________________
मृगावती | त्यापातकं तव | आत्तपुष्पस्त्वदभ्यणे, त्वरितं समुपागमं ।। ८८ ॥ ततः श्रुत्वेति वृत्तांतं, तदुदंतो- चरित्रम् ॥१३४॥
| पलब्धये । वसंतकेन सहितो, धावतिस्म धराधवः ॥ ८९ । ताभिस्ताभिः स वार्ताभि-वर्तनोम- | | तिवर्तयन् | पद्मावतीपवित्रं भू-प्रदेशमविशत्क्षणात् ॥ ९० ॥ इतो वासवदत्तापि, प्रातर्जागरिता |
सती। पद्मावती गता क्वापी-त्याकान्वेषयद्वने ॥ ९१ ॥ क्रमादन्वेषयंती च, सापश्यत्पार्थिवं | | पथि । हर्षात्कांचनमालां च, फुल्लचक्षुरवोचत ॥ ९२ ॥ तिथिरद्यातिथिः श्रीणा-मद्य वारो वरो हले ।।
पवित्रमद्य नक्षत्र-मार्यपुत्रो यदीक्षितः ॥ ९३ ॥ आर्यपुत्रेण यत्तप्तं, मत्संगैकफलं तपः । तन्म| माऽभूदगाधोऽय-माधमर्ण्यमहार्णवः ॥ ९४ ॥ एतस्य वपुराख्याति, क्षामं मद्विरहव्यथां । यद्दाल्यं | | निर्विकल्पस्य, प्रेम्णः सर्वमिदं सखि ॥ ९५॥ अद्यापि जागरूकाणि, मम भाग्यानि कानिचित् ।। | यदार्यपुत्रो जीवत्या, जीवन्नेव मयेक्षितः ॥ ९७ ॥ शृण्वती वचनान्यस्य, पश्यंति रूपमस्य च ।।
पादपांतरिता नेष्ये, श्रोत्रनेत्रे कृतार्थतां ॥ ९८ ॥ एवमुक्त्वा तथा चके, स्नेहाद्वासवदत्तया । यथा ॥१३॥ म तथापि हि प्रेयान्, प्रेयसीनां प्रियंकरः ॥ ९९ ॥ तदानीं वार्तयामास, नृपोऽप्यथ वसंतकं । जाने |RI