SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मृगावती । पटमाधाय, धनुदंडमधः परं । धमें तस्य निषण्णोऽग्रे, व्यधात्पटकुटी नृपः ॥४६॥ वपुस्तस्याः श्रमो- चरित्रम् - भेदि-स्वेदांभोबिंदुदंतुरं । प्रमृज्य वीजयांचक्रे, स खचीनांशुकांचलैः ॥ ४७ ॥ तस्याः पथपरि॥९७॥ श्रांति, क्लेशतोऽपानयन्नृपः । प्रेमावलोकितैः पत्यु-रक्लेशे नैव सा पुनः ॥४८॥ स्वयमानीय पानीयं, | कृत्वा पुटकिनोपुटे । तृष्णां मुष्णात्यसौ तस्याः, क्षणेनैव क्षितीश्वरः ॥ ४९ ॥ ततो दत्वा करालंब -मंबरव्यापिभिर्दुमैः । छायाभिराममारामं, तां निनाय नरेश्वरः ॥ ५० ॥ नृपतिः स्वयमानीतैः, | परिणाममनोरमैः। आश्वस्तां तां फलैस्तत्र, प्राणवृत्तिमकारयत् ॥५१॥ साऽवनीपतिविन्यस्त-पल्लव-| स्रस्तरस्थिता । रविक्रांतनभोमध्यं, मध्यंदिनमलंघयत् ॥ ५२ ॥ अतिदीर्घद्रुमच्छाये, जाते पश्चिम- | | वासरे । कियंतमपि पंथानं, लंघयामास सा पुनः ॥ ५३ ॥ एतां तीव्रातपक्लांतां, विभाव्येव नभो. | मणिः । एकच्छायं तदा विश्व-मनुक्रोशादिवादधे ॥ ५४ ॥ एतां संताप्य मृद्वंगी, किरणेरुल्मुकै. 10 रिव । अपत्रपिष्णुरुष्णांशु-गतोऽवश्यमदृश्यतां ॥ ५५ ॥ तस्याः कांतारसंचार-व्यसनप्रश्नका A९७१ म्यया । मन्येंधकारितमुखा-स्तदानीं मिलिता दिशः ॥ ५६ ॥ मार्गश्रमसमाहूत-निद्रामिलित
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy