SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चरित्रम् मृगावती वत्सेश्वरोऽथ संध्यायां, कृतसंध्याविधिक्रमः। पद्मावत्यासमं रम्यं, वासागारमुपागमत् ॥११॥ IPI मुक्तपल्यंकमालोक्य, प्रातरुन्मनसं नृपं । समुवाच वचोयुक्ति-रत्नयुक्तो वसंतकः ॥ १२ ॥ प्रियां प्रेमवतीं प्राप्तः, पूर्वराज्यश्रियं तथा । तथाप्येवं कथं देव, नितरां दुर्मनायसे ॥ १३ ॥ इति पृष्टः | क्षितेर्भर्त्ता, व्याकर्तुमुपचक्रमे । वयस्य दोर्मनस्यं मे, किं जानन्नपि पृच्छसि ॥ १४ ॥ किं लक्ष्म्या किमु कौशांब्या, पद्मावत्याथवा किमु । मम मानसविश्राम-धाम प्रद्योतजा न चेत् ॥ १५ ॥ किं | चाद्य तां पुरस्कृत्य, किंचित्स्वप्नायितं मया । सुमुखी विमुखीभृता, महाबाहोः सुताप्यतः ॥ १६ ॥ | तद्भातरुभयभ्रष्टो, जीवितुं न क्षणं क्षमः । गत्वाग्रे गोमुखस्यैव, ततोऽसून विसृजाम्यहं ॥ १७ ॥ | इत्युक्त्वाचलदुर्वीभृ-न्नाभेयभवनंप्रति । वर्धमानमनोमन्यु-रन्वगात्तं वसंतकः ॥ १८ ॥ वंचयि- | त्वाथ भूनाथ, स किंकर्तव्यताजडः । रहः संमुखमागत्य, प्रोचे कांचनमालया ॥ १९ ॥ विभाति मे | भवन्मंतः, पर्यंतविरसोऽधुना । अगाधर्मबुधिं तीर्खा, गोष्पदे यन्निमज्जथ ॥२०॥ भद्रे कथमिवेत्युक्ता, तेन साऽकथयत्पुनः । देवी स्वांतिकमानीता, मंत्रिणा यस्तने दिने ॥ २१ ॥ निपत्य पादयोस्तेन, @@@2004 000000 ॥१४५॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy