SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ मृगावती तिर{श्चक्रे, मार्गणैर्मृत्युगोचरान् । महत्वपचिकीर्षा हि, सद्यः फलति पापिनां ॥ ८० ॥ पुलिंदध्व॥१०॥ | जिनी योध्धु–मारेभेऽभिमुखी ततः । तेने तेन शरैः सापि, विहस्ता हस्तलाघवात् ॥ ८१ ॥ ततो | दवीयो देशस्थ-मुपस्थाय चमूपतिं । सा सर्व कथयामास, तच्छौंडीर्यविजूंभितं ॥ ८२ ॥ सोऽप्या| भरणलोभेन, गर्भचौरश्चमपतिः । सन्नद्धः सायुधो धावन्, ददोंदयनं पुरः ॥ ८३ ॥ उपलक्ष्य स | वैलक्ष्यः, समुत्तीर्य तुरंगमात् । स भूमिलुठनैरेत्य, न्यपतन्नृपपादयोः ॥ ८४ ॥ तेन मंत्रप्रभावेण, | कर्मणा च महीपतेः। उभयेनाद्भुतेनासो, राजपुत्री विसिस्मये ॥ ८५ ॥ नृपेण पाणिना पृष्टे, स्पृष्टो | हृष्टश्च सोंजसा । पल्लींद्रो न्यगददेव, दुर्नयः क्षम्यतामयं ॥८६॥ क्षोणीवल्लभ भिल्लानां, भल्लूकानां |R |च नांतरं । उभयेऽपि च बीभत्सा, दुःकर्माणा द्वयेऽपि च ॥८७॥ किं च मे दत्तसंकेतः, कुत्र योगंधरा-18 | यणः । इत्युक्ते तेन सक्षोभो, भूपालः समभाषत ॥ ८८ ॥ वसंतकश्व मंत्री च, द्वावपि प्रहितो पुरः । || किं त्वां नोपस्थितावित्थं, व्याहृतो नेति सोऽब्रवोत ॥ ८९ ॥ तयोरपायसंकल्प-शंकाशंकुसमाकुलः | । पल्लींद्रेण निजां पल्लां, निन्ये तेनावनीपतिः ॥ ९० ॥ %8038640008
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy