________________
चारत्रम्
॥२८॥
मृगावती| त्य तेनासौ, नापनीतो मषीलवः ॥ २६ ॥
III अथोपेत्य पतिर्धात्र्या-स्तत्र चित्रं विलोकयन् । कमात्तत्राययो यत्र, लिखितास्ति मृगावती IA ॥२७|| तस्मिन् मृगावतीरूपे, निकामं मनमानसः । वेद वेद्यांतरं नासौ, योगी लीन इवात्मनि ॥२८॥
अभिरूपं स तद्रूपं, निरूप्य स्म न तृप्यति । वर्णयामास च प्रोति-पुलकांकुरदंतुरः ॥ २९ ॥ स्व-10 स्त्यस्मै केशहस्ताय, भद्रं भालाय जायतां । कल्याणं कर्णपाशाभ्यां, नासावंशाय मंगलं ॥३०॥ | कपोलो बतरे नेत्रे, अरे बिंबाधरः कटः । कंठः कटरे वक्षोजा-वरिरे कटरे करौ ॥३१॥ अहो नाभिरहो मध्य-महो जघनसैकतं । इति वर्णयतस्तस्य, स बिंदुर्दृक्पथं ययो ॥३२॥ तं वीक्ष्य क्षमाप- | | तिर्दभ्यो, सर्वरामाविलक्षणं । मदेकविषयं वेत्ति, देवीलक्ष्मं कथं न्वसौ ॥ ३३ ॥ वीतवीडः स नीडस्थां, | विप्रतार्य प्रियां मम । व्यक्तं संभुक्तवानेष , काकोलः कोकिलामिव ॥ ३४ ॥ अन्यथा कथमत्रैव, || देशे लक्ष्माऽयमालिखत् । अर्थापत्त्यैष तेनाभूदू, मुक्तपूर्वी मृगावतीं ॥३५॥ तदयं यौवेनोन्मादा-दंधी | भूतमनाः खलु । ममावरोधविध्वंसा-जज्ञे धुर्योऽपराधिनां ॥ ३६ ॥ सुजात्यमस्य वैयात्यं, निःसीमं ।
POOOOO
1602040060404040
॥२८॥