________________
मृगावती
॥ ९९ ॥
G
मंदभाग्याना - मापदः स्युः पदे पदे ॥ ६८ ॥ अथ वत्सेश्वरोऽजल्प- कमलाक्षि किमाकुला । कुरंगारि: कुरंगाणा - मंतकृद्भूयसामपि ॥ ६९ ॥ अस्तु मे स्मर्यमाणाथ, शिवदा हि मृगावती । इति मंत्रं स्मरेस्त्वं तु येनेष्टफलमाप्स्यसि ॥ ७० ॥ प्रियामित्थं व्यवस्थाप्य, भिल्लानाह महीपतिः । शृगालानामिवायं वः, कः स्वैरोज्जागरः पुरः ॥ ७१ ॥ यतो वराकः कंपेत, प्राकृतः पन्नगेक्षणे । पत्युः पुनविहंगाना -माहारः स मनोहरः ॥ ७२ ॥ प्रतिपक्षक्षमापाल - कुक्षिविक्षोददक्षिणाः । प्रहरंतः पुलिंदेषु, लपंते मम पत्रिणः ॥ ७३ ॥ तस्करत्वापराधित्वा - दूधबंधादिकारिणः । भवंतो येन तेनायं, कोदंड: कुंडलीकृतः ॥७४॥ इत्याक्षिप्तास्ततस्तेऽपि, जगदुर्जगतीपतिं । गर्वं सर्वकषं कुर्वन्, कथं पांथ न लज्जसे ॥ ७५ ॥ वयं निंद्याः पुलिंदा: स्म - चक्रवर्ती भवान् पुनः । इदं हास्तिकमश्वीयं, परितस्तव दृश्यते ॥ ७६ ॥ वातुल तदितो याहि निहतेनापि किं त्वया । पुरतः कल्पवल्लीव, बह्वाकल्पास्ति यांगना ॥ ७७ ॥ रत्नाभरणमेतस्या, गत्वा गृह्णीमहे वयं । विजयेमहि माहात्म्यं, येन पुण्यजनेशितुः ॥७८॥ उदोर्येवमनार्यास्ते, किंचिदुच्चावचः स्पृहाः । अनुस्मरंतीं तं मंत्र, प्रधावंतिस्म तांप्रति ॥ ७९ ॥ महीप -
चरित्रम्,
॥ ९९ ॥