SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ मृगावती तांगी सरोमांचा, चित्तस्यांतरचिंतयत् ॥ १६ ॥ दिष्ट्या दृष्टिपथं यातः, पूर्वदृष्टो मम प्रियः । अभी- चरित्रम् loष्टवरदानेन, तुष्टो मे भगवान् स्मरः ॥ १७ ॥ प्रियस्यास्य करस्पशों, यद्यप्यानंदयत्ययं । तथापि 01 मम कौमार-मर्गला स्मरशर्मणां ॥ १८॥ एवं विचिंत्य संवृत्य, यत्नाद्वासो विसंस्थुलं । दृशौ व्यावर्तयामास, मृगांकात्कथमप्यसौ ॥ १९ ॥ शनैरुत्थाय शय्याया-मुपविश्य विशांपतिं । शुद्धांतं लोक| मन्यं च, सा वीक्ष्योवाच मालतीं ॥ २० ॥ कथं सखि सखेदोऽसौ, तातप्रभृतिको जनः । यदस्य पश्य AN दृश्यते, नेत्रयोरश्रुणः कणाः ॥ २१ ॥ तदोत्कंपितसर्वांगा-दर्वाग्भुजगदंशतः । जन्मांतरादिवायाता, | A स्मरामि न हि किंचन ॥ २२ ॥ मालती तां ततोऽजल्प-देवि स्मरसि ते कथं । बलाद्गरलकल्लोले | HI-यत्कृतासि विचेतना ॥ २३ ॥ विषवैद्यैरसाध्येति, त्यक्तायां त्वयि दूरतः । तदा देवः शुचं काम ॥-प्यगच्छत् सपरिच्छदः ॥ २४ ॥ यदा मृत्युदशाभ्यण-मवतीर्णासि वर्णिनि । तवानुयानसंनद्ध KI-स्तदा देवोऽप्यजायत ॥२५॥ प्रहितां पटहस्थार्थे, दृष्ट्वा मां पथि सादरं । विदांचकार वृत्तांत-मेनं | सैष महाशयः ॥ २३ ॥ अनेन खजनेनेव, श्रुत्वैतद् दुर्मनायितं । तदैव च समागत्य, जनोऽयं सुम- | ॥४५
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy