________________
मृगावती
चरित्रम्
॥२५॥
604040040%
| महेभः कलभेनेव, किशोरेणेव केसरी । उन्नतेन ससत्वेन, कुमारेण बभौ नृपः ॥ ६१ ॥ महाबलेन भूपाल-प्रतापाग्निरदोप्यत । तथा तेन यथाऽधाक्षी-टैरिवंशानशेषतः ॥ ६२ ॥ सूनुना राज्यधुर्येण, सूर्य निर्जितवान्नृपः । सुतस्तस्य शनियन, नाभूपितृपदक्षमः ॥ ६३ ।। कीर्ति चिराय चतुरर्णवकूलपालि-लीलावनभ्रमणदुर्ललितां विधाय । एकातपत्रमनुपुत्रमभुक्त लक्ष्मी,सक्ष्मापतिः पृथुगुणः प्रशशास पृथ्वी ॥ ६४ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते धर्मसारे मृगावतोचरित्रे | | मृगावतोसमागमो नाम प्रथमो विश्रामः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ द्वितीयो विश्रामः प्रारभ्यते ॥ ____ एकदानेकसामंत-संकुलं कुलकौस्तुभः। विस्मयस्थानमास्थान-मध्युवास नराधिपः॥१॥ विन। यावनतो भूत्वा । भूपतेः स्वःपतेरिव । जयंत इव पादांते, कुमारोऽपि न्यविक्षत ॥ २ ॥ विद्यावृद्ध| वयोवृद्ध–समृद्धश्रियमात्मनः ॥ सभां जितसुधर्माण-मालोक्य मुमुदे नृपः ॥ ३ ॥ अथ प्रसृ