________________
मृगावतो
चरित्रम्
DOOD
प्रीतिपात्रेण, मित्रेणामंत्र्य गौरवात् । भोक्तुं नीतो विनीतेन, स्ववेश्मायं कथंचन ॥५३॥ युगपच्चिंत| यामासुः, समस्ता अपि तास्तदा। धिग्धिग्गुप्ताविव क्षिप्ता, वयमीर्ष्यालुनाऽमुना ॥५३। दीपांकुरैरिवां| धाना-मस्माकमतिभासुरैः । उपयोगविधौ वंध्यै-रेभिराभरणैः किमु ॥५४|| अमिताऽगुरुकर्पूर-कस्तुरीचंदनादिभिः । किमेभिर्वस्तुभिर्दारः, क्लीबानामिव निष्फलैः ॥५५॥ अमीषां भोगपर्यायो, भावी । वारकवासरे । स च क्रमादतिक्रांत-दिनानां पंचभिः शतैः ॥५६॥ बंदीकृत्य निरुद्धाः स्म-स्तदनेन | दुरात्मना । अद्य नो दुःखमादाय, यावत्वापि गतोऽस्त्यसौ ॥ ५७ ॥ तावत्स्वैरं परीभोगान्, विलसामो यदृच्छया। एवं मनसि कुर्वत्यः, सर्वाः स्नांतिस्म तास्तदा ॥५८॥ ततः परिमलोद्गार-झटित्याहतषट्पदं । सद्यो जागरितानंग-मंगरागं वितेनिरे ॥ ५९ ॥ हाराहारकेयूर-प्रमुखं सुमुखीजनः । | पर्यधत्त निजांगेषु, चिरदृष्टमिव प्रियं ।। ६० ॥ वरैर्बभूवुर्वासोभिः, शोभमानांगयष्टयः । लावण्यैकतरं| गिण्यो-रतिमप्यतिशेरते ॥६१॥ यावद्वेषमशेष ताः, कृत्वा स्वःस्त्रीविजित्वरं । तांलोबल्वणबिंबोष्ट्य |-स्तिष्टंत्यादर्शपाणयः ॥ ६ ॥
DD00000.
॥६६॥