SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥ २२ ॥ मृगावती संपदां | जिनधर्मं पुरस्कृत्य सा तेपे दुस्तपं तपः ॥ २८ ॥ प्राणिनां मृत्युभीताना -मभयोघोषणादिकं । भूरिभद्रंकरं कर्म, निर्ममे सा दिवानिशं ॥ २९ ॥ तं जग्राह गुणग्रामं, कुमुदोदरसोदरं । कुमारोऽपि समारोऽपि, मानसे न कोविदैः ॥ ३० ॥ आस्थानीमास्थिते राज्ञि, कुमारसहितेऽन्यदा । वोणां च वादयामास, विज्ञः कश्चित्तु वैणिकः ॥ ३१ ॥ स वीणापाणिरारेभे, कुमारोऽप्युपवैणवं । प्रादुष्करोति हि गुणी, गुणं गुणवतां पुरः ॥ ३२ ॥ कुमारवल्लकीनाद - सुधापानैः सभासदां । अक्षैरन्यैर्निजैकत्र, श्रोत्रे वृत्तिः समर्पिता ॥ ३३ ॥ तेनोपवीणिते गीत - प्रबंधे मूर्धभिश्चलैः । सदः पद्म| वनं वायु - लोलैरब्जैरिवाबभौ ॥ ३४ ॥ कलाकौशलमालोक्य, सुतस्याऽलौकिकं तदा । विस्मयस्मेरिताक्षेण, क्षोणीपालेन पिप्रिये ॥ ३५ ॥ जगदे च कुतो वत्स, संक्रांतोऽयं कलाक्रमः । न मानुषीषु भूमिषु, सैषा शिक्षा निरीक्ष्यते ॥ ३६ ॥ व्याजहार कुमारोऽथ, विनयाद्विहितांजलिः । कथावधानदानेन, क्षणं देवः प्रसीदतु ॥ ३७ ॥ कंकणेन फणी पूर्वं मया व्याधाद्विमोचितः । अनुगम्य स मां किंचि - दिव्यमूर्त्तिरवोचत ॥ ३८ ॥ राजपुत्रात्मनो मित्रं, जन्मांतरतिरोहितं । मुख्यं नाग चरित्रम् ॥ २२ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy