SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ १२९॥ मुक्तकंठं रुरोद सः । उद्गृणस्तद्गुणग्राम, तुमुलं विललाप च ॥ ३३ ॥ हा प्रद्योतसुते देवि, त्वया चरित्रम् दयितया विना । चक्रवाक इवैकाकी, वराकीयमयं जनः ॥ ३४ ॥ मनसो मे त्वमेवासि, पदमानं- | दसंपदां । यद्वा देवि चकोरस्य, चंडिकैव रसायनं ॥ ३५॥ मम त्वया विमुक्तस्य, वनवासः किया- | नसौ । अस्मि निंद्यो यदद्यापि, जीवामि प्रियजीवितः ॥ ३६ ॥ स्निग्धासि त्वं क्षणादग्धा, ततस्तेन | कृशानुना । तादृग्नाहं यदद्यापि, न दह्ये विरहाग्निना ॥३७॥ भवत्या वरिवस्या वा, नमस्या वा जिने-16 | शितुः । इयं द्वयोगतिमेंऽस्तु, तृतीया तु विडंबना ॥ ३८ ॥ एतच्चेतोहरानेक–घनाऽनोकहसंकुलं ।। उद्यानमनवद्यांगि, हा विना त्वां मरुस्थली ॥ ३९ ॥ लतालास्यकलाचार्यः, पुष्पामोदमलिम्लुचः । वनवायुर्वियोगाख्यं, ज्वलनं ज्वलयत्ययं ॥ ४० ॥ विलपंतं तमित्युच्चै-रभ्यधत्त सुहृत्ततः । अर्ध गृहाण पश्यैता-मनन्यगतिकां पुरः ॥ ४१ ॥ इत्युक्तस्तेन सोऽवादीत्, कुर्वन्नस्याः समीहितं । कथं न याति मालिन्यं, देवीलाभफलं तपः ॥ ४२ ॥ किंचाथैव व्रतस्यास्य, वर्धते सिद्धिवासरः। विघ्नस्त- In कोऽयमेहीति, मित्रमाकृष्य सोऽव्रजत् ॥ ४३ ॥ ततस्तावनुपश्यंतो–मपश्यंती स्वमोप्सितं । सा POOOOOO0 ॥१२॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy