________________
चरित्रम्
मृगावती सकलमागमारामतो, विचित्य कुसुमोज्ज्वलं सरसमर्थजातं मया । इदं किल मृगावतीचरितपुष्प- 1 दामादृतं, दिशत्किमपि सौरभं सुचिरमस्तु कंठे सतां ॥ ६६ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते
श्रीमृगावतीचरित्रे धर्मसारचूडामणौ पंचमो विश्रामः समाप्तः ॥
॥ इति श्रीमृगावतीचरित्रं समाप्तं ॥
॥ श्रीरस्तु॥
आ ग्रंथ जामनगरवाला वीठलजी हीरालाल लालने पोताना सूर्योदय प्रिन्टिंग प्रेसमां खपरना श्रेय माटे छापी प्रसिद्ध कयों छे.
॥१६८।