________________
मृगावती | मपोहितुं ॥४०॥ लोकोपकारमालोक्य, भाविनं भगवांस्तदा । वचसा वत्स पृच्छेति, सर्ववेदी तमा- चरित्रम् ॥६५॥
| दिशत् ॥ ४१ ॥ ततस्तारस्वरं संस-नेत्रमालार्चितस्तदा । स व्याजहार भगवन्, या सा सा सेति कथ्यतां ॥ ४२ ॥ आमेति भवानाह, तन्निशम्य च गौतमः । किमेतदिति पप्रच्छ, लोकोपकृतये | जिनं ॥४३॥ सानुकंपमथोवाच, वाचंयमचमूपतिः । कथातिमहती सेयं, सावधानैर्निशम्यतां ॥४४||
____ अस्तीह भरतक्षेत्रे, पुरी चंपेति नामतः । सुवर्णकारः स्त्रीलोल-स्तत्रासीत्कामकिंकरः ॥४५॥ | लीलयैव पणे दत्वा, सुवर्णशतपंचकं । वरेण्यकन्यकादर्श-मसो वरयति क्षणात् ॥ ४६ ॥ शतानि | पंच पत्नीनां, तस्याऽजायंत च क्रमात् । भोगेंधनैश्च कामाग्नि-न तृप्यति कदाचन ॥ ४७ ॥ तासां मध्याच्च यस्याः स्या-द्यदा भोगाय वारकः । सा तदेवांगशृंगार-मंगीकुर्वीत नान्यदा ॥४८॥ नरेण सोदरेणापि, संलापो न कदाचन । तासामभुच्च तास्तेना-ऽदांत निजमानसे ॥ ४९ ॥ नित्यं |
निजामपि च्छायां, पुरुषाकारधारिणीं । तदंतश्चारिणी पश्यन्, व्यानशेऽसावसूयया ॥ ५० ॥ सदा Mo1 तदीयं नेदीयान्, निषण्णः संमुखो मुखं । सोऽनिमेषाक्षमैक्षिष्ट, वृषभः शांभवो यथा ॥५१॥ अन्यदा |RI
4040