________________
मृगावती | सद्गुणया लक्ष्मी-प्रियंभावुकदेहया । तडाग इव पद्मिन्या, शुशुभेभृशमाश्रमः ॥ ६२ ॥ खसुताया चरित्रम्
इवोन्मीलन-ब्रह्मणा ब्रह्मभूतिना ॥ अक्रियंत क्रियाः सर्वा-स्तस्याः पुंसवनादिकाः ॥ ६३ ॥ अंबा- 10 ॥१६॥
| भिरिव वृद्धाभि-स्तापसीभिः पदे पदे । स्वयं विहितशुश्रूषा, सा गर्भ पर्यपालयत् ॥६३॥ स्वं क्षेत्रं | च स्वमुच्चत्वं । गतवत्सुग्रहेष्वथ ॥ योगं पुष्यति पुष्पेण, रजनोजीवितेश्वरे ॥ ६४ ॥ स्वैरमुज्जागर-IN ज्ज्योति-र्ध्वस्तांधतमसोदयः । प्रादुर्बभूव पूर्वस्यां, भानुस्तस्यां च नंदनः॥ ६५ ॥ युग्मम् ॥ उदं- 10 चत्पुष्परोमांचा-स्तदानीं काननश्रियः । शकुनिध्वनिभिश्चक्रुः, प्रमोदोलूलुमंगलं ॥ ६६ ॥ आश्रमस्य । | महोत्साह-कारणं द्वारि तोरणं । चक्रे मुनिभिरानंदा-न्माकंदतरुपल्लवैः ॥ ६७ ॥ भवादृक्षोऽजनि IRI R क्षोणी-रत्नं कश्चित्पुमानिति । दिक्पालानामिवाख्यातुं, प्रचेलर्दिक्षु पक्षिणः ॥ ६८ ॥ उच्चैःस्वरेण No संभृय, बटवः पटवस्तदा । पेठुः पाठांश्च शास्त्रस्य, मांगल्यस्य ध्वनीनिव ॥ ६९ ॥ मरंदबिंदुनिः
D स्पंद-शमिताश्रमरेणवः । पतद्भिस्तरवः पुष्पैः, पुष्पप्रकरमादधुः ॥ ७० ॥ न परं मुनिपत्नीनां, स्व- An६॥ IA भावस्निग्धचेतसां । मुखमुज्ज्वलमत्यंतं, बभूव ककुभामपि ॥७१॥ तपखिसेचनश्रेयः-सवंती स्नान-11