________________
॥४८॥
मृगावती स्तु निस्तुषे लग्ने, विवाहोऽस्या भविष्यति । तदेषा निखिलोद्वाह-मंगलान्यनुभाव्यतां ॥ ५० ॥ चरित्रम्
| इत्यादिश्य गते तस्मिन्, देवीभिः कृतमंगला | प्रतीक्षतेस्म सा लग्नं, राजपुत्रा कथंचन ॥५१॥ | निष्प्रत्यूहं तयोर्वृत्ते, पाणिग्रहमहोत्सवे । वरेण्यवरलाभेन, मुमुदे मेदिनीश्वरः ॥ ५२ ॥ भृमृगांको मृगांकाय, पाणिमोचनपर्वणि । श्रियं विश्राणयामास, हेमहस्त्यश्वशालिनी ॥ ५३ ॥ इत्थानुरूपसंपन्न-भोगनिर्मग्नचेतसोः । जगामानंदजंघाल-स्तयोः कालः कियानपि ॥ ५४ ॥ ये नमंतिस्म सामंता, जातु नोज्जयिनीपतेः । हेलया साधयामास, तानाक्रम्य स विक्रमैः ॥ ५५ ॥ मंडलस्थे बुधे | तस्मिन्, राज्ञोऽरातिर्न कश्चन । पराभवमलंभूष्णुः, कर्तुं राहुरिवाभवत् ॥ ५६॥ आवर्जितमनोवृत्ति
| नयेन विनयेन च । अपुत्रः पुत्रवन्मेने, मृगांक मालवेश्वरः ॥ ५७ ॥ अरोन् बृहीयसो हत्वा- प्य- | To हत्वा नरविक्रमं । सोऽकिंचित्करमात्मानं, पशुमेव ह्यजीगणत् ॥ ५८ ॥ सविवेकमनुत्सेकं, छेकः || स्वच्छमनोयुतं । सत्यवतमवंतीश-स्तं जगाद कदाचन ॥ ५९ ॥ अवंतीपतयः सर्वे, पूर्व पलितद- |
AI४८॥ र्शनात् । अध्यवात्सुर्वनं वत्स, राज्यं संत्यज्य लीलया ॥६० ॥ राज्यधुर्यमनासाद्य, मया वत्स विलं