________________
मृगावतीला धृद्ध-ध्वजिनोपत्यमात्ययाः ॥ २९ ॥ इयेष साथ तीर्थेशो, यद्यागच्छेदपश्चिमः । ततो गतोपसर्गा
To| स्यां, तस्याश्रित्य पदद्वयं ॥ ३० ॥ स एव व्यसनादस्मा–न्मामुन्मोचयितुं क्षमः । कर्षत्येकः प्रगे ॥६४॥
भास्वा-नलिनी नलिनोदरात् ॥ ३१ ॥ अथो:मुपकुर्वाणः, सर्वगीर्वाणपूजितः । कल्पद्रुमसमाकारः, कारुण्यैकमहार्णवः ॥ ३२ ॥ आलोक्य केवलालोका-तन्मनोऽभ्यागमत्प्रभुः । परो हि महतामात्त-| परित्राणक्षणः क्षणः ॥३३॥ युग्मं ॥ सर्वज्ञस्य सुरोपज्ञं, जज्ञे व्याख्यासदस्तदा । क्रुध्यधीराणि वैराणि, शशमुदुःशमान्यपि ॥३४॥ ततोऽपसृत्य प्रद्योतो-ऽप्यावासान् दूरमग्रहीत् । अपावृतानि कौशांब्या, ID गोपुराणि च जज्ञिरे ॥ ३५॥ तदाजग्मुर्जिनेशस्य, व्याख्यौकसि दिवौकसः । नृपोऽपि चंडप्रद्योत-2 स्तत्र प्रांजलिराययौ ॥ ३६॥ मनसा रोमकूपैश्च, बिभ्रती हर्षमंजसा । आगान्मृगावती साधं, वत्स- | राजेन सूनुना ॥ ३७॥ तत्रोपदेशपीयूष-स्तनयित्नुरभृत्प्रभुः । चातक इव तत्पान-सजश्चासीजनो यदा ॥ ३८ ॥ एकेन दृढमिष्वास-मिषूनन्येन पंचषान् । करेण कलयन् कश्चि-दाजगाम | पुमांस्तदा ॥ ३९ ॥ सर्वज्ञोऽयमिति ज्ञात्वा, विनीतः स्वामिनोंतिके । मनसैव समारेभे, स संदेह