SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मृगावती || सा मनोभवमभ्यर्च्य, भक्त्या व्यज्ञापयत्पुरः । त्रिजगजनितानंद, देव त्वामिदमर्थये ॥ ९४ ॥ •॥४३॥ योऽद्य राज्यपथे दृष्ट-स्तव मृत्यंतरं मया । अवमान्य वरानन्यान्, वरं देहि तमेव मे ॥ ९५ ॥ इत्थं प्रार्थ्य रते थं, सात्यंत विरहातुरा। विहरंती वनस्यांत-र्दष्टा दुष्टा हिना द्रुतं॥ ९६ ॥ अद्य दृष्टः | स एवास्तु, वरो जन्मांतरेऽपि मे । कुर्वती सैवमाशंसां, व्यानशे विषमुर्छया ॥ ९७ ॥ वार्तामाकर्ण्य शोकातः, क्षोणीपतिरुपेयिवान् । आललाप प्रियोल्लापैः, सा दत्ते नोत्तरं पुनः ॥ ९८ ॥ अंतःपुरपुरंधीभिर्बाधते पुत्रि किं तव । इत्युच्चैाहरंतीभिः, सा भृशं स्नापिताश्रुभिः ॥ ९९ ॥ यशोलाभार्थिभिस्तैस्तैः, प्रचंडैराहितुंडिकैः । सर्वात्मनापि विक्रांतं । मंत्रतंत्रप्रयोगतः ॥ १०० ॥ भद्र | भद्रमयी तस्या, हो कथापि तथापि न । अधुना ह्युग्रमूर्छा सा, मूर्छतिस्म मुहुर्मुहुः ॥ १॥ निराशी- | | भूय मुक्तायां, मांत्रिकैरथ तांत्रिकैः । सुतायामवनोपालः, प्राप धैर्यविपर्ययं ॥ २॥ नूनमस्यां विप नायां, देवोऽप्येष विपत्स्यते । इति राज्यक्षयं दृष्ट्वा, क्षमापो व्यज्ञपि मंत्रिभिः ॥ ३ ॥ विषार्तिनिय ला हिणोऽस्या, वसुधा, महर्द्धिकं । कन्यां चैनां पणीकृत्य, वाद्यतां देव डिंडिमः ॥ ४ ॥ तत्तथेति प्रति- I॥४३॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy