SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ ७४ ॥ 1 वीचिमुचा वाचा, मृगावत्यै जिनोत्तमः ॥ ४२ ॥ कल्याणि भाविकल्याणः, कश्चिदेव विपश्चितां । कुर्या न्मनोरथानेतान् लभते विरलः पुनः ॥ ४३ ॥ दुर्लभः संयमो लेभे तत्त्वया ज्ञाततत्वया । तन्नित्यमप्रमत्तापि, कल्पोऽयमिति शिक्ष्यते ||४४ || प्रयतेथास्तथा भद्रे, यथा भद्रेण युज्यसे । प्रव्रज्या क्लेशमप्येनं मन्येथा व्यर्थमन्यथा ॥ ४५ ॥ केवलेनापि शीलेन, दुर्लभं लब्धवत्यसि । संयमेनामुना किंतु, त्रैलोक्यमपि जेष्यसि ॥१६॥ ततो ज्ञाने क्रियायां च प्रवर्त्तेथाः प्रयत्नतः । सदैव द्वयमेतद्धि, विद्धि सिद्धिनिबंधनं ॥ ४७ ॥ प्रमादमादरान्मुक्त्वा तत्वसर्वस्वदृश्वरि । ज्ञानदर्शनचारित्रे - ऽप्यायुष्मति मतिं कुरु ॥४८॥ तथेति प्रतिपेदाना, शिक्षां सर्वविदा तदा । असौ चंदनबालायाः, प्रवर्तिन्याः समर्पिता ॥ ४९ ॥ सा जिनेशोपदेशं तं कुर्वतो सर्वतो हृदि । तदभ्यासे क्रियाभ्यासं, प्रसाधयति सादरं ॥५०॥ अनन्यसदृशोऽन्यत्र, जगाम भगवानपि । जिनेशस्त्वंशुमालीव, नैकत्र कुरुते स्थितिं ॥ ५१ ॥ चंडप्रद्योत भूपालः, पालयन् स्वं प्रतिश्रुतं । पुनः संस्थापयामास पुर्यामुदयनं नृपं ॥ ५२ ॥ नवं राजानमापृछ्य, समुत्सुकपरिच्छदः । ततोऽवंतीमवंतीशः, क्रमशः प्राविशत्पुरीं ॥ ५३ ॥ अथ मथितसम 04064404 चरित्रम् ॥ ७४ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy