________________
मृगावती
॥ ५२ ॥
माधत्ते भवितव्यता ॥ ९५ ॥ तस्य कृतेपि संदंशे, देशत्यागं विशांपतिः । कृताक्षेपः समादिशत्, कोपस्याहो दुरंतता ॥ ९६ ॥ देशांतरगतः क्लृप्त-संदेशो निपुणस्तदा । शोकांधकारवैधुर्य-मपर्यंतमथातवान् ॥ ९७ ॥ एतस्य तामनपराधभवां विपत्ति - मालोकयन्नियतमंकुरितोरुखेदः । देवस्तदा निखिलविष्टपकर्मसाक्षी, कक्षीचकार सवितापि पयोधिझंपां ॥ ९८ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते श्रीमृगावतीचरित्रे द्वितीय विश्रामः समाप्तः ॥ श्रोरस्तु ॥
॥ अथ तृतीयो विश्रामः प्रारभ्यते ॥
अथ प्रातस्तमःस्तोमः, समस्तोऽप्यस्तमाययौ । कोपरूपस्तु भूपाले, निपुणस्योऽदगात्पुनः ॥ १ ॥ तदानीं च दशाप्याशाः, सप्रकाशाश्चकासीरे । एका तु निपुणस्याशा, संदधे सांधकारतां ॥ २ ॥ स्वैरं भानोर्व्य जृंभंत, जगद्भद्रंकराः कराः । किंत्वकिंचित्करो जात - स्तस्य वामेतरः करः || ३ || यियासोस्तस्य साकेतं, देवेन द्युतिमालिना। पंथाः प्रकाशयांच्चक्रे, कृपयेव स्वयं करैः || ४|| साकेतं स ययौ यक्षं, लक्षोकृत्य
चरित्रम्,
॥ ५२ ॥