SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ गावती 88@ ॥५१॥ | तस्य महोग्रं स, विलोक्याकुलमानसः। अथ विद्याधराल्लब्धं, करेणासिमशिश्रियत् ॥ ८४ ॥ तं विको चरित्रम् शमसिं दृष्ट्वा, नष्टं प्रत्यर्थिसैनिकैः । उन्मीलितभयः कात्या, तत्यजे नरविक्रमः ॥ ८५ ॥ नरविक्रम| मुर्दान-मेतेन तरवारिणा । चिच्छेद कमलच्छेद, मृगांकः क्षितिवासवः ॥८६॥ उचितं दंडमाधाय, | शीर्ष छित्वाऽपराधिनः । अंगीचकार सप्तांगी-मसौ सप्ताश्वसन्निभः ॥ ८७॥ स्वभुजार्जितमित्यस्मिन्, | पुरे रत्नपुरे स्थितः । अवंतीमवतिस्मैष, किमशक्यं हि दोष्मतां ॥८८ ॥ स धर्ममेव सत्कुर्वन्, राज्य-18 लाभोपकारिणं । कृतज्ञ इति सर्वत्र, पप्रथे पृथिवीतले ॥ ८९ ॥ कृत्वा न्यायमुपाध्याय-मयोध्यायां पुरि स्थितः । सोऽध्यैत रामचरितं, कलत्रहरणाहते ॥ ९० ॥ तदेवं देव निमंतु-महापुरुषनिग्रहे । | तथ्यं निवेदयांचक्रे, मयोदाहरणं तव ॥ ९१ ॥ ततश्चित्रकरोऽप्येष, निर्मतुनिपुणस्त्वया । अनुग्राह्यो | न निग्राह्यः, स्वयमीश विमृश्यतां ॥ ९२ ॥ देवा यस्मै प्रसीदंति, स्यादवश्यं स सात्विकः । कुरुते । | सत्ववानिष्टं, सर्व सत्वे प्रतिष्ठितं ॥ ९३ ॥ इत्थं योगंधरोपज्ञा-मवजज्ञे सरस्वतीं। पथ्यामपि शता-10 नोकः, प्रभवो हि हितद्विषः ॥ ९४ ॥ ससंदंशं ततस्तस्य, चित्रकर्तुरकर्त्तयत् । सतामपि विपर्यास
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy