________________
मृगावती । | कुमाराणां, विद्धि मां किन्नराभिधं ॥ ३९ ॥ त्वत्कारुण्यपरीक्षार्थ, नागरूपं मया कृतं । अन्यथा
| किंचन व्याधिः, स व्याधः प्रभवेन्मम ॥ ४० ॥ कारुण्येन तवानेन, मदीयं मुमुदे मनः । को वा ॥२३॥
मित्रावदातेन, दानेन च न तुष्यति ॥४१॥ शतानीकः पिता यस्य, माता यस्य मृगावती॥ त्रैलोक्या
द्भुतरूपस्य, तस्य किं वर्ण्यते तव ॥ ४२ ॥ एतस्माद्धर्मजीवातोः, करुणापरिणामतः । उन्मीलत्पुण्यसंभारः, सार्वभौमो भविष्यसि ॥४३॥ राज्यं निष्कंटकं दीर्घ-मायुर्वपुरनामयं । करुणाकल्पव- | | स्लीयं, प्रसूते तदिदं फलं ॥ ४ ॥ किंचास्ति बहुरत्नेति, पाताले नगरी मम। क्रीडास्पदं सखे तत्तां, lo | पुनीहि पदपांशुभिः ॥ ४५ ॥ प्रथमप्रार्थनां नैनां, वृथा त्वं कर्तुमर्हसि । इत्युदोर्य बलात्तस्यां, | | सोऽतिस्नेहान्निनाय मां ॥ ४६॥ अमरावत्यहंकार-निराकरणकोविदा । मणिक्षीणतमः पक्षा, प्रेक्षा| चके पुरी मया ॥ ४७ सत्कारस्तत्र यस्तेन, निर्मितो मम तं पुनः । नाहं सहस्रजिह्वोऽपि, ध्रुवं श-161 नोमि जल्पितुं ॥ ४८ ॥ इयं घोषवती तेन, दत्ता सोपनिषन्मम । जन्मांतराधमर्गेन, ऋणं सर्वत्र दीयते ॥ ४९ ॥ कियतोऽपि मया काला-न्मातुरातुरमानिना । स प्रार्थितः सखे यत्र, ममांबा |
0000-04
100%00000
॥२३॥