SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥१३५॥ | कृशानुना तेन, दग्धा देवी दुरात्मना ॥ १०० ॥ मुनिभिर्देवतैश्चाह-माश्वस्येव मुहुर्मुहुः । सखे । चरि | प्रद्योतजा देवी, व पुनमें मिलिष्यति ॥ १ ॥ किं चैतदपरं दुःखं, यड्डाहलेशनंदिनी । अधुनांतर्वणं | क्वापि, हत्यां मे दातुमुद्यता ॥ २ ॥ तदैवाथ स शुश्राव, स्वामिनी हा विपद्यते । सोऽस्ति कश्चिद्य | एतस्या-स्त्रातेति तुमुलं ध्वनि ॥ ३॥ ध्वनेस्तस्यानुसारेण, धावन्नेष व्यलोकत । माऽतस्तात | महाबाहो, स्मर्तव्येयं सुतात्मनः ॥ ४ ॥ अमीषां फलमुग्राणां, तपसामस्ति चेत्तदा । वत्सेश्वरः प्रियो | मेऽस्तु, प्रेत्यापीत्युक्तिपूर्वकं ॥ ५॥ रसालतरुशाखायां, बद्धपाशावलंबिनीं । अम्लानवदनांभोज युतां पद्मावतीं पुरः ॥ ६ ॥ त्रिभिर्विशेषकं ॥ अनेन साहसेनाल–मलं बाले ब्रुवन्निति । ततोऽसि. | धेनुमाकृष्य, भूपतिः पाशमच्छिदत् ॥ ७॥ बाष्पक्लिन्ननिजक्षौम-पल्लवव्यजनानिलैः । उपवोज्य स्वयं तस्या । मूर्छाछेदं चकार सः ॥ ८॥ अथ सा स्वास्थ्यमास्थाय, पश्यंती जगतीपतिं । किमपि व्याकुलीचक्रे, हर्षोंत्सुक्यत्रपाभरैः ॥ ९॥ प्रियास्पर्शरसज्ञत्वे, चिरादात्मानमानयन् । बाहुभ्यामव- | ॥१३५॥ लंब्यैना-मभ्यधावसुधाधिपः ॥ १० ॥ न स्मर्त्तव्यः सरोजाक्षि, पूर्वेद्युर्विहितो मया । अपमानस्त्वया
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy