभ्यायातस्तरस्विभिः ॥ ६४ ॥ ततः क्षणं प्रतीक्षस्व, कुमार ॥१४०॥ | स्फारविक्रम । इति तस्मिन् वदत्येव, ध्वजैर्यातं दृशोः पथि ॥ ६५ ॥ ततोऽनलगिरिर्नाम, गजर