________________
॥१०॥
मृगावती त्रांजलिपुटैरहं । न प्राप्नुवं नवं स्मेर-विस्मयस्तृप्तिसंपदं ॥ ९६ ॥ उपेत्य मामसो डिंभः, ससंरंभम
भाषत । माम मास्म वधीाध, नागमेनमनागसं ॥ ९७ ॥ प्रिये पल्लवितानंद-चंदनद्रुमकानने। अयं भोगो महाभाग, क्रीडाभिरभिनंदतु ॥ ९८ ॥ अथाहमवदं भद्र, भद्रमस्येष्यते त्वया । न पुनमें दया ह्यस्ति, तृष्णानिष्णातचेतसः ॥ ९९ ॥ असावतिचिराल्लब्धो-ऽधुनाऽनयों मया मणिः । भविता मम कांताया, मुक्ताहारस्य नायकः ॥ १०० ॥ मणिमात्रकृते त्वं चे-नागमेनं हनिष्यसि । मावधोस्ते मणान् दास्ये, प्रोच्येत्यारादसौ ययौ ॥१॥ देहि मे कंकणं मात-रिति याचि तयाऽर्पितं । जनन्याऽभ्यर्णवर्त्तिन्या, तदादायाययो पुनः ॥ २॥ मामवादीच सोत्साहं, गृहाणेदं च कंकणं । नागं| मुंचेत्यसौ जल्प-नेतदर्पितवान् मम ॥ ३॥ एष नागशिखाचुंबी, मणिः ककंणवर्तिनः । एकस्यापि । | मणेर्मासा-मंशं नाप्नोति षोडशं ॥ ४ ॥ अयं च वाक्सुधासिंधु-भृशमर्थयते शिशुः । जीवत्वयमिति |
ध्यात्वा, तं नागं मुक्तवानहं ॥ ५॥ युग्मं ॥ तं पन्नगं विपन्नद्या, आकृष्य विकसन्मुखः । अत्युदा-| व तकुलो बालः, स्वस्थानमगमत्ततः ॥ ६॥ असामान्यगुणग्रामं, प्राणरक्षापरायणं । अधर्मणमनोवृत्तिः, ।।
000000
॥