________________
मृगावतो | चिंतां जजागार, जगतीशस्य चेतसि ॥३५॥ वसंतकश्च मंत्री च, समयज्ञावुभावपि । परिचर्याकृते चरित्रम्
राज्ञ-स्तं पल्लींद्रमुपेयतुः ॥ ३६॥ नृपो वासवदत्ता च, समं कांचनमालया। दुःखातौ स्म प्रवत्तेंते, पम्यां गंतुं ततोऽग्रतः ॥ ३७ ॥ अटव्यं च महाटव्यां, विरहो वाहनेन च । द्वयमेकपदे तेषां,
श्रमाय समजायत ॥ ३८ ॥ स्वस्य बंधः स भृभर्तु-विदधे न तथा व्यथां । यथा वासवदत्तायाः, का पादचारस्तदातनः ॥ ३९ ॥ इतस्ते विषमा भूमि-रितस्ते कंटकाः पुरः । इतस्ते पन्नगास्तन्वि, |
पादं मुंचावधानतः ॥ ४० ।। अयं गिरि१रारोहः, सरोरुहसहोदरौ । तव पादौ च पद्माक्षि, भुजस्तन्मेऽवलंब्यतां ॥ ४१ ॥ अनवद्यानने नद्या, हृदयद्वयगं पयः । दुस्तरं च ततो भीरु, मम स्कंधेऽधिरुह्यतां ॥४२॥ इत्थं वासवदत्ताया-श्वाटुकारेण वर्त्मनि । विदधे वत्सराजेन, परिचर्याविधिः स्वयं | ॥ ४३ ॥ चतुर्भिः कलापकं ॥
नितंबदुर्वहत्वेन, निषीदंती यथातथा । मैत्र्यमासूत्रयामास, सा बाष्पैर्नृपनेत्रयोः ।। ४४ ॥ | तपनातपसंतप्त-मास्यमस्या विलोकयन् । दधे धात्रीपतिदोभ्या, दुकूलातपवारणं ॥ ४५ ॥ विस्तार्य ||
0000000
DOOOOOaloo