SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मृगावतो ॥३६॥ कमी क्रमिकस्त्यागी, नृपोऽस्ति नरविक्रमः । वनमेवाऽवनं जज्ञे, यद्भयरिभृभृतां ॥ १५ ॥ अस्ति चरित्रम् | तत्रैव वास्तव्यो, वास्तवस्तवनीयधीः । आयुर्वेदधनुर्वेद-मल्लविद्यादिकोविदः ॥१६॥ ख्यातः क्षिति| पपर्यंत-मपर्यंतगुणैकभूः । मृगांकाख्यः कलामूलं, मूलदेवोपमः पुमान् ॥ १७ ॥ अथास्ति सरयू. तीरे, रम्यभूमिः खलूरिका । तत्रागत्य प्रतिपातः, करोतिस्म नृपः श्रमं ॥१८॥ तत्रेक्षि क्षितिभृद्योग्य, योग्यासब्रह्मचारिणः । बलं बाह्वोभृगांकस्य, बहुधा वसुधाभुजा ।।१९।। पश्यन्नोजायितं तस्य, विश्व| स्यापि विजित्वरं । तुच्छप्रकृतिसुप्रापान, स विकल्पानकल्पयत् ॥२०॥ यद्ययं मम साम्राज्य-माक्रा- 12 |मति पराक्रमैः। कस्तदा प्रतिबनीया-द्वीरभोज्या हि भूरियं ॥२१॥ द्विराज्यबीजभृतत्वा-द्विपक्षस्तदयं | | मम । एकद्रव्याभिलाषित्व-माद्यं वैरस्य कारणं ॥ २२ ।। आमयश्च विपक्षश्च, नोपेक्षामर्हतः खल ।। नखछेद्यावपि स्यातां, दुरुच्छेदाविमो क्रमात् ॥ २३ ॥ तदेष मे निमेषा -प्राप्यः प्रेतयतेः पुरी ।। विकल्प्येति नृपः पत्तीन्, रहस्तं हंतुमादिशत् ॥ २४ ॥ ततो गच्छन्निजं गेह-मास्थाय स्थान- मेकतः । मृगैरिव मृगारातिः, स रुद्धस्तैः पदातिभिः ॥२५॥ उक्तश्चाहो गृहाणास्त्रं, क्रुद्धस्ते नरविक्रमः A . . . । 9
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy