________________
रित्रम्
॥६७॥
मृगावतो प्रत्यागतः पतिस्ताव-तादृशोश्च निरीक्ष्य ताः । धावतिस्म क्रुधा हंतुं, रूक्षाक्षरमधिक्षिपन्च
A ॥६३॥ तासामन्यतमा तेन, मर्मणि प्रहता तथा । प्रवासमसवस्तस्या, भयादिव यथा व्यधुः ॥४॥ | ततचिंतितमन्याभि-र्भयोत्थापितवेपथु । एषोऽस्मानपि खल्वस्याः, पथि पांथीकरिष्यति ॥६५॥ ततो. | ऽसौ ध्रुवमस्माकं, वध्यो वधसमुद्यतः । हतानि संमुखं हंतु-रुच्छलंति जलान्यपि ॥६६॥ ताभिरि| त्याप्तरोषाभिः, सममाहत्य दर्पणैः । पराशुराशु स क्रूर-श्चक्रे चक्रोपमैस्तदा ॥ ६७ ॥ पतिं व्यापाद्य | ताः सर्वाः, पश्चात्तापमिति न्यधुः । भविता नः परीवादः, पतिव्यापादिका इति ॥ ६८ ॥ पापानां | |नस्ततो नास्ति, शरणं मरणं विना । अन्यथा नो धरित्रीशो, दंडविइंडयिष्यति ॥६९॥ न च स्मः पात
कादस्मा–न्मुख दर्शयितुं क्षमाः । उरीकृत्य ततो मृत्युं, यामो दुःखांबुधेस्तटं ॥७०॥ एवं विमृश्य | || निःक्षेपि, घनमिंधनमालये । तत्राशुशुक्षणिस्तत्र, चात्मा ताभिस्ततः क्रमात् ॥७१॥ अकामनिर्ज| रायोगा-न्मृत्वा च शुभभावतः। नरेष्वजनि तत्तासा-मेकोनं शतपंचकं ॥७२॥ नरास्ते च समीपस्था, दैवादेकत्र संगताः । विषमेऽध्युषिताः शैले, दस्युतां पर्युपासते ॥७३॥ या हता प्रेयसी तेन,
009OOO
॥६७॥