SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥८३॥ मृगावती | ॥८६॥ वत्सराजस्ततो दध्यौ, कथं कुष्टीति भाषते । ज्ञातं यादृगहं कुष्टी, काणेयमपि तादृशी ॥८॥ | झटित्येव पटीं याव-दयमुत्क्षिप्य वीक्षते । तावद्ददर्श तां फुल्ल-नेत्रनीलोत्पलद्वयीं ॥ ८८ ॥ तामु| वीक्ष्य विशालाक्षीं, स भूम्यकों व्यतर्कयत् । किं रतिः किमियं लक्ष्मोः, किं शची किं नु रोहिणो | | ॥ ८९ ॥ अत्यर्थमर्थये नेत्रे, द्रुतमुक्षिप्य पक्ष्मणी । एतस्या रूपपीयूष, पिबतं निभृतं युवां ॥१०॥ | अस्याः काणत्वमाकर्ण्य, मनस्त्वमसि कूणितं । भवाभिलाषकल्लोलैः, संप्रत्यस्यां प्रसृत्वरं ॥९१|| प्रद्यो | तजापि तं वीक्ष्य, चिंतयामास विस्मिता। आदिष्टमन्यथा पित्रा, चक्षुामन्यदीक्ष्यते ॥९२॥ वेधसा o. loरभसेनास्य, कायाच्छायोपजीवनात् । नूनं निर्मिमिरे चंद्र-महेंद्रमदनादयः ।।९३॥ सैव चूडामणिः ।। स्त्रीणां, पुष्पास्त्रः शस्त्रवास्तया । तयोदयं तपस्तप्तं, या प्रियास्य भविष्यति ॥ ९४ ॥ मम भृयादयं | प्रेयान्, नेयमिच्छापि मेऽर्हति । दरिद्रः किमु कल्पद्रु-मिच्छन्नप्यधिगच्छति ॥ ९५ ॥ नास्यांकपंकजे | | हंसी, मां ततोऽपि चिकीर्षति । कुष्टीति व्यपदेशेन, कुतोऽसौ निहृतेऽन्यथा ॥ ९६ ॥ अन्योन्यालोक- ILIMean A नोभृत-तदेकध्यानयोस्तयोः । आगात्कांचनमालेति, राजपुत्र्याः प्रिया सखी ॥ ९७ ॥ तो विलो- IRI
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy