________________
॥१२७॥
मृगावती | च्येदमेवोच्चै-मैत्रिणोऽयमुपक्रमः । तदेवि मंत्रिमंत्राणां, युज्यते दृष्टुमायतिं ॥ ११ ॥ स्वयमरीकृतं चरित्रम्
चैत-त्सहस्व क्लेशवैवशं । महद्भिरभ्युपेतोऽर्थः, सो निर्वाहमर्हति ॥१२॥ किंच लेखोऽस्ति यस्तात-प्र| हितोऽय समागतः । मयात्मना सहानीतः, स इदानीं विभाव्यतां ॥ १३ ॥ वाच्यतामिति सा वाच
–मवाप्य वामिनीमुखात् । नीचकैर्वाचयामास, मुदिता विशदाक्षरं ॥ १४॥ स्वस्ति श्रीमदवंतीतः, श्रीमान् प्रद्योतभूपतिः । वने वासवदत्ताख्या-मात्मजां बोधयत्यदः ॥ १५ ॥ मत्वा कुशलमस्माकं, IN दधीथाः परमां धृतिं । निजकल्याणवार्ताभि-मोदनीयाः सदा वयं ॥ १६ ॥ समस्तमपि विज्ञप्तं, यु-10 | गंधरसुतेन नः । व्यसने पातितास्मीति, खिन्नास्मिन् खलु मास्मभूः ॥ १७ ॥ कृतं पुत्रि बहुक्तेन, | रच्यते सचिवेन चेत् । सपत्न्यपि तदा वत्से, प्रपद्येथाः सखीति तां ॥१८॥ आदिश्य पालगोपालौ, | विपक्षोच्छेदपूर्वकं । वत्सराजस्य साम्राज्य-मुन्धृतं ज्ञायतामिति ॥१९॥ वचः कांचनमालाया, लेखा
| थे चावगम्य तं । ततः प्रद्योतजाऽवादी–दमात्ये त्यक्तमत्सरा ॥ २० ॥ सखि साधु त्वया प्रोक्तं, To तातादेशोऽपि तेऽनुगः । किं तु न ज्ञायते कुत्रा-प्यार्यपुत्रस्तपस्यति ॥ २१ ॥ वार्तयंत्योस्तयोरित्थ |
3000-00-
004
॥१२७१