________________
मृगावती तिर{श्चक्रे, मार्गणैर्मृत्युगोचरान् । महत्वपचिकीर्षा हि, सद्यः फलति पापिनां ॥ ८० ॥ पुलिंदध्व॥१०॥
| जिनी योध्धु–मारेभेऽभिमुखी ततः । तेने तेन शरैः सापि, विहस्ता हस्तलाघवात् ॥ ८१ ॥ ततो | दवीयो देशस्थ-मुपस्थाय चमूपतिं । सा सर्व कथयामास, तच्छौंडीर्यविजूंभितं ॥ ८२ ॥ सोऽप्या| भरणलोभेन, गर्भचौरश्चमपतिः । सन्नद्धः सायुधो धावन्, ददोंदयनं पुरः ॥ ८३ ॥ उपलक्ष्य स |
वैलक्ष्यः, समुत्तीर्य तुरंगमात् । स भूमिलुठनैरेत्य, न्यपतन्नृपपादयोः ॥ ८४ ॥ तेन मंत्रप्रभावेण, | कर्मणा च महीपतेः। उभयेनाद्भुतेनासो, राजपुत्री विसिस्मये ॥ ८५ ॥ नृपेण पाणिना पृष्टे, स्पृष्टो |
हृष्टश्च सोंजसा । पल्लींद्रो न्यगददेव, दुर्नयः क्षम्यतामयं ॥८६॥ क्षोणीवल्लभ भिल्लानां, भल्लूकानां |R |च नांतरं । उभयेऽपि च बीभत्सा, दुःकर्माणा द्वयेऽपि च ॥८७॥ किं च मे दत्तसंकेतः, कुत्र योगंधरा-18 | यणः । इत्युक्ते तेन सक्षोभो, भूपालः समभाषत ॥ ८८ ॥ वसंतकश्व मंत्री च, द्वावपि प्रहितो पुरः । || किं त्वां नोपस्थितावित्थं, व्याहृतो नेति सोऽब्रवोत ॥ ८९ ॥ तयोरपायसंकल्प-शंकाशंकुसमाकुलः | । पल्लींद्रेण निजां पल्लां, निन्ये तेनावनीपतिः ॥ ९० ॥
%8038640008