________________
मृगावती १४१॥
| नमदृश्यत । बलं मालविकं सर्व-मथ वेगादुपागमत् ॥ ६६ ।। एकतो देव सन्नद्ध-सर्वसैन्यः । चरित्रम् | सुदर्शनः । अन्यतः पालगोपालौ, रिपुमावृत्य तस्थतुः ॥ ६७ ॥ अनीकान्यभितः पश्यन्, स शौं| डीरशिरोमणिः । पंचालपृथिवीपाल–३चुक्षोभ न मनागपि ॥ ६८ ॥ प्रत्युताननमुत्फुल्ल-मंग| मुत्पुलकांकुरं । बभूव तस्य सन्नाहः, संत्रुटत्संधिबंधनः ॥ ६९ ॥ गोपालाध्युषितस्याथ, विंध्यशैलस- 1
माकृतेः । कृतोऽनलगिरेस्तेन, स्वकीयः संमुखः करी ॥ ७० ॥ शिलासंघातनामानं, महेभमधित- 10 | स्थुषः । सुदर्शनस्य सांमुख्यं, गजेनास्यानुजो ययौ ॥७१॥ प्रभुभिः श्लाध्यमानानां, कुंताकुंति शरा
शरि । तेषां बलानामन्योऽन्यं, ववृते दारुणो रणः ॥७२॥ हेषितैः पोषितोऽत्यंतं, बंहितैरुपबंहितः। | तदानीं व्यानशे दूरा-दिशो निःस्वाननिःस्वनः ॥७३॥ रणतूर्यानुगामी च, रणरंगोद्भटै टैः । वितेने || | मंडलाग्राणां, तांडवाडंबरस्तदा ॥ ७४ ॥ भटः प्रतिभटं कश्चि-पुनराहंतुमुद्यतं । आदायासिमनायासं, पतितोऽपि न्यपातयत् ॥ ७५ ॥ येनारिणा शिरश्छिन्नं, तत्र शूरस्य कस्यचित् । तं हत्वा |R॥१४॥ तत्कबंधेन, वैरनिर्यातनं कृतं ॥७६॥ अनीकं नैकमन्येन, शौंडीर्यादत्यशय्यत। तज्जयश्रीः श्रमं प्राप-161