SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मृगावती दूते, जीमूतध्वनिबंधुना । खरेणाथ शतानीकः, प्रतिवक्तुं प्रचक्रमे, ॥ ३९ ॥ कथमेतदकृत्यं ते । चरित्रम् | स्वामिना मानसे कृतं । कृतं चेत्तत्कथं नीत-मित्थं वचनगोचरे ॥४०॥ तत्रापि निस्त्रपेणासि, प्रहितस्त्वं हताशय | अहो राज्यमहो नीति-रहो धर्मस्तव प्रभोः ॥ ११ ॥ ग्रहशोऽपि ग्रहादोना-माच्छि-10 नत्ति यदृच्छया। तेज एव प्रभुत्वेन, न पुनः प्रेयसीरपि ॥ १२ ॥ अपि दोर्दडचंडानां, परदाराभि- AM लाषिणां । अवश्यं सा दशास्यस्य, पदवो न दवीयसी ॥४३॥ किं चास्ति नापराधोऽत्र, तस्य मालव-IN भूपतेः । राजानो न हि जानंति, हितं स्वच्छंदचारिणः ॥ ४४ ॥ किंतु तत्रापराध्यंति, भृत्योत्तंसा | भवादृशाः । ये नाथमुत्पथे पांथ-मुपेक्षतेऽनपेक्षया ॥ ४५ ॥ भृत्यः स भृत्यो यः पथ्यं, निजनाथाय शंसति । नाथः स नाथस्तेनोक्तं, हितं कर्णे करोति यः ॥ ४६॥ इत्यूचिवांसमुर्वीशं, दूतोऽवादीन्नरेश्वर । जानेऽजनिष्ट विस्पष्ट-स्तव भाग्यविपर्ययः ॥ ४७ ॥ यतो वाजिगजप्राज्यं, राज्यमात्मान| मात्मजं । कलत्रार्पणमात्रेण, त्रातुमुत्सहसे न हि ॥ ४८ ॥ उत्तुरंगतरंगेऽस्मिन्नगाधे वाहिनीपतो ॥५६॥ । विद्धि ध्रुवमवंतीशे, सैन्यं ते सक्थुमुष्टिवत् ॥ ४९ ॥ एतन्निशम्य साक्रोशं, वत्साधिपतिरभ्यधात । 9%8C ke
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy