________________
मृगावती पित्रोरप्येवमादेशै-रत्यजंती तमाग्रहं । एत्यानुकंपया साथ, शंकरा मोमभाषत ॥ ६८ ॥ श्रुतं भद्रे चरित्रम्
A ममाप्येतत्, किंवोदृग्व्यसनोदयः । द्विधा भवति दैवी वा, मंत्रिमंत्रोद्भवोऽथवा ॥ ६९ ॥ अवद्य एव | ॥ १२३॥
| तत्राद्यः, पक्षस्तचिंतयाप्यलं । शुभायतिर्द्वितीयस्तु, तदेवं संशये सति ॥ ७० ॥ त्वमपि प्रियवत्त- 11
स्मा–देवताराधनं कुरु । देवता च कुलस्त्रीणां, पतिरेव प्रकीर्तितः ॥ ७१ ॥ तद्गृहाण तदेकाया, | | समग्राभ्युदयप्रदां । यथावल्लिखितामेतां, पतिप्रतिकृति पटे ॥७२॥ एतदर्चापरा कांतं, प्रत्यक्षं दृक्ष्यः | | सि स्वयं | कार्यसिद्धिरवश्यं स्या-त्तदेकध्यानचेतसां ॥७३॥ इत्युदीर्य पटं दत्वा, पूजाम्नायं सम| Z च । योगाभिवृद्धयेऽवंती, गता भगवती ततः ॥७॥ ततो रम्यमठोपांत-मुत्संगितनभोंगणं ।। | इदं प्रासादमाधत्त, बंधुर्मम सुदर्शनः ॥ ७५ ॥ अत्र स्थापितमभ्यर्च्य, सुमनोभिः सुगंधिभिः ।
वत्सराजमपव्याज-महं प्रणिदधेऽन्वहं ।। ७६ ॥ स्वप्नेऽप्यय मया दृष्टो, दिष्ट्यासौ जोवितेश्वरः | तदिदानीं त्वमप्येनं, सखि नेत्रातिथीकुरु ॥७७॥ ततः प्रद्योतदुहिता, सा वहित्थमुदाहरत् । सखि |RIT१२३ ॥ INI जातु नरं नान्य-मालोकंते पतिव्रताः ॥ ७८ ॥ स्थाने तन्वि तव प्रेम, वत्सेश्वरनरेश्वरे । हसं ||