SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ ४४ ॥ 04 1 श्रुत्य दत्वा शिक्षां क्षमाभुजा । एतदर्थमहं भद्र, प्रहितरक्षसन्निधौ ॥ ५ ॥ एनमर्थ समर्थ्याथ, प्रस्थितास्मि यथागतं । संविभागी महाभाग, दुःखस्यासि मया कृतः ॥ ६ ॥ इति श्रुते मनचौरी, सा मे किं न भवेदियं । इत्थं मृगांकः साशंकः, काममंतरदह्यत ॥ ७ ॥ कृतापकारमाशंक्य, स एवं दैवमात्मनि । विषविच्छेदं सोत्साह-मंगुलीयकमैक्षत ॥ ८ ॥ तस्यैवं सविकल्पस्य, डिंडिमः सोऽप्युपाययौ । तेनोत्थाय निषिद्धश्च सर्वेषामेव पश्यतां ॥ ९ ॥ ततो वाहनमारोप्य, क्षणेनैव विचक्षणः । स राजपुरुषैः प्रीतैः कन्यांतिकमनीयत ॥ १० ॥ नव्यनागलतापर्ण - सवर्णदर्शनद्युतिं । विषोर्मिग्रस्त चैतन्या - मसामान्यवपुः श्रियं ॥ ११ ॥ समालोक्य मृगांकस्तां, मृगांकवदनां तदा । अभिज्ञः प्रत्यभिज्ञाय, संजज्ञे साश्रुलोचनः ॥ १२ ॥ युग्मं ॥ वैरायमाणो दैवेन, दृढावस्कंददायिना । सोऽविक्षेपान्निचिक्षेप, स्वांगुलीयं तदंगुलौ ॥ १३ ॥ तदैवोन्मीलयामास, सा नेत्रे चलपक्ष्मणी । मुखं विकासयामास, लोकश्चाश्चर्यसंकुलः ॥ १४ ॥ विषे द्रागेव नष्टेऽपि तदंगस्पर्शलालसः । विषरक्षापदेशेन, तां पस्पर्श स पाणिना । १५ ॥ स्मेरिताक्षी ततो बाला, तं निरीक्ष्योपलक्ष्य च । स्तंभि चरित्रम् ॥ ४४ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy