________________
@
@
@
मृगावती | दुभयत्र गतागतैः ॥ ७७ ॥ एक एव विशेषोऽभू–तदारातिबले महान् । कुतोऽप्यागत्य यद- चरित्रम्
| गृढे रेकच्छायमतन्यत ॥ ७८ ॥ सुदर्शनकुमारेण, सेनान्या च रुमण्वता । ततः प्रापि च पंच-10 ॥१४२॥
| त्वं, पंचालक्षितिपानुजः ॥ ७९ ॥ अथास्मिन्नंतरे योg, कश्चिदावंतिकाबलात् । गंधसिंधुरमारूढः, |
प्रोढश्रीः समुपागतः ।।८०॥ शौंडीर्यात्तिर्यगागत्य, शरं संधाय धन्वनि । पंचालमवनोपालं, स साक्षे | |पमवोचत ॥ ८१ ॥ शून्यामालंब्य कौशांबी, किमु पांचाल दृप्यसि । किं गुहायामसिंहायां, स्फुरंति | न हि फेरवः ॥८२॥ असि त्वं हास्तिकप्राय-पृतनः पृथिवीपतिः । वत्सेश्वरस्य भृत्येषु, संख्यायाः |
पूरकस्त्वहं ॥ ८३ ॥ ततो वत्सेशभृत्यस्य, पंचालाधिपतेस्तथा । द्वयोरायोधनेऽमुष्मि-नंतरं ज्ञास्य-| तेऽधुना ।। ८४ ॥ यतोऽपराधी कौशांब्या, जातोऽस्युपपतिस्ततः । प्रायश्चित्तप्रदस्तुभ्यं, तदेष विशिखोऽस्तु मे ॥ ८५ ॥ इत्युक्त्वाथ रिपुं कोपा-द्वजधारदृढं तदा । मुदा मुमोच नाराचं, भवद्गृह्यः | स कश्चन ॥ ८६ ॥ शरः प्रविश्य वामेन, कुक्षिणा दक्षिणेन च । निर्ययो वैरिणः कुर्व-नात्मानु |॥१४२॥ पदिकानसून् ॥८७॥ आत्मीयानां परेषां च, सैनिकानां मुखेंदुषु । ज्योत्स्ना च दर्शरात्रिश्च, संजाते
@
@
@