________________
मृगावती
॥७६॥
POOOOOO.
स प्रबंधैः स्वयं कृतैः । चक्रे घोषवतीपाणिः, कदाचिदुपवीणनं ॥ ७॥ गत्वा वनेभ्यो वन्येभान्, | | मत्तानपि कदाचन । वश्यान् घोषवतीनादात्, स कृत्वा पुरमानयत् ॥ ८॥ एवं वशीकृतानेक| मत्तानेकपसंहतिः। भूयसोर्गमयामास, स वासवसमः समाः ॥९॥ अवंतीभर्तुरन्येद्यु-मर्गिसागर|मारुतिः । लोहजंघाह्वयो दूत-स्तमागत्येत्यभाषत ॥१०॥ राजन् प्रभुरवंतीनां, त्वामाह स्नेहनिर्भरः । | सगर्वाः सर्वदेशेभ्यः, संपातामवंतयः ॥ ११ ॥ कृतार्थनेवनिर्माणो, भूयादुजयिनीजनः । त्वदीयद-10
र्शनेनास्तु, चिरान्नः पारणं दृशोः ॥ १२ ॥ वत्सा वासवदत्ता मे, समेत्याध्याप्यतामिह । अदृष्टपूर्व| गंधर्व-कलासर्वस्खमंजसा ॥ १३ ॥ इत्युक्तवंतं तं दूत-मवादीन्मेदिनीपतिः। प्रभाते प्रथयिष्यामः, | सकर्ण तव निर्णयं ॥१४॥ इत्यादिश्य तमुर्वीशः, प्रपेदे मंत्रिमंडपं । मंत्रिणे कथयामास, तच्चावंतीशवाचिकं ॥ १५॥ उवाच सचिवोत्तंस-स्ततो यौगंधरायणः । वयं विप्रकृतास्तेन, स चास्माभिरनेकथा ॥१६॥ तदस्माकमयं देव, देवानामिव दुर्मदः । सदैवाऽकृत्रिमः शत्रु-विधुतुद इवाधिकं ॥१७॥ पुरा नो दुःखदं कर्म, यदनेन दुरात्मना | चक्रे तदलमालप्य, किं च देवोऽपि वेत्ति तत् ॥ १८ ॥
100000000
॥७६॥