SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मृगावतो | चिंतां जजागार, जगतीशस्य चेतसि ॥३५॥ वसंतकश्च मंत्री च, समयज्ञावुभावपि । परिचर्याकृते चरित्रम् राज्ञ-स्तं पल्लींद्रमुपेयतुः ॥ ३६॥ नृपो वासवदत्ता च, समं कांचनमालया। दुःखातौ स्म प्रवत्तेंते, पम्यां गंतुं ततोऽग्रतः ॥ ३७ ॥ अटव्यं च महाटव्यां, विरहो वाहनेन च । द्वयमेकपदे तेषां, श्रमाय समजायत ॥ ३८ ॥ स्वस्य बंधः स भृभर्तु-विदधे न तथा व्यथां । यथा वासवदत्तायाः, का पादचारस्तदातनः ॥ ३९ ॥ इतस्ते विषमा भूमि-रितस्ते कंटकाः पुरः । इतस्ते पन्नगास्तन्वि, | पादं मुंचावधानतः ॥ ४० ।। अयं गिरि१रारोहः, सरोरुहसहोदरौ । तव पादौ च पद्माक्षि, भुजस्तन्मेऽवलंब्यतां ॥ ४१ ॥ अनवद्यानने नद्या, हृदयद्वयगं पयः । दुस्तरं च ततो भीरु, मम स्कंधेऽधिरुह्यतां ॥४२॥ इत्थं वासवदत्ताया-श्वाटुकारेण वर्त्मनि । विदधे वत्सराजेन, परिचर्याविधिः स्वयं | ॥ ४३ ॥ चतुर्भिः कलापकं ॥ नितंबदुर्वहत्वेन, निषीदंती यथातथा । मैत्र्यमासूत्रयामास, सा बाष्पैर्नृपनेत्रयोः ।। ४४ ॥ | तपनातपसंतप्त-मास्यमस्या विलोकयन् । दधे धात्रीपतिदोभ्या, दुकूलातपवारणं ॥ ४५ ॥ विस्तार्य || 0000000 DOOOOOaloo
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy