________________
मृगावती
॥१०
__प्रभृतैः प्राभृतैस्तत्र, भक्त्या सत्कृत्य भूपतिः। पल्लीशेनोपकौशांवि, निर्विलंबमनीयतः ॥ ९१ ॥ चरित्रम् तं विदित्वाथ वृत्तांतं, चरद्वारा रुमण्वता । पुर्यामुत्सवमादिश्य, सत्कृतः स प्रभुर्निजः ॥९२॥ पुरीप| रिसराराम-सौधमध्यास्त पार्थिवः । नित्यं वसंतकामात्यौ, तदीयहृदये पुनः ॥ ९२ ॥ अथ प्रातः | | प्रतीहारः, प्रीतः मापं व्यजिज्ञपत् । अस्ति द्वारि नरद्वंद्व-युतो यौगंधरायणः ॥ ९३ ॥ शीघं प्रवे. |शयेत्युक्तः, स तान् प्रावीविशत्ततः। प्रणतस्तैर्नृपो हर्षा-दूचे मंत्रिवसंतकौ ॥९४॥ अंतराले विलंबो वां, I | कथं को वा पुमानयं । एवमाज्ञापितो मंत्री, सर्व राज्ञे व्यजिज्ञपत् ॥ ९५ ॥ अस्य पल्लीपतेः स्वामिन्, 0 | स्वरूपज्ञापनोत्सुकः। आगच्छंस्तुच्छवेषोऽपि, मुषितोऽहं मलिम्लुचैः॥ ९६ ॥ तथाप्यमुक्तवानं, या| बातो वलितस्तदा । मामवंतीशसेनानी, दृष्टवान् सवसंतकं ॥९७॥ स वसंतकमात्मीयं, परकीयं च |
मां पुनः । मिलितौ द्वावपि प्रेक्ष्य, तदा नौ प्रोक्तवानिदं ॥ ९८ ॥ विरुद्धद्रव्यसंयोगः, स्याद्यथानर्थ- 10/ | हेतवे । तथा राजविरुद्धाय, संगतिवां विरोधिनोः ॥९९॥ स एवमावामाक्षिप्य, भयलोलविलोचनौ ॥११॥ A गृहीत्वा तस्करग्राहं, चक्रे काराकुटुंबिनौ ॥ १०० ॥ अवंतीमेत्य सेनान्या, त्वत्स्वरूपं निशम्य च ।
00000004034