SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥४७॥ मृगावती भाष्य, मृगांकाय क्षितीश्वरः । आत्मतुल्यामतुल्यश्री-प्रभुत्वपदवीं ददौ ॥ ३९ ॥ तां तु राजसुः | MA ताबाह्या-मलावण्यामिव स्त्रियं । प्राप्यापि पूर्णसर्वांगी, न स्वैरं विलसत्यसौ ॥ ४० ॥ न चेयं त| द्वियोगार्ना, रतिं सर्वर्तुशालिनि । वनेऽपि लभते किंतु, हंत संतप्यतेऽधिकं ॥ ४१ ॥ मालती प्राह संतप्तां, ततो राजसुतामपि । इत्थं शीतोपचारेऽपि, सखि संतप्यसे कथं ॥ १२ ॥ यच्चंदनेंदुकर्पूरहारास्तामरसानि च । मृणालान्यपि नालं ते, दृढांतस्तापशांतये ॥ ४३ ॥ सखि यद्यपि नाख्या| सि, त्रपया तापकारणं । ताथापि सर्व जानामि, मन एवास्मि यत्तव ॥ ४४ ॥ अथ राजसुता | प्राह, सखि यद्वेत्सि तत्तथा । अस्त्यद्य चिंता तातस्तु, न जाने किं करिष्यति ॥ ४५ ॥ वरांतरस्य संकल्प-स्तात चेतसि चेद्भवेत् । तदा मे सखि मन्येथाः, संतापस्यापि चूलिकां ॥ ४६ ॥ अवदन्मालती देवि, विकल्पैः किमु खिद्यसे । यत्तदैतस्य देवेन, पटहेऽसि पणीकृता ॥ १७ ॥ ऊचेऽथ | कंचुकी राज्ञ-स्तदैवोपेत्य मालतीं। कल्याणि त्वामवंतीशः, समादिशति सादरं ॥ ४८ ॥ वत्साऽ- | ॥४॥ No स्माभिमंगांकाय, वितीर्णेत्यवगम्यतां । केवलं दिवसाऽभावा-विलंबोऽभूत्कियानपि ॥ ४९ ॥ प्रात- 10/ 40000000
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy