________________
मृगावती
॥८१॥
| शेषाऽशेषांगी—मेतां निर्मितवानपि । वेधा बभूव निर्भधा, व्यंगयन्नेकया दृशा ॥६४॥ एकेन सोर- चरित्रम् | भेणेव, नयनेन विना कृता । कर्णिकारस्य साधर्म्य, बिभरामास मे सुता ||६५|| तदेवं लांछनामेना, | को नाम परिणेष्यति । इयं मामन्वहं हंत, चिंता जागरयत्यलं ॥ ६६ ॥ कलाशिक्षासु दक्षत्व| मस्याः केवलमीक्ष्यते । तत्सुधीभिरुपाध्यायै-रेनामध्यापयाम्यहं ॥ ६७ ॥ कला संप्रति गांधर्वी, | | निःशेषाप्यवशिष्यते । दुहितुर्मे तदेतस्या-स्त्वमाचार्यकमाचर ॥ ६८ ॥ विवस्वानेव तेजस्वी, वायु-10 रेव महाबलः । अंभोधिरेव गंभीर-स्त्वभेवैकोऽसि वैणिकः ॥ ६९ ॥ अभ्यापयेथाः किंत्वेता, प्रतिसोरातिरोहितः । येनैषा निजदोषेण, मनागपि न लजते ॥७०॥ कंठे च घोषवत्यां च, द्वयेऽपि त्वं |R प्रगल्भसे । उभयस्यापि चैतस्य, पात्रं पुत्रीयमस्तु मे ॥ ७१ ॥ तत्तथेति प्रपेदाने, शतानीकतनूरुहे। | गंधर्वशालामुर्वीशः, स ततो निरमापयत् ॥७२॥ वत्सराजः सुखं तस्थौ, तस्यां प्रद्योतभूपवत् । अवाप | नांगरक्षेभ्यः, स्वदेशगमनं पुनः ॥ ७३ ॥ ऊचे वासवदत्तापि, पृथिवीपतिनाप्यथ । वत्से तव कला- IRI चार्यः, सविद्यः समपद्यत ॥ ७४ ॥ न गीते लब्धसौभाग्य-स्तत्परः सोऽपि तुंबरुः । न चापि वल्ल
404040404
॥८
॥