SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥८१॥ | शेषाऽशेषांगी—मेतां निर्मितवानपि । वेधा बभूव निर्भधा, व्यंगयन्नेकया दृशा ॥६४॥ एकेन सोर- चरित्रम् | भेणेव, नयनेन विना कृता । कर्णिकारस्य साधर्म्य, बिभरामास मे सुता ||६५|| तदेवं लांछनामेना, | को नाम परिणेष्यति । इयं मामन्वहं हंत, चिंता जागरयत्यलं ॥ ६६ ॥ कलाशिक्षासु दक्षत्व| मस्याः केवलमीक्ष्यते । तत्सुधीभिरुपाध्यायै-रेनामध्यापयाम्यहं ॥ ६७ ॥ कला संप्रति गांधर्वी, | | निःशेषाप्यवशिष्यते । दुहितुर्मे तदेतस्या-स्त्वमाचार्यकमाचर ॥ ६८ ॥ विवस्वानेव तेजस्वी, वायु-10 रेव महाबलः । अंभोधिरेव गंभीर-स्त्वभेवैकोऽसि वैणिकः ॥ ६९ ॥ अभ्यापयेथाः किंत्वेता, प्रतिसोरातिरोहितः । येनैषा निजदोषेण, मनागपि न लजते ॥७०॥ कंठे च घोषवत्यां च, द्वयेऽपि त्वं |R प्रगल्भसे । उभयस्यापि चैतस्य, पात्रं पुत्रीयमस्तु मे ॥ ७१ ॥ तत्तथेति प्रपेदाने, शतानीकतनूरुहे। | गंधर्वशालामुर्वीशः, स ततो निरमापयत् ॥७२॥ वत्सराजः सुखं तस्थौ, तस्यां प्रद्योतभूपवत् । अवाप | नांगरक्षेभ्यः, स्वदेशगमनं पुनः ॥ ७३ ॥ ऊचे वासवदत्तापि, पृथिवीपतिनाप्यथ । वत्से तव कला- IRI चार्यः, सविद्यः समपद्यत ॥ ७४ ॥ न गीते लब्धसौभाग्य-स्तत्परः सोऽपि तुंबरुः । न चापि वल्ल 404040404 ॥८ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy