________________
मृगावती
॥८५॥
राभिरारिकैः । अवंतोमुपदुद्राव, सिंधुरः स मदोधुरः ॥ ९ ॥ सर्वैः सर्वप्रकारेण, प्रतिकारपुरस्सरैः।।चरित्रम् न व्यावर्त्तयितुं चक्रे, लक्षसंख्यरुपक्रमैः ॥१०॥ सपण्यां विपणिश्रेणि-मुद्धतां सौधपद्धति ॥ काननं कमनीयं च, दलयामास स क्षणात् ॥ ११ ॥ परमूर्जस्विगर्जाभि-महेभानपि भापयन् । विंध्योपांत| वनांतानां, स स्मरन्निययौ पुरात् ॥ १२ ॥ व्यावर्तितो यदा नैषः, कृतैरोपयिकैरपि । निराशमनसः । | कामं, प्रत्यावृत्तास्ततो वयं ॥१३।। मदीयो राजवर्गस्तु, निस्तुषस्नेहमोहितः। कुर्वन् पट्टनि चाटूनि, | | तमद्याप्यनुवर्तते ॥१४॥ एतस्य हस्तिमल्लस्य, मल्लीशुभ्रगुणस्पृशः । वियोगजनितोद्वेगै-रस्माभिधैर्य- 10
| मुज्झितं ॥ १५॥ विनानेन निरालंब, राज्यं मन्यामहे वयं । प्रासादोऽपि पतत्येव, मूलस्तंभं विना | 10 क्षितौ ॥ १६॥ प्रत्यमात्यं प्रतिप्राज्ञं, प्रतिस्त्रि प्रतिपूरुषं । तस्य व्यावर्त्तनोपायान्, पृच्छामिस्म समु-IK | त्सुकः ।। १७ ।। सर्वेषां परमत्राथें, राजन्नोजस्विनी मतिः। किं खद्योतादयो भेत्तुं, तमिस्रं नैशमीशते | ॥ १८ ॥ किं चाभयकुमाराख्यो, मंत्री श्रेणिकभूपतेः । बलच्छलाभ्यामस्माभि-रिहानीतोऽस्ति संप्रति | |॥ १९ ॥ अतीवतीव्रप्रतिभो, निःकारेऽप्युपकारवान् । सोऽपि सेवागतोऽस्माभि-रेनमर्थमपृच्छयत
OOOOOOO