SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मृगावती चरित्रम् ॥९२॥ | क्षितौ । मापतेर्वीक्ष्यमाणस्य, मूत्रयामास सन्मुखः ॥८९॥ पूर्वश्लोकं पुनर्गायन्, निर्विलंबदिगंबरः । | तत्र मूत्रार्द्रपंकांके, क्षोणीपीठे लुलोठ च ॥ ९० ॥ कोऽप्येष वातको वृद्धोऽथवायं च पिशाचकी। | निश्चित्येति तमैक्षिष्ट, क्षोणीपतिरवज्ञया ॥९१॥ मायापस्मारिणा तेन, ततो गत्वा वसंतकः । निवे| योदयनप्रोक्तं, तत्कार्याय प्रवर्तितः ॥९२॥ कार्यं तन्मुदितः कर्तु-मारेभेऽथ वसंतकः । प्रतिपन्नस्य | निर्वाहे, सावधाना हि साधवः । ९३ ॥ गजवर्गः समग्रोऽपि, व्यपदेशेन केनचित् । नीतस्तेन नय- | ज्ञेन, मद्यदानात्प्रमत्ततां ॥ ९४ ॥ ततो भद्रवती भद्र-मिच्छन्नुदयनंप्रति । नानायुधादिसामग्री, यात्रायोग्यामसौ व्यधात् ॥ ९५॥ घटोश्चतस्रः संस्थाप्य, तन्मूत्रपरिपूरिताः । करेणोर्निबिडीचक्रे, कक्षाबंधं वसंतकः ॥१६॥ कक्षाबंधप्रबंधे च, रसितं विततान सा । संजायंते निमित्तानि, भाविभा. वानुसारतः ॥ ९७ ॥ तत्रांधः सन्निधौ कश्चि-दनंधश्चेतसा पुनः । निमित्तवेत्ता तत् श्रुत्वा, पपाठ श्लोकमीदृशं ॥ ९८ ॥ कक्षायां बध्यमानायां, तथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ ९९ ॥ ततो विधाय सामग्री-मागत्यामात्यपुंगवः । गमनप्रहमाह्वास्त, राजानं ॥ ९२
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy