________________
॥ १२८॥
-मुत्थिताश्रुर्विषादिनी । पद्मावती निरुत्साहा, विवेशाभ्यंतरे तदा ॥ २२ ॥
चरित्रम् ___ अथ तां समदुःखेव, तदा प्रद्योतजावदत् । सखि ते वदने कांतिः, किं जातेयं मषीसखी ॥२३॥ | लज्जाग्रस्तगिरं मत्वा, स्वामिनी चतुरा ततः । तस्यै चंपकमालैव, यथावृत्तमचीकथत् ॥ २४ !! तत्रै| कमतिथिं वीक्ष्य, सखि स्वामिन्युवाच मां । सोऽयं चित्रपटाकारः, किमु जंगमतां गतः ॥२५॥ तप| स्ते फलितं सद्यो, देवी चिंतय मान्यथा। स्मितपूर्व मयेत्युक्ते, स्वामिन्यभ्रमदित्सत ॥ २६ ॥ किंतु | देवि तमालोक्य, वेपमानवपुस्तदा । स्तंभसंस्तब्धगालाभू-नालंभूष्णुः पदक्रमे ॥ २७ ॥ अथायम-| तिथिः स्वैरं, देवी निर्वर्ण्य सर्वतः । विविधं वर्णयामास, प्रमोदात्सुहृदः पुरः ॥ २७ ॥ एषा सखे | सखेदात्र, शंभुभस्मीकृतात्मनः । अनंगस्यांग लाभाय, किं रतिस्तपते तपः ॥२८॥ किं वाऽसो क्षेत्र| माहात्म्या-द्विशेषपदसस्पृहा । व्यवस्यतीह तीर्थाय, उतेयं वनदेवता ॥२९॥ वने चोपवनेऽमुष्मिन, | | नंदनोद्याननंदिनि । किमियं मूर्तिमादृत्य, तपाश्रीराश्रयं व्यधात् ॥ ३१ ॥ किंवा वासवदत्तैव, व्य- JAIL१२८॥ सनं मे व्यपोहितुं । इयमस्मिन् वने वास–मुपास्यैवं तपस्यति ॥ ३२ ॥ इति स्मृत्वा प्रियां तत्र,