________________
मृगावती
% 20
॥२१॥
@
@
त्सवोऽद्य वत्सेषु, श्रीरद्याश्रयनिर्वृता । दृढालंबाद्य कौशांबी, वत्स त्वयि विजित्वरे ॥ १७ ॥ वाचंय| ममथाऽवोच-न्मुने न प्रभविष्णवः । तवोपकारव्यापार-कथाव्यावर्णने वयं ॥ १८ ॥ देवों दैववशाप्राप्त-पर्वतामुपकुर्वता । त्वयाद्य मम गोलस्य, प्राणसत्रमसूत्र्यत ॥ १९॥ ततस्तैः सहितो गत्वा -ऽनमत्कुलपतिं नृपः । असावाभिराशीभि-रभ्यनंददमुं मुहुः ॥ २० ॥ तस्यासाद्य ततोऽनुज्ञामनुज्ञापिततापसः । समं पुत्रकलत्राभ्यां, प्रतस्थे नगरी नृपः ॥ २१ ॥ स्कंधावारमधिष्ठाय, प्रयाणोत्सुकमानसः । अतिक्रम्य क्रमान्मार्ग, स निजामागमत्पुरीं ॥ २२ ॥ ततो युगंधरामात्य-प्रवर्तितमहोत्सवं । सोऽध्युवास पुरीमध्यं, मध्यंदिनरविद्युतिः ॥ २३ ॥ तदा रराज राजेंदु-र्जनेंदीव| रबांधवः । शुभ्रधवलयन् सांद्रे-यशश्चंद्रातपैर्दिशः॥ २४ ॥ संचरिष्णुः सदाचार-पूतात्मनि स व
मनि । अहल्यास्खलितं मेने, तृणाय त्रिदशाधिपं ॥ २५ ॥ देन्यवंतः कृपावत्या । मृगावत्याथ मो- 10/ | चिताः । विपक्षक्षोणीभृबंदि-गणास्तस्या जगुर्यशः ॥ २६ ॥ तया देव्या तथा दाना-दीनोद्ध- 12 रणमादधे । अजायत यथा नून-मदीनं मेदिनीतलं ॥ २७ ॥ मर्माविधमधर्मस्य, जीवितं सुख
@
@
॥२१॥
@