SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥४६॥ विती नोकृतः ॥ २७ ॥ पश्यैतस्यांगुलोपूत-मंगुलीयं निजांगुलौ । तदनेन जनस्यास्यो-पकृतं प्राणभिक्षया MP॥ २८ ॥ श्रुत्वेमां मालतीवाच-मंगुलीयं विलोक्य च ॥ दत्वा च हृदयोत्संगे, दध्यो कनकसुंदरी ॥ A ॥ २९ ॥ अंगुलीयं समालिंग, मां प्रियांगुलिपावनं । विषविध्वंसकं चाभूत्, तन्मे वैधापि वल्लभं | | ॥ ३० ॥ स्निग्धमालोकनं पूर्व, सत्यकारो ममार्पितः। प्राणदानपणेनैवं, क्रीताऽनेनाधुना त्वहं ॥३१॥ | उपकायेंष निःशूकं, देदशूको दशन्नपि । असौ संयोजितो येन, कृतलोकप्रियः प्रियः ॥ ३२ ॥ प्रेय | सोऽस्माद्भविष्यंति, पाणिपीडनपूर्वकं । कदा मेऽनंगभंगीभिः, स्वैरमाश्लेषसंपदः ॥ ३३ ॥ इति चिंताII परामेना-मवादोन्मेदिनोपतिः । तव प्राणप्रदो वत्से, कोऽप्येष पुरुषो महान् ॥ ३४ ॥ तदनेन समं || | पुत्रि, विशामः सांप्रतं पुरीं । इत्युक्त्वा तां स पंथान-मुत्पताकमकारयत् ॥ ३५ ॥ मृगांकं स || | पुरस्कृत्य, महोत्सवपुरस्सरं । सुतामुत्संगमारोप्य, प्रसन्नः प्राविशत पुरीं ॥ ३६ ॥ उपेयुषा निज | सौधं, राज्ञा सत्कारपूर्वकं । मृगांको हरिणांकश्री-निर्विकल्पमजल्प्यत ॥ ३७ ॥ जीवितं त्वं वितीर्यास्यै, ध्रुवं साम्राज्यमर्हसि । राज्यस्यार्धं ततस्तुभ्यं, वितरंतस्त्रपामहे ॥ ३८ ॥ इति सप्रीति सं- | DOODHWOOO ॥४६॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy