SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चरित्रम् मृगावती | ॥ २० ॥ ततो विमृश्य तेनोक्त-मवंतीश निशम्यतां । राजात्र वत्सराजोऽस्ति, युष्मन्मृत्यंतरं हि यः | ॥ २१ ॥ सोऽस्य दंतावलस्याग्रे, विदध्यादुपवीणनं । नादानुगः स्वयमयं, येनालानाय नीयते ॥२२॥ गदेऽस्मिन्नगदंकारं, तत्त्वामत्यर्थमर्थये। वीणानादविनोदेन, वनादानय दंतिनं ॥ २३ ॥ तेनेति प्रण- 10 IA यात्प्रोक्तः, परोपकृतिलंपटः । ऊचे वत्सेश्वरो राजन्, विधातास्मि तव प्रियं ॥२४॥ किंतु भद्रवतीपृष्ट । -मधिष्टाय मया समं । विज्ञा वासवदत्तापि, विधत्तामुपवीणनं ॥२५॥ तथेत्युज्जयिनीनाथः, प्रतिश्रु-| त्य बहुश्रुतः । वत्सां वासवदत्तां च, प्रजिघाय सहामुना ॥२६॥ अथेश्वरस्य कोशांब्याः, प्रस्थानसमये तदा । पुमान्नलगिरेः पार्था—दुत्सुकः कोऽप्युपाययौ ॥ २७॥ सोऽथ व्यज्ञपयद्राजन्, गजोऽयं मददुर्धरः । वप्रकेलिं वने नद्या-स्तीरेषु तनुतेऽधुना ॥ २८ ॥ दृशापि स महामात्य-प्रभृतीन् मदसंभृतः । कुस्वामीव गतापेक्षो, नेक्षते राज्यसेवकान् ॥ २९ ॥ प्रद्योतेन ततस्तस्मि-नादिष्टे मार्गदेष्टरि। वशारूढोऽचलद्वत्स-राजो राजसुतान्वितः ॥३०॥ क्रमात्तं देशमासाद्य, राजा राजात्मजापि च ।In८६॥ गीतस्यानवगीतस्य, रहस्यं तनुतस्तदा ॥ ३१ ॥ अवीवदच्च प्रावीण्या-द्वीणामुदयनस्तदा । यथा सR 14OOOOOOO
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy