________________
मृगावती पोऽपृच्छन्मने बालः, कोऽयं वा कस्य वा सुतः । कास्य वा जननी धन्या, किं चायं दुर्मनायते चरित्रम् ॥ 8॥ ४१ ॥ मुनिरुचे कथामेनां, कथयामि निशम्यतां । महातपस्विनां धाम, धर्मारामोऽयमाश्रमः ||
| ॥ ४२ ॥ ब्रह्मभृतिरिह ख्यातः, पतिरास्ते तपस्विनां । विश्वभृतिः प्रियः शिष्यः, सदयस्तस्य वि| श्रुतः ॥ ४३ ॥ सोऽन्यदा मुक्तिसंदेशा-दादेशात्स्वगुरोर्गतः । समित्समृद्धिमानेतुं, मलयानेरधित्यकां ॥ ४४ ॥ अकस्माद्विस्मयोत्फुल्ल–नेत्रः कोसुंभवाससां । सपुष्पमालां मूर्छालां, बालामा| लोकयच्च सः ॥ ४५ ॥ तस्याः प्रशस्यकारुण्यः, स्वकमंडलुवारिभिः । मूर्छाछेदाय सौत्सुक्य-छे-10 कः सेकं चकार सः ॥ ४६ ॥ ततोऽधिगतचैतन्या, वितन्याश्रुकणोत्करं । स्फीतप्रीतिरवा पूर्णरोदोरंधे रुरोद सा ॥ ४७ ॥ आर्यपुत्र महाबाहो, रक्ष रक्ष क्षितीश्वर ॥ इत्थं सा रुदती शैल-पादपानप्यरोदयत् ॥ ४८ ॥ आकस्मिकः कथं नाथ, प्रथमो मे समुत्थितः । भवदुत्संगखेलिन्या, दु-10 स्सहो विरहानलः ॥ ४९ ॥ त्वद्वियोगे मया स्वामिन्, भवेन्मृत्युरुपासितः। यदि न स्यात्तव न्या। सो। गर्भमूर्तिर्मदंतिके ॥ ५० ॥ पर्वतः सर्वतो भीमः, पद्भ्यां चंक्रमणक्रमं । नैव जीवेश जानामि, IRI
।॥१४॥