SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ॥५०॥ मृगावती | तांतनगरातिथिं ॥ ७२ ॥ तदानीं मृत्युरेकस्य, मम चानीकसंक्षयः । विमृश्येत्यस्य सेनायां, नृपो ऽवस्वापिनीं ददौ ॥ ७३ ॥ निद्रोपद्रवविद्राणां, विधाय ध्वजिनी रिपोः । आदाय च श्रियं तस्य, मृ-I गांकः प्रययो पुरः ॥ ७४ ॥ मृगांकक्षितिपस्याथ, श्रुत्वैतदभिषेणनं । आजगाम स्वसीमांतं, संमुखो || नरविक्रमः ॥ ७५ ।। ससोष्टवमधिष्टाय, तत्र क्षेत्रं रणक्षमं । युयुधाते पताकिन्या-वन्योन्यं नृपयो- 12 स्तयोः ॥ ७६ ॥ मगांकमतुलानीक-मवलोक्योपलक्ष्य तं । स्वं चापराधं स्मृत्वाऽभू-द्विच्छायो | नरविक्रमः ॥ ७७ ।। मृगांकक्षितिपालस्य, निरोक्ष्य नरविक्रमं । रोमांचितस्य सन्नाह-संधयः शतधा ययुः ॥ ७८ ॥ ततो मृगांकः साक्षेप-मुवाच नरविक्रमं । यन्मे निरपराधस्य, दुर्बुद्धे वधमा- | | दिशः ॥७९॥ मम यच्च कुटुंबस्य, कटमईमचोकरः । उपस्थितमिदं पश्य, तस्य ते कर्मणः फलं ॥८॥ | गृहाण शस्त्रमस्त्रं वा, प्रहर प्रथमं मयि । पूर्वप्रहारे हेवाको, न हि बाह्वोर्ममाहवे ॥ ८१ ॥ __इत्युक्तो दर्शयामास, विक्रमं नरविक्रमः । संक्षिप्तमप्यधिक्षितं, क्षात्रं तेजो हि दीप्यते ॥८२॥ Mo| तस्य पर्युल्लसद्दाण-श्रेणिभिः समरांगणे । जयश्रीविषये शंका, मृगांकस्याप्यजायत ॥ ८३ ॥ बलं IRI FOOOOOOOO
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy