SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ ८४ ॥ क्य तथावस्था, सा निश्चिक्य विचक्षणा | उदभून्नूनमन्योऽन्य - मनयोः प्रेम निर्भरं ॥९८॥ सलज्जो प्रेमयुक्तौ च, तौ विदित्वा च सावदत् । अहो वां किमियं लज्जा, किं वाकारस्य गूहनं ॥ ९९ ॥ इदं गुह्यमगुह्यं वा, परे न पुनरात्मनि । अनिन्हुतव्यगोप्याह-मात्मैव युवयोः पुनः ॥ १०० ॥ ममोपयाचितैरेष, जज्ञे वां प्रेमसंक्रमः । योग्योऽयं युवयोर्जीया-द्योगो विष्णुश्रियोरिव ||१|| तदित्थं विदितप्रेम्णो-स्तयोः कांचनमालया । सुखोत्कर्षेण कौमारौ - चित्येन दिवसा ययुः ॥२॥ अथोदयनमाहूय, चंडप्रद्योत भूपतिः । निवेश्यार्धासने प्रीत्या, सगौरवमवोचत ॥ ३ ॥ इहास्ति हस्तिरत्नं मे, नाम्नाऽनिलगिरिर्बली । यदुर्जितजितो मन्ये, दिवमैरावणो ययो ॥ ४ ॥ एतदीयमदासार-सारिणीवारिसेकतः । इयं मदीयराज्यश्री - वलिः पल्लविताधिकं ||५|| अकस्मादेव पूर्वेद्यु — रुद्दामतरलाकृतिः । स स्वालानमहास्तंभं, बर्भजांभोजनालवत् ॥ ६ ॥ सितांकुशविहस्तैकहस्ता हस्तिपकास्ततः । तमानुपूर्व्या सर्वेऽपि, झगित्यारुरुहुर्मुहुः ॥ ७ ॥ अलब्धासनसंबंधा - स्तेनाहाय विधूनिताः | यंत्रक्षिप्ता इवाश्मानः पेतुस्ते दूरतः क्षितौ ॥ ८ ॥ हतोऽपि प्रसभं वोरै - द्रुतमा 1 G चरित्रम् ॥ ८४ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy